Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 50, 16.2 aurvatritābhyām asi tulyatejā duṣprekṣaṇīyo 'si bhagīratho vā /
MBh, 2, 7, 9.2 ekataśca dvitaścaiva tritaścaiva mahāmuniḥ /
MBh, 9, 35, 1.3 tritasya ca mahārāja jagāmātha halāyudhaḥ //
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 35, 4.2 tatastau vai śaśāpātha trito brāhmaṇasattamaḥ //
MBh, 9, 35, 7.3 ekataśca dvitaścaiva tritaścādityasaṃnibhāḥ //
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 35, 15.1 tayościntā samabhavat tritaṃ gṛhya paraṃtapa /
MBh, 9, 35, 19.1 tritasteṣāṃ mahārāja purastād yāti hṛṣṭavat /
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 9, 35, 22.1 trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ /
MBh, 9, 35, 22.1 trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ /
MBh, 9, 35, 22.2 anyāstrito bahutarā gāvaḥ samupalapsyate //
MBh, 9, 35, 23.2 trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ //
MBh, 9, 35, 25.1 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ /
MBh, 9, 35, 26.1 tritastato mahābhāgaḥ kūpastho munisattamaḥ /
MBh, 9, 35, 29.1 trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte /
MBh, 9, 35, 35.1 sa cāviśad divaṃ rājan svaraḥ śaikṣastritasya vai /
MBh, 9, 35, 36.1 vartamāne tathā yajñe tritasya sumahātmanaḥ /
MBh, 9, 35, 38.1 tritasya vartate yajñastatra gacchāmahe surāḥ /
MBh, 9, 35, 39.2 prayayustatra yatrāsau tritayajñaḥ pravartate //
MBh, 9, 35, 40.1 te tatra gatvā vibudhāstaṃ kūpaṃ yatra sa tritaḥ /
MBh, 9, 35, 43.1 tatastrito mahārāja bhāgāṃsteṣāṃ yathāvidhi /
MBh, 9, 35, 46.2 tayotkṣiptastritastasthau pūjayaṃstridivaukasaḥ //
MBh, 9, 35, 47.2 tritaścāpyagamat prītaḥ svam eva nilayaṃ tadā //
MBh, 12, 201, 29.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 6.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 19.1 ekatadvitatritā ūcuḥ /
MBh, 12, 323, 54.2 evam ekatavākyena dvitatritamatena ca /
MBh, 12, 326, 11.1 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /
MBh, 12, 328, 41.2 pṛśnigarbha tritaṃ pāhītyekatadvitapātitam //
MBh, 12, 328, 42.1 tataḥ sa brahmaṇaḥ putra ādya ṛṣivarastritaḥ /
MBh, 13, 27, 6.2 bharadvājaśca raibhyaśca yavakrītastritastathā //
MBh, 13, 151, 35.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /