Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 18.2 triṃśadyojanasāhasraṃ yāvadbhūmaṇḍalaṃ tviti //
SkPur (Rkh), Revākhaṇḍa, 20, 72.1 triṃśadvarṣasahasrāṇi bhārataivaṃ śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 28, 127.1 triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 28, 127.1 triṃśadvarṣasahasrāṇi triṃśatkoṭyas tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 56, 93.1 daśa viṃśatyatha triṃśac catvāriṃśad athāpi vā /
SkPur (Rkh), Revākhaṇḍa, 83, 18.1 triṃśajjanmārjitaṃ pāpaṃ naśyed revāvagāhanāt /
SkPur (Rkh), Revākhaṇḍa, 130, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 69.2 triṃśatkoṭyo hi ghorāṇāṃ narakāṇāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 176, 21.2 vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 209, 94.2 narakeṣu ca sarveṣu triṃśatkoṭiṣu saṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 231, 10.1 triśataṃ śivatīrthāni trayīstriṃśatsamanvitam /