Occurrences

Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Chāndogyopaniṣad
ChU, 2, 23, 1.6 brahmasaṃstho 'mṛtatvam eti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 11.0 agniṣṭomasaṃsthaṃ cet triṃśānyājyāni ṣaṭtriṃśāni pṛṣṭhāni //
Gopathabrāhmaṇa
GB, 1, 2, 9, 50.0 ekam eva saṃsthaṃ bhavatīti brāhmaṇam //
GB, 2, 1, 25, 6.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 7.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 18.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 19.0 tam evaitad udaksaṃsthaṃ kurvanti //
GB, 2, 1, 25, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 2.1 nidhanam pitṛbhyas tasmād u te nidhanasaṃsthāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 15.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 27.0 tam evaitad udaksaṃsthaṃ kurvanti //
KauṣB, 5, 9, 29.0 etatsaṃsthā vai sākamedhāḥ //
Vārāhagṛhyasūtra
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 10, 17.0 madhye havīṃṣi pratyaktaram vā prāksaṃsthāny udaksaṃsthāni vā //
ĀśvGS, 1, 10, 17.0 madhye havīṃṣi pratyaktaram vā prāksaṃsthāny udaksaṃsthāni vā //
ĀśvGS, 1, 18, 6.0 keśaśmaśrulomanakhāny udaksaṃsthāni kurv iti saṃpreṣyati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 7, 6.1 udaksaṃsthāṃ madhye lekhāṃ likhitvā //
ŚāṅkhGS, 1, 8, 5.1 sarvāś cāvṛto dakṣiṇataḥpravṛttaya udaksaṃsthā bhavanti //
Ṛgveda
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
Arthaśāstra
ArthaŚ, 1, 12, 22.1 durgeṣu vaṇijaḥ saṃsthā durgānte siddhatāpasāḥ /
ArthaŚ, 1, 12, 24.2 cārasaṃcāriṇaḥ saṃsthā gūḍhāścāgūḍhasaṃjñitāḥ //
Buddhacarita
BCar, 6, 56.1 maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā /
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 11, 9.2 āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ //
BCar, 14, 26.2 sthalasthāḥ sthalasaṃsthaiśca prāpya caivetaretaraiḥ //
Lalitavistara
LalVis, 2, 10.2 atha ca puna rakṣaṇagatānapāyasaṃsthānapekṣasva //
Mahābhārata
MBh, 1, 86, 6.2 tām eva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā //
MBh, 1, 130, 10.2 arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate //
MBh, 1, 147, 13.2 phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram //
MBh, 1, 196, 18.2 amātyasaṃsthaḥ kāryeṣu sarveṣvevābhavat tadā /
MBh, 3, 2, 24.2 ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam //
MBh, 3, 18, 7.1 jalecaraḥ kāñcanayaṣṭisaṃstho vyāttānanaḥ sarvatimipramāthī /
MBh, 3, 255, 42.2 pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ //
MBh, 5, 25, 7.1 sarvakṣayo dṛśyate yatra kṛtsnaḥ pāpodayo nirayo 'bhāvasaṃsthaḥ /
MBh, 5, 37, 35.2 sthāne kumārīḥ pratipādya sarvā araṇyasaṃstho munivad bubhūṣet //
MBh, 5, 38, 2.2 sukhaṃ pṛṣṭvā prativedyātmasaṃsthaṃ tato dadyād annam avekṣya dhīraḥ //
MBh, 5, 44, 4.3 ta ātmānaṃ nirharantīha dehān muñjād iṣīkām iva sattvasaṃsthāḥ //
MBh, 6, BhaGī 6, 25.2 ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet //
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 7, 154, 55.1 tām uttamāṃ parakāyāpahantrīṃ dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm /
MBh, 7, 158, 7.1 daivam eva paraṃ manye yat karṇo hastasaṃsthayā /
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 12, 49, 15.2 tasyāścarum athājñātam ātmasaṃsthaṃ cakāra ha //
MBh, 12, 67, 26.2 caturthaṃ tasya dharmasya tvatsaṃsthaṃ no bhaviṣyati //
MBh, 12, 74, 13.2 cāturvarṇyaṃ bhavati ca sampramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti //
MBh, 12, 83, 64.2 rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi //
MBh, 12, 172, 33.1 abhigatam asukhārtham īhanārthair upagatabuddhir avekṣya cātmasaṃsthaḥ /
MBh, 12, 185, 3.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti /
MBh, 12, 205, 24.2 vimṛśed ātmasaṃsthānām ekaikam anusaṃtatam //
MBh, 12, 217, 27.2 prabhavaśca prabhāvaśca nātmasaṃsthaḥ kadācana //
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 13, 17, 155.2 bhaktānukampī bhagavān ātmasaṃsthān karoti tān //
MBh, 13, 27, 52.1 devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ /
MBh, 13, 75, 21.1 kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum /
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
MBh, 13, 134, 54.1 āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā /
MBh, 13, 147, 10.3 saṃsthā yatnair api kṛtā kālena paribhidyate //
MBh, 15, 8, 15.1 putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi /
MBh, 15, 29, 19.2 drakṣyāmi vanasaṃsthaṃ ca dhṛtarāṣṭraṃ mahīpatim //
Manusmṛti
ManuS, 8, 325.1 goṣu brāhmaṇasaṃsthāsu churikāyāś ca bhedane /
Rāmāyaṇa
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Su, 55, 26.2 aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā //
Rām, Utt, 14, 17.1 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale /
Rām, Utt, 24, 28.2 bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ //
Rām, Utt, 36, 27.2 balenātmani saṃsthena so 'pūryata yathārṇavaḥ //
Rām, Utt, 69, 11.1 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama /
Saundarānanda
SaundĀ, 4, 1.2 prāsādasaṃstho madanaikakāryaḥ priyāsahāyo vijahāra nandaḥ //
SaundĀ, 5, 8.1 prāsādasaṃstho bhagavantamantaḥpraviṣṭam aśrauṣam anugrahāya /
SaundĀ, 6, 30.2 vispardhamāneva vimānasaṃsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ //
SaundĀ, 7, 2.2 yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma //
SaundĀ, 13, 37.1 niyamājirasaṃsthena dhairyakārmukadhāriṇā /
SaundĀ, 17, 39.2 maitrīpṛṣatkairdhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtairjaghāna //
Śvetāśvataropaniṣad
ŚvetU, 1, 6.1 sarvājīve sarvasaṃsthe bṛhante tasmin haṃso bhrāmyate brahmacakre /
ŚvetU, 1, 12.1 etaj jñeyaṃ nityam evātmasaṃsthaṃ nātaḥ paraṃ veditavyaṃ hi kiṃcit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 17.2 bodhako rasanāsthāyī śiraḥsaṃstho 'kṣatarpaṇāt //
AHS, Sū., 13, 20.1 tatrānyasthānasaṃstheṣu tadīyām abaleṣu tu /
AHS, Sū., 17, 29.1 snehaklinnāḥ koṣṭhagā dhātugā vā srotolīnā ye ca śākhāsthisaṃsthāḥ /
AHS, Nidānasthāna, 15, 31.1 vāgvāhinīsirāsaṃstho jihvāṃ stambhayate 'nilaḥ /
AHS, Cikitsitasthāna, 21, 33.2 duṣṭān vātān ekasarvāṅgasaṃsthān yonivyāpadgulmavardhmodaraṃ ca //
AHS, Utt., 12, 5.1 nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite /
AHS, Utt., 17, 9.1 śabdavāhisirāsaṃsthe śṛṇoti pavane muhuḥ /
AHS, Utt., 22, 111.1 prāṇānilapathasaṃsthāḥ śvasitam api nirundhate pramādavataḥ /
AHS, Utt., 39, 26.1 tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṃstham uddhṛtya /
Divyāvadāna
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Kirātārjunīya
Kir, 15, 35.1 tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ /
Kir, 15, 35.2 vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ //
Kumārasaṃbhava
KumSaṃ, 6, 60.1 na kevalaṃ darīsaṃsthaṃ bhāsvatāṃ darśanena vaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 240.1 ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt /
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 13, 29.1 dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim /
KūPur, 1, 16, 56.2 pravartate cāpi saridvarā tadā gaṅgetyuktā brahmaṇā vyomasaṃsthā //
KūPur, 1, 24, 21.1 nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ /
KūPur, 1, 25, 81.1 pralayārṇavasaṃsthāya pralayodbhūtihetave /
KūPur, 2, 31, 24.1 tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
KūPur, 2, 31, 58.2 namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ //
KūPur, 2, 43, 11.2 svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ //
Laṅkāvatārasūtra
LAS, 1, 44.69 evaṃ sarvadharmaprarohadharmiṇāṃ bāhyānām ādhyātmikānām apyavidyāniryātānāṃ skandhadhātvāyatanopagānāṃ sarvadharmāṇāṃ traidhātukopapannānāṃ dṛṣṭasukhasaṃsthānām abhilāpyagativiśeṣāḥ /
Liṅgapurāṇa
LiPur, 1, 9, 64.1 pātālatalasaṃsthāś ca samādhisthaḥ sa paśyati /
LiPur, 1, 27, 18.2 prokṣaṇīpātrasaṃsthena īśānādyaiś ca pañcabhiḥ //
LiPur, 1, 41, 20.2 adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam //
LiPur, 1, 72, 89.1 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā /
LiPur, 1, 72, 145.1 anantāsanasaṃsthāya anantāyāntakāriṇe /
LiPur, 1, 72, 146.1 vimalāsanasaṃsthāya vimalārthārtharūpiṇe /
LiPur, 1, 80, 44.1 atha tasya vimānasya dvāri saṃsthaṃ gaṇeśvaram /
LiPur, 1, 85, 37.1 yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ /
LiPur, 1, 95, 28.2 māyayā bahudhā saṃsthamadvitīyamayaṃ prabho //
LiPur, 1, 104, 23.1 sthānapañcakasaṃsthāya pañcadhāṇḍabahiḥ kramāt /
LiPur, 1, 104, 25.2 ādimadhyāntaśūnyāya citsaṃsthāya namonamaḥ //
LiPur, 2, 3, 46.1 mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet /
LiPur, 2, 12, 32.2 aṃbikā prāṇasaṃsthā yā mūrtir ambumayī parā //
LiPur, 2, 12, 34.2 mūrtiḥ pāvakasaṃsthā yā śaṃbhoratyantapūjitā //
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
Matsyapurāṇa
MPur, 25, 59.2 prāleyādriprojjvaladbhālasaṃsthaṃ pāpāṃllokāṃste vrajantyapratiṣṭhāḥ //
MPur, 27, 5.2 vastrāṇi jagṛhustāni yathāsaṃsthānyanekaśaḥ //
MPur, 40, 6.2 tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā //
MPur, 47, 59.2 daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ punaḥ //
MPur, 47, 239.1 balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati /
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 70, 63.1 karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā /
Meghadūta
Megh, Pūrvameghaḥ, 3.2 meghāloke bhavati sukhino 'pyanyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punardūrasaṃsthe //
Nāradasmṛti
NāSmṛ, 1, 2, 16.1 gandhamādanasaṃsthasya mayāsyāsīt tad arpitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 22, 3.0 āha kimetānyeva dvisaṃsthānasaṃsthebhya eva vā //
PABh zu PāśupSūtra, 4, 22, 4.0 tatsaṃsthāni rūpāṇi aghorādīni //
Suśrutasaṃhitā
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Viṣṇupurāṇa
ViPur, 2, 11, 24.1 ādatte raśmibhiryaṃ tu kṣitisaṃsthaṃ rasaṃ raviḥ /
ViPur, 2, 12, 10.1 chinatti vīrudho yastu vīrutsaṃsthe niśākare /
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 11, 37.1 yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām /
ViPur, 5, 21, 30.1 taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 4.2 arthakṣayo dvitīyais tṛtīyasaṃsthair yaśo dyutimat //
Ṭikanikayātrā, 7, 6.1 mṛtyur nidhanopagataiḥ senāvyasanaṃ mahan navamasaṃsthaiḥ /
Ṭikanikayātrā, 7, 7.1 jayam ekādaśasaṃsthaiḥ krūrair antyopagaiḥ svabalabhedaḥ /
Ṭikanikayātrā, 9, 30.1 antarmukhāḥ paurabhayaṃ vihaṃgāḥ prakārasaṃsthā vinivedayanti /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 27.1 teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūrlokasya ca varṇaya /
BhāgPur, 3, 10, 6.1 tapasā hy edhamānena vidyayā cātmasaṃsthayā /
BhāgPur, 11, 12, 21.1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantuvitānasaṃsthaḥ /
Bhāratamañjarī
BhāMañj, 13, 777.1 pṛthivīpadmasaṃsthasya mānasasya prajāpateḥ /
Garuḍapurāṇa
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
GarPur, 1, 23, 16.1 ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ /
GarPur, 1, 44, 14.2 dvārakādiśilāsaṃstho dhyeyaḥ pūjyo 'pyahaṃ ca saḥ //
GarPur, 1, 67, 42.1 ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ /
GarPur, 1, 85, 14.1 asaṃkhyayātanāsaṃsthā ye nītā yamaśāsanaiḥ /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 92, 15.2 ādityamaṇḍale saṃstho 'gnistho vārisaṃsthitaḥ //
Hitopadeśa
Hitop, 1, 149.5 taḍāgodarasaṃsthānāṃ parīvāha ivāmbhasām //
Hitop, 2, 94.3 moṣaṇaṃ dūrasaṃsthānāṃ kośavyasanam ucyate //
Kathāsaritsāgara
KSS, 5, 2, 113.1 tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
Kālikāpurāṇa
KālPur, 53, 32.2 pañcānanāṃ puraḥsaṃsthaṃ nirīkṣantīṃ suvāhanām //
Mātṛkābhedatantra
MBhT, 14, 2.1 nijeṣṭadevatārūpā dehasaṃsthā ca kuṇḍalī /
Rasahṛdayatantra
RHT, 19, 66.2 hanti hi śarīrasaṃsthān nāmnāmarasundarī guṭikā //
Rasaratnasamuccaya
RRS, 5, 12.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //
RRS, 9, 13.1 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
RRS, 16, 50.1 mardanīyam abhidhāraṇayukte dhūmahīnadahanopari saṃsthe /
Rasaratnākara
RRĀ, R.kh., 6, 6.1 vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /
Rasendracūḍāmaṇi
RCūM, 5, 67.1 pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /
RCūM, 14, 13.2 aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Kṣīrādivarga, 21.2 sarvāmayaharaṃ pathyaṃ cirasaṃsthaṃ tu doṣadam //
RājNigh, Māṃsādivarga, 4.2 deśasthānāccātmasaṃsthaṃ svabhāvairbhūyo nānārūpatāṃ yāti nūnam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 19.0 svāminaścātmasaṃsthasya //
Tantrāloka
TĀ, 8, 108.1 lokālokadigaṣṭakasaṃsthaṃ rudrāṣṭakaṃ salokeśam /
TĀ, 16, 86.1 sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām /
TĀ, 17, 58.1 evaṃ prāktanatātsthyātmasaṃsthatve yojayedguruḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 gāṃ caiva bhūmisaṃsthaṃ ca hastyaśvaṃ ca tathaiva ca /
Ānandakanda
ĀK, 1, 26, 65.2 pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //
ĀK, 1, 26, 93.2 kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ //
ĀK, 2, 9, 97.3 sā citravallītyuditā rasendro nibadhyate tatphalamadhyasaṃsthaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.2 pūrvaṃ dvijā mandaraśailasaṃsthā kaparddinaścaṇḍaparākramasya //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
Bhāvaprakāśa
BhPr, 7, 3, 34.1 bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate /
Gheraṇḍasaṃhitā
GherS, 2, 14.2 citimūlau bhūmisaṃsthau karau ca jānunopari //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 51.2 tathaiva vṛkṣasaṃsthaṃ tat kaper aṅgam apātayat //
GokPurS, 12, 67.2 tulāsaṃsthe dinakare kārtike māsi puṇyade //
Haribhaktivilāsa
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 48.2 uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ //
HYP, Dvitīya upadeśaḥ, 66.2 brahmanāḍīmukhe saṃsthakaphādyargalanāśanam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 5.1 aṅguṣṭhamūlasaṃsthā tu viśeṣeṇa parīkṣyate /
Nāḍīparīkṣā, 1, 89.2 śūnye cittātmamārge sphuraṇavirahite naṣṭasaṃjñāpracāre sūrye candrātmasaṃsthe 'vagataguṇagaṇe pañcateyaṃ pravācyā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 27.1 caṇḍālaghaṭasaṃsthaṃ tu yat toyaṃ pibati dvijaḥ /
Rasakāmadhenu
RKDh, 1, 1, 48.1 ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /
RKDh, 1, 1, 58.2 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
RKDh, 1, 1, 74.1 culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 5.0 dīpikāsaṃstho dīpikopari samyaksthita ityarthaḥ //
Rasataraṅgiṇī
RTar, 4, 42.1 ghaṭe tu cullikāsaṃsthe nikṣipetsalilādikam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 60.1 vihāya revāṃ surasindhusevyāṃ tattīrasaṃsthaṃ ca haraṃ hariṃ ca /
SkPur (Rkh), Revākhaṇḍa, 32, 7.1 yasmāt tvaṃ svargasaṃstho 'pi martyadharmam upeyivān /
SkPur (Rkh), Revākhaṇḍa, 83, 44.1 pustikākarasaṃsthaṃ ca papraccha capalaṃ dvijam //
SkPur (Rkh), Revākhaṇḍa, 84, 23.1 jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran /
SkPur (Rkh), Revākhaṇḍa, 84, 48.2 jyotiṣmatīpurīsaṃsthaṃ ye drakṣyanti haraṃ param //
SkPur (Rkh), Revākhaṇḍa, 153, 29.2 ahamapyatra saṃsthastu hyānayiṣyāmi bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 198, 44.3 tadā me śūlasaṃsthasya saṃśayaṃ paramaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 227, 10.1 vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca /
Yogaratnākara
YRā, Dh., 23.2 sūtagandhakayos tulyatālayoḥ khalvasaṃsthayoḥ //
YRā, Dh., 107.2 sacchidrahaṇḍikāsaṃsthastrivāraṃ śuddhimāpnuyāt //