Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 52, 5.2 indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //
ṚV, 1, 105, 9.2 tritas tad vedāptyaḥ sa jāmitvāya rebhati vittam me asya rodasī //
ṚV, 1, 105, 17.1 tritaḥ kūpe 'vahito devān havata ūtaye /
ṚV, 1, 163, 2.1 yamena dattaṃ trita enam āyunag indra eṇam prathamo adhy atiṣṭhat /
ṚV, 1, 163, 3.1 asi yamo asy ādityo arvann asi trito guhyena vratena /
ṚV, 1, 187, 1.2 yasya trito vy ojasā vṛtraṃ viparvam ardayat //
ṚV, 2, 11, 19.2 asmabhyaṃ tat tvāṣṭraṃ viśvarūpam arandhayaḥ sākhyasya tritāya //
ṚV, 2, 11, 20.1 asya suvānasya mandinas tritasya ny arbudaṃ vāvṛdhāno astaḥ /
ṚV, 2, 31, 6.2 trita ṛbhukṣāḥ savitā cano dadhe 'pāṃ napād āśuhemā dhiyā śami //
ṚV, 2, 34, 10.2 yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ //
ṚV, 2, 34, 14.2 trito na yān pañca hotṝn abhiṣṭaya āvavartad avarāñ cakriyāvase //
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 5, 41, 4.1 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ /
ṚV, 5, 41, 10.1 vṛṣṇo astoṣi bhūmyasya garbhaṃ trito napātam apāṃ suvṛkti /
ṚV, 5, 54, 2.2 saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ //
ṚV, 5, 86, 1.2 dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ //
ṚV, 6, 44, 23.2 ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūᄆham //
ṚV, 8, 7, 24.1 anu tritasya yudhyataḥ śuṣmam āvann uta kratum /
ṚV, 8, 12, 16.1 yat somam indra viṣṇavi yad vā gha trita āptye /
ṚV, 8, 41, 6.2 tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṁ ayukṣata nabhantām anyake same //
ṚV, 8, 47, 13.2 trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 52, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚV, 9, 32, 2.1 ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 34, 4.1 bhuvat tritasya marjyo bhuvad indrāya matsaraḥ /
ṚV, 9, 37, 4.1 sa tritasyādhi sānavi pavamāno arocayat /
ṚV, 9, 38, 2.1 etaṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 86, 20.2 tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave //
ṚV, 9, 95, 4.2 taṃ vāvaśānam matayaḥ sacante trito bibharti varuṇaṃ samudre //
ṚV, 9, 102, 2.1 upa tritasya pāṣyor abhakta yad guhā padam /
ṚV, 9, 102, 3.1 trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim /
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 8, 8.2 triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ //
ṚV, 10, 46, 3.1 imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ /
ṚV, 10, 46, 6.1 ni pastyāsu trita stabhūyan parivīto yonau sīdad antaḥ /
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya gā ajanayam aher adhi /
ṚV, 10, 64, 3.2 sūryāmāsā candramasā yamaṃ divi tritaṃ vātam uṣasam aktum aśvinā //
ṚV, 10, 99, 6.2 asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han //
ṚV, 10, 115, 4.2 ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye //