Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 35, 29.7 tatra ā viṃśatervṛddhiḥ ā triṃśato yauvanam ā catvāriṃśataḥ sarvadhātvindriyabalavīryasampūrṇatā ata ūrdhvam īṣatparihāṇir yāvat saptatir iti /
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 29.2 tāsāṃ śākhāsu ṣaṭśatāni dve śate triṃśacca koṣṭhe grīvāṃ pratyūrdhvaṃ saptatiḥ /
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 5.2 tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa śabdarūparasagandhān aṣṭābhir gṛhṇīte dvābhyāṃ bhāṣate dvābhyāṃ ghoṣaṃ karoti dvābhyāṃ svapiti dvābhyāṃ pratibudhyate dve cāśruvāhiṇyau dve stanyaṃ striyā vahataḥ stanasaṃśrite te eva śukraṃ narasya stanābhyāmabhivahatas tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Cik., 38, 5.1 tato netramapanīya triṃśanmātrāḥ pīḍanakālādupekṣyottiṣṭhetyāturaṃ brūyāt /
Su, Utt., 22, 20.1 nāsāsrotogatā rogāstriṃśadekaśca kīrtitāḥ /
Su, Utt., 41, 51.2 triṃśatpalānyatra sitopalāyā dattvā tugākṣīripalāni ṣaṭ ca //