Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Śvetāśvataropaniṣad
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Parāśarasmṛtiṭīkā
Rasādhyāya
Rājanighaṇṭu
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 2, 11, 70.1 itīmāḥ sapta pākayajñasaṃsthā vyākhyātāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 23.0 sarvasaṃsthāṃ paśoḥ kurvanti //
BaudhŚS, 16, 27, 26.0 sa ha saṃsthām adṛṣṭvovāca nanu mata ekāhā3ṃ iti //
BaudhŚS, 18, 11, 5.0 athetarābhiḥ saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 8.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 11.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 14.0 athetarābhir eva saṃsthāṃ kurvanti //
BaudhŚS, 18, 11, 17.0 athetarābhir eva saṃsthāṃ kurvanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 16.0 sapta haviryajñasya saṃsthā agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇī ceti //
DrāhŚS, 13, 4, 17.0 sapta somasaṃsthā agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma ity aptoryāma iti //
Gautamadharmasūtra
GautDhS, 1, 8, 19.1 aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ //
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
GautDhS, 1, 8, 21.1 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ //
Gopathabrāhmaṇa
GB, 1, 1, 12, 7.0 sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat //
GB, 1, 2, 9, 17.0 tasya bhṛgvaṅgirasaḥ saṃsthe //
GB, 1, 5, 24, 15.2 ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha //
GB, 2, 3, 7, 18.0 saṃsthānuvaṣaṭkāraḥ //
GB, 2, 4, 5, 7.0 saṃsthā vā eṣā yad anuvaṣaṭkāraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 20, 6.1 tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibhūtayaś catasraḥ pratiṣṭhā daśa pragāḥ sapta saṃsthā dvau stobhāv ekaṃ rūpam //
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
Jaiminīyabrāhmaṇa
JB, 1, 344, 26.0 pūrva eva saṃsthāṃ prepsed iti //
Kauśikasūtra
KauśS, 14, 2, 13.0 ekaviṃśatisaṃstho yajño vijñāyate //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 17.0 svaruś ca saṃsthāvacanāt //
KātyŚS, 5, 2, 13.0 parvasaṃsthāsu vapanaṃ vā prāgantyāt //
KātyŚS, 5, 8, 32.0 prāksaṃsthaṃ havirāsādanam //
Kāṭhakasaṃhitā
KS, 9, 14, 25.0 saptahotrā yājayed yo yajñasya saṃsthām anu pāpīyān syāt //
KS, 9, 14, 26.0 vi vā eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 10, 14.0 saṃsthitena yajñena saṃsthāṃ gacchānīti //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 9, 6, 41.0 yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet //
Taittirīyasaṃhitā
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 14.0 ya evaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 5.0 kṛtsnasaṃsthety eke //
Vaitānasūtra
VaitS, 3, 14, 9.1 antasaṃsthā //
VaitS, 4, 2, 15.1 evaṃ catuḥsaṃstho jyotiṣṭomo 'tyagniṣṭomavarjam //
VaitS, 6, 5, 23.1 sarvatra saṃsthāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 9.1 savanasaṃsthāsu yathāprasṛptam //
VārŚS, 2, 1, 1, 1.1 prākṛtīṣu saṃsthāsu ṣoḍaśivarjam agnim uttaravedyāṃ cinvīta //
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid vā saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 3, 1, 1, 10.0 śvo bhūte vājapeyasaṃsthā //
VārŚS, 3, 2, 1, 28.1 prāyaṇīyo 'tirātraḥ prathamasaṃsthā //
VārŚS, 3, 3, 2, 3.0 ukthyo 'bhiṣecanīyasaṃsthā //
VārŚS, 3, 3, 4, 15.1 agniṣṭomo daśapeyasaṃsthā //
VārŚS, 3, 3, 4, 41.1 pratīcīnastomo 'tirātraḥ ṣoḍaśikaḥ saṃsthā //
VārŚS, 3, 4, 2, 1.1 agniṣṭomaḥ prathamā saṃsthā //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 11.0 śrotriyasaṃsthāyām aparisaṃvatsarāyām ekām //
ĀpDhS, 1, 18, 24.0 agnīṣomīyasaṃsthāyām eva //
ĀpDhS, 2, 15, 5.0 bhāryāyāṃ paramagurusaṃsthāyāṃ cākālam abhojanam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 12.0 atidiṣṭānāṃ stomapṛṣṭhasaṃsthānyatvād ananyabhāvaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 10, 5, 2, 6.8 tad yajñasyaivānu saṃsthām ūrdhvam utkrāmati /
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 15.1 pākasaṃsthā haviḥsaṃsthāḥ somasaṃsthās tathāparāḥ /
ŚāṅkhGS, 1, 1, 15.1 pākasaṃsthā haviḥsaṃsthāḥ somasaṃsthās tathāparāḥ /
ŚāṅkhGS, 1, 1, 15.1 pākasaṃsthā haviḥsaṃsthāḥ somasaṃsthās tathāparāḥ /
ŚāṅkhGS, 1, 1, 15.2 ekaviṃśatir ity etā yajñasaṃsthāḥ prakīrtitāḥ //
Arthaśāstra
ArthaŚ, 1, 11, 22.2 jānīyuḥ śaucam ityetāḥ pañcasaṃsthāḥ prakīrtitāḥ //
ArthaŚ, 1, 12, 8.1 taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ //
ArthaŚ, 1, 12, 10.1 taṃ bhikṣukyaḥ saṃsthāsvarpayeyuḥ //
ArthaŚ, 1, 12, 11.1 saṃsthānām antevāsinaḥ saṃjñālipibhiścārasaṃcāraṃ kuryuḥ //
ArthaŚ, 1, 12, 12.1 na cānyonyaṃ saṃsthāste vā vidyuḥ //
ArthaŚ, 1, 20, 10.1 pṛṣṭhataḥ kakṣyāvibhāge strīniveśo garbhavyādhisaṃsthā vṛkṣodakasthānaṃ ca //
ArthaŚ, 1, 20, 19.1 na caināḥ kulyāḥ paśyeyuḥ anyatra garbhavyādhisaṃsthābhyaḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
Buddhacarita
BCar, 2, 55.1 rirakṣiṣantaḥ śriyamātmasaṃsthāṃ rakṣanti putrān bhuvi bhūmipālāḥ /
Carakasaṃhitā
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.11 upayogasaṃsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ /
Lalitavistara
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 29.3 tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti //
LalVis, 12, 30.1 iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
Mahābhārata
MBh, 1, 112, 14.3 suṣāva ca bahūn somān somasaṃsthāstatāna ca //
MBh, 5, 54, 24.1 asmatsaṃsthā ca pṛthivī vartate bharatarṣabha /
MBh, 6, 7, 36.1 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare /
MBh, 6, BhaGī 6, 15.2 śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati //
MBh, 12, 49, 60.2 kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam //
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 122, 13.1 kathaṃ kṣatriyasaṃsthaśca daṇḍaḥ saṃpratyavasthitaḥ /
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 123, 3.3 kālaprabhavasaṃsthāsu sajjante ca trayastadā //
MBh, 12, 152, 18.2 yā yā vikriyate saṃsthā tataḥ sābhiprapadyate //
MBh, 12, 252, 11.2 yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati //
MBh, 12, 252, 20.2 tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī //
MBh, 12, 258, 42.2 vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam //
Manusmṛti
ManuS, 1, 21.2 vedaśabdebhya evādau pṛthak saṃsthāś ca nirmame //
Rāmāyaṇa
Rām, Ki, 34, 21.1 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā /
Rām, Ki, 56, 18.2 kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe //
Rām, Yu, 29, 15.1 prākāracayasaṃsthaiśca tathā nīlair niśācaraiḥ /
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 12.1 ihāsmākam bhadanta sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 17.1 sa tanmayo hy amṛta īśasaṃstho jñaḥ sarvago bhuvanasyāsya goptā /
Amarakośa
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 148.1 huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam /
Kirātārjunīya
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 10.2 dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare //
LiPur, 1, 92, 59.2 mama bhakto bhaviṣyaś ca vedasaṃsthāpravartakaḥ //
Matsyapurāṇa
MPur, 113, 32.1 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare /
Nāradasmṛti
NāSmṛ, 2, 19, 40.1 goṣu brāhmaṇasaṃsthāsu sthūrāyāś chedanaṃ bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
Viṣṇupurāṇa
ViPur, 3, 8, 29.2 prāpnotyabhimatāṃllokānvarṇasaṃsthākaro nṛpaḥ //
ViPur, 4, 21, 18.2 kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau /
Abhidhānacintāmaṇi
AbhCint, 2, 235.2 mṛtiḥ saṃsthā mṛtyukālau paralokagamo 'tyayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 12.2 saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam //
BhāgPur, 1, 12, 17.1 daivenāpratighātena śukle saṃsthām upeyuṣi /
BhāgPur, 1, 15, 32.1 niśamya bhagavanmārgaṃ saṃsthāṃ yadukulasya ca /
BhāgPur, 2, 4, 4.1 saṃsthāṃ vijñāya saṃnyasya karma traivargikaṃ ca yat /
BhāgPur, 2, 5, 2.2 yatsaṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ //
BhāgPur, 2, 8, 8.3 tāvān asāviti proktaḥ saṃsthāvayavavān iva //
BhāgPur, 3, 10, 9.1 etāvāñ jīvalokasya saṃsthābhedaḥ samāhṛtaḥ /
BhāgPur, 3, 13, 39.1 somas tu retaḥ savanāny avasthitiḥ saṃsthāvibhedās tava deva dhātavaḥ /
BhāgPur, 3, 20, 17.2 lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā //
BhāgPur, 3, 20, 17.2 lokasaṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā //
BhāgPur, 3, 23, 43.1 prekṣayitvā bhuvo golaṃ patnyai yāvān svasaṃsthayā /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
BhāgPur, 4, 7, 39.2 racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ //
BhāgPur, 11, 10, 15.1 manyase sarvabhāvānāṃ saṃsthā hy autpattikī yathā /
Garuḍapurāṇa
GarPur, 1, 19, 9.1 yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret /
GarPur, 1, 67, 2.2 vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ //
GarPur, 1, 146, 6.2 saṃsthānāṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.6 aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.8 agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātrāptoryāma iti sapta somasaṃsthāḥ /
Rasādhyāya
RAdhy, 1, 29.1 sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /
Rājanighaṇṭu
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
Tantrāloka
TĀ, 3, 150.2 icchāśakteḥ svasvarūpasaṃsthāyā ekarūpataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 5, 9.0 ṣaṭ saṃsthāḥ //
ŚāṅkhŚS, 16, 29, 4.0 daśarātraḥ saṃsthāvikṛtaḥ //