Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 47, 4.1 triṣadhasthe barhiṣi viśvavedasā madhvā yajñam mimikṣatam /
ṚV, 1, 156, 5.2 vedhā ajinvat triṣadhastha āryam ṛtasya bhāge yajamānam ābhajat //
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 5, 4, 8.1 asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam /
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 6, 8, 7.1 adabdhebhis tava gopābhir iṣṭe 'smākam pāhi triṣadhastha sūrīn /
ṚV, 6, 12, 2.2 triṣadhasthas tataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai //
ṚV, 6, 61, 12.1 triṣadhasthā saptadhātuḥ pañca jātā vardhayantī /
ṚV, 8, 94, 5.2 triṣadhasthasya jāvataḥ //
ṚV, 10, 61, 14.1 bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ /