Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā vā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
Gopathabrāhmaṇa
GB, 2, 3, 7, 18.0 saṃsthānuvaṣaṭkāraḥ //
GB, 2, 4, 5, 7.0 saṃsthā vā eṣā yad anuvaṣaṭkāraḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
HirGS, 1, 18, 3.1 saṃsthā stha saṃsthā vo bhūyāsthācyutā stha mā mā cyoḍhvaṃ māhaṃ bhavatībhyaś cauṣīḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 5.0 kṛtsnasaṃsthety eke //
Vaitānasūtra
VaitS, 3, 14, 9.1 antasaṃsthā //
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 27.1 abhijid viśvajid vā saṃsthā brāhmaṇavyākhyātā brāhmaṇavyākhyātā //
VārŚS, 3, 1, 1, 10.0 śvo bhūte vājapeyasaṃsthā //
VārŚS, 3, 2, 1, 28.1 prāyaṇīyo 'tirātraḥ prathamasaṃsthā //
VārŚS, 3, 3, 2, 3.0 ukthyo 'bhiṣecanīyasaṃsthā //
VārŚS, 3, 3, 4, 15.1 agniṣṭomo daśapeyasaṃsthā //
VārŚS, 3, 3, 4, 41.1 pratīcīnastomo 'tirātraḥ ṣoḍaśikaḥ saṃsthā //
VārŚS, 3, 4, 2, 1.1 agniṣṭomaḥ prathamā saṃsthā //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
Arthaśāstra
ArthaŚ, 1, 20, 10.1 pṛṣṭhataḥ kakṣyāvibhāge strīniveśo garbhavyādhisaṃsthā vṛkṣodakasthānaṃ ca //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
Carakasaṃhitā
Ca, Vim., 1, 22.11 upayogasaṃsthā yoganiyamaḥ sa jīrṇalakṣaṇāpekṣaḥ /
Mahābhārata
MBh, 5, 54, 24.1 asmatsaṃsthā ca pṛthivī vartate bharatarṣabha /
MBh, 12, 56, 6.2 lokasya saṃsthā na bhavet sarvaṃ ca vyākulaṃ bhavet //
MBh, 12, 152, 18.2 yā yā vikriyate saṃsthā tataḥ sābhiprapadyate //
MBh, 12, 252, 11.2 yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati //
MBh, 12, 252, 20.2 tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī //
Rāmāyaṇa
Rām, Ki, 34, 21.1 kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā /
Amarakośa
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 235.2 mṛtiḥ saṃsthā mṛtyukālau paralokagamo 'tyayaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 10, 15.1 manyase sarvabhāvānāṃ saṃsthā hy autpattikī yathā /