Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śivasūtra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Buddhacarita
BCar, 12, 23.2 sthito 'smiṃstritaye jantustatsattvaṃ nātivartate //
Carakasaṃhitā
Ca, Sū., 18, 47.1 yo hyetattritayaṃ jñātvā karmāṇyārabhate bhiṣak /
Mahābhārata
MBh, 1, 68, 41.10 prāpnoti kāmam arthaṃ vāpyasyāṃ tritayam āhitam /
MBh, 1, 146, 21.1 tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam /
MBh, 1, 190, 14.4 madhyameṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu //
MBh, 1, 190, 14.4 madhyameṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu //
MBh, 2, 64, 6.2 dehe tritayam evaitat puruṣasyopajāyate //
MBh, 9, 63, 21.2 tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā //
MBh, 12, 192, 28.2 atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho /
MBh, 13, 112, 17.1 dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam /
MBh, 15, 35, 9.1 etaddhi tritayaṃ śreṣṭhaṃ sarvabhūteṣu bhārata /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 52.1 balātritayajīvantīvarīmūlaiḥ palonmitaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 61.2 prabuddhair gardhagṛddhena sahasratritayaṃ jitaḥ //
BKŚS, 23, 62.1 tatas tat sakṛd unmocya sahasratritayaṃ mayā /
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Kāmasūtra
KāSū, 2, 6, 7.1 utphullakaṃ vijṛmbhitakam indrāṇikaṃ ceti tritayaṃ mṛgyāḥ prāyeṇa //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.1 aho viśālaṃ bhūpāla bhuvanatritayodaram /
Liṅgapurāṇa
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
LiPur, 2, 9, 42.1 āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ /
LiPur, 2, 9, 43.1 aspṛśyaḥ karmasaṃskāraiḥ kālatritayavartibhiḥ /
Matsyapurāṇa
MPur, 18, 28.1 tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā /
Suśrutasaṃhitā
Su, Utt., 25, 8.1 śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti /
Su, Utt., 25, 16.1 pakṣād daśāhād athavāpyakasmāt tasyārdhabhedaṃ tritayādvyavasyet /
Su, Utt., 37, 13.2 tiryagyoniṃ mānuṣaṃ ca tritayaṃ jagat //
Viṣṇupurāṇa
ViPur, 2, 15, 23.2 kutaścāgamyate tatra tritaye 'pi nibodha me //
ViPur, 3, 4, 23.1 saṃhitātritayaṃ cakre śākapūṇirathetaraḥ /
ViPur, 3, 11, 66.1 dadyācca bhikṣātritayaṃ parivrāḍbrahmacāriṇām /
ViPur, 4, 19, 26.1 tac ca putratritayam api paścād vipratām upajagāma //
ViPur, 6, 2, 36.1 tatas tritayam apy etan mama dhanyatamaṃ matam /
ViPur, 6, 7, 59.2 mūrtam etaddhare rūpaṃ bhāvanātritayātmakam //
Yājñavalkyasmṛti
YāSmṛ, 3, 266.2 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret //
Śivasūtra
ŚSūtra, 1, 10.1 tritayabhoktā vīreśaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 15.1 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
Aṣṭāvakragīta, 9, 4.1 anityaṃ sarvam evedaṃ tāpatritayadūṣitam /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 12.3 gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane //
BhāgPur, 2, 10, 9.2 tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ //
Garuḍapurāṇa
GarPur, 1, 40, 6.26 oṃ hāṃ maṇḍalatritayāya namaḥ /
GarPur, 1, 59, 36.1 dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam /
GarPur, 1, 69, 29.1 ardhādhikaṃ māṣakamunmitasya samaṃ ca viṃśatritayaṃ śatānām /
GarPur, 1, 72, 9.1 yathā ca padmarāgāṇāṃ jātakatritayaṃ bhavet /
GarPur, 1, 105, 33.1 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret /
Hitopadeśa
Hitop, 1, 38.4 mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam /
Kathāsaritsāgara
KSS, 2, 2, 107.1 anyedyurbāhuśālī ca vayasyatritayānvitaḥ /
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 6, 1, 91.2 ahaṃ ca matpatiśceti yugmatritayam eva nau //
Kālikāpurāṇa
KālPur, 55, 73.2 tilairhomaṃ caret tasyāṃ sahasratritayaṃ japet //
Madanapālanighaṇṭu
MPālNigh, 2, 30.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
Mātṛkābhedatantra
MBhT, 8, 23.2 vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye //
MBhT, 8, 23.2 vāyubījaṃ ca tritayaṃ tritayaṃ tryambakaṃ priye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.3 supte'pi vikṛtijāte tritayaṃ jāgarti tattvānām //
Rasahṛdayatantra
RHT, 5, 8.2 etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //
RHT, 5, 10.1 vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /
RHT, 5, 37.1 varanāgaṃ rasarājaṃ bījavaraṃ sāritaṃ tathā tritayam /
RHT, 10, 15.2 ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //
RHT, 19, 11.2 māsatritayena punaḥ svādamaravapurmahātejāḥ //
RHT, 19, 52.2 kāryo divasatritayaṃ saṃtyajya rasāyanaṃ sudhiyā //
RHT, 19, 64.1 dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva /
Rasamañjarī
RMañj, 1, 30.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
RMañj, 2, 17.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
RMañj, 10, 30.1 madhyāṅgulīnāṃ tritayaṃ viraktaṃ rogaṃ vinā śuṣyati yasya kaṇṭhaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 55.1 yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /
RPSudh, 1, 58.2 yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //
RPSudh, 1, 59.0 yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //
RPSudh, 4, 3.2 saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /
RPSudh, 11, 50.1 yāmatritayaparyantaṃ vahniṃ kuryātprayatnataḥ /
Rasaratnasamuccaya
RRS, 1, 24.2 jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt //
RRS, 4, 63.1 rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
RRS, 5, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pyanekārthavācī //
RRS, 11, 6.1 syādguñjātritayaṃ vallo dvau vallau māṣa ucyate /
RRS, 11, 7.2 syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam //
RRS, 12, 16.2 kuryāddinānāṃ tritayaṃ yadītthaṃ jvarasya śaṅkāpi tadā bhavetkim //
Rasaratnākara
RRĀ, R.kh., 8, 23.1 tritayaṃ madhunājyena militaṃ golakīkṛtam /
RRĀ, Ras.kh., 8, 82.1 yojanatritayaṃ gacchedekākī nirvikalpakaḥ /
RRĀ, V.kh., 2, 46.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RRĀ, V.kh., 4, 120.2 śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ //
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 8, 101.1 tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /
RRĀ, V.kh., 8, 111.2 tritayaṃ tu samāvartya tāmrāre drāvite same //
RRĀ, V.kh., 10, 33.2 dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam //
Rasendracintāmaṇi
RCint, 2, 29.2 ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //
RCint, 8, 187.1 ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam /
RCint, 8, 202.1 etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /
Rasendracūḍāmaṇi
RCūM, 5, 27.1 pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /
RCūM, 5, 27.1 pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /
RCūM, 8, 42.2 brahmaviṣṇuśivātmāno jagattritayarakṣakāḥ //
RCūM, 12, 57.1 rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /
RCūM, 14, 1.2 miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe luha iti mataḥ so'pi kaṣārthavācī //
Rasendrasārasaṃgraha
RSS, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RSS, 1, 66.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /
Rasārṇava
RArṇ, 2, 30.1 lakṣaṇatritayaṃ kutra tvayā dṛṣṭaṃ maheśvara /
RArṇ, 12, 252.1 nirvāte toyamādāya añjalitritayaṃ pibet /
RArṇ, 16, 84.2 tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //
Rājanighaṇṭu
RājNigh, Prabh, 131.1 śiṃśapātritayaṃ varṇyaṃ himaśophavisarpajit /
RājNigh, Kar., 1.1 caturdhā karavīro 'tha dhattūratritayaṃ tathā /
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 1.0 abhayānāṃ sahasram āmalakasahasratritayayutam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 10.4 tritayabhoktā vīreśaḥ /
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
Tantrasāra
TantraS, 3, 10.0 tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 6.0 tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt //
TantraS, 6, 19.0 pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ //
TantraS, 8, 63.0 tritayam api etat bhogyarūpam //
TantraS, Trayodaśam āhnikam, 24.0 evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
Tantrāloka
TĀ, 1, 262.2 uddeśalakṣaṇāvekṣātritayaṃ prāṇināṃ sphuret //
TĀ, 1, 272.1 icchādi śaktitritayamidameva nigadyate /
TĀ, 3, 107.2 etattritayamaikyena yadā tu prasphuret tadā //
TĀ, 3, 108.2 lolībhūtamataḥ śaktitritayaṃ tattriśūlakam /
TĀ, 3, 165.1 bahirbhāvyaṃ sphuṭaṃ kṣiptaṃ śaṣasatritayaṃ sthitam /
TĀ, 3, 186.1 ato 'tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ /
TĀ, 3, 192.2 tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ //
TĀ, 3, 207.2 tadetattritayaṃ dvandvayogātsaṃghātatāṃ gatam //
TĀ, 3, 246.1 pṛthakpṛthaktattritayaṃ sūkṣmamityabhiśabdyate /
TĀ, 3, 248.1 tatparaṃ tritayaṃ tatra śivaḥ paracidātmakaḥ /
TĀ, 4, 187.2 tacchaktitritayārohādbhairavīye cidātmani //
TĀ, 4, 190.2 khātmatvameva samprāptaṃ śaktitritayagocarāt //
TĀ, 5, 24.2 vahnyarkasomaśaktīnāṃ tadeva tritayaṃ bhavet //
TĀ, 5, 55.2 triśūlabhūmiṃ krāntvāto nāḍitritayasaṅgatām //
TĀ, 6, 37.1 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
TĀ, 6, 115.1 saṃkrāntitritaye vṛtte bhukte cāṣṭādaśāṅgule /
TĀ, 6, 198.2 sa eva nāḍītritaye vāmadakṣiṇamadhyage //
TĀ, 7, 7.2 ṣaṭke sahasratritayaṃ ṣaṭśatī codayo bhavet //
TĀ, 8, 360.2 mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā //
TĀ, 8, 424.1 saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā /
TĀ, 11, 90.1 śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca /
TĀ, 11, 112.1 jāgarābhimate sārdhahastatritayagocare /
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
TĀ, 16, 33.2 prālabdha uktatritayasaṃskṛtaḥ so 'pi dhūnayet //
TĀ, 16, 146.2 tritayatvaṃ prakurvīta tattvavarṇoktavartmanā //
TĀ, 17, 6.2 tejojalānnatritayaṃ tredhā pratyekamapyadaḥ //
TĀ, 17, 41.2 svāhāntamuccarandadyādāhutitritayaṃ guruḥ //
TĀ, 26, 26.2 devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.1 caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham /
Vātūlanāthasūtras
VNSūtra, 1, 8.1 rasatritayāsvādanenānicchocchalitaṃ vigatabandhaṃ paraṃ brahma //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 8.0 iti vākcatuṣṭayodayakrameṇa nirāvaraṇasvarodayaḥ sarvatra sarvakālaṃ sphurati iti nirūpya idānīṃ rasatritayābhoge sati paraṃ dhāmaiva niruttaraṃ cakāsti iti nigadyate //
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 8.0 evaṃ niravakāśabhaṅgyā rasatritayacarcāsampradāyaṃ nirūpya idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate //
Ānandakanda
ĀK, 1, 4, 503.2 dhātā bhuvanatritaye sraṣṭādyo brahmayoniriva //
ĀK, 1, 7, 29.2 kāntādibhasmatritayaṃ guñjāvṛddhikrame tathā //
ĀK, 1, 7, 158.1 etattritayasevābhirjāyate rogasaṃcayaḥ /
ĀK, 1, 26, 27.1 pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /
ĀK, 1, 26, 27.1 pātanātritayasyoktaṃ yantrāṇāṃ tritayaṃ khalu /
ĀK, 2, 2, 37.2 tritayaṃ madhunājyena melakaṃ golakīkṛtam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 4.0 sauṣuptaṃ yoginām etat tritayaṃ dhāraṇādikam //
ŚSūtraV zu ŚSūtra, 1, 10.1, 4.0 tritayasyāsya yo bhoktā camatkartā sa yogirāṭ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 23.0 anuttarecchonmeṣākhyatritayānyonyasaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 11.0 tritayetyādisūtreṇa śāmbhavopāyasādhitāt //
ŚSūtraV zu ŚSūtra, 3, 43.1, 13.0 candrabhāskaravahnyātmanāḍītritayavāhinam //
Śyainikaśāstra
Śyainikaśāstra, 5, 53.1 sthūlānāṃ śyāmanetrāṇāṃ rattikātritayaṃ bhavet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 98.2 pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 3.0 saṃsvedayedbudha iti amlena kāñjikādinā vāsaratrayaṃ dinatritayaṃ yāvaddolāyantreṇa svedanaṃ kuryāditi bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 9.0 pacedbhūdharayantreṇa vāsaratritayaṃ budha iti //
Abhinavacintāmaṇi
ACint, 2, 29.1 bhāvanātritayaṃ dattvā kācakūpyāṃ nidhāpayet /
Bhāvaprakāśa
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 16.1, 3.0 nanu dṛṣṭaprayojanam uddiśya svīkaraṇaṃ vidhīyate vā adṛṣṭaphalam uddiśya vā dṛṣṭaprayojanasyaivātrākāṅkṣitatvān nādṛṣṭaprayojanam uddiśyeti dṛṣṭaprayojanaṃ tu udañjidārḍhyapūrvarūpasya dṛṣṭaprayojanaṃ tu āsyorojādyavayaveṣu usrādhikyasyātyādhikyatvena saṃdarśanam etasya phalatritayasyānubhavārthaṃ dvitīyāvasthāvatā puruṣeṇa yoṣayā saha atyāvaśyakatvena sīdhugrahaṇaṃ rativilāsakāle sarvathaiva kartavyam ity arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 26.1 pure harihare cāsti maṇḍapatritayaṃ nṛpa /
Haribhaktivilāsa
HBhVil, 2, 40.1 yoniṃ ca paścime bhāge mekhalātritayopari /
HBhVil, 3, 139.2 muhūrtatritaye pūrṇe mahāpātakam ucyate //
HBhVil, 3, 143.1 muhūrtatritaye'tīte ayutaṃ japam ācaret /
HBhVil, 4, 190.3 padmakuḍmalasaṅkāśo mohanaṃ tritayaṃ smṛtam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 56.1 bandhatritayasaṃdhānaṃ kurute cāsanottamam /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 52.2, 2.0 ityevam uktaprakāreṇa nidrādilakṣaṇenājīrṇaṃ jñātvā dhīmatā puṃsā asyājīrṇasya pracchādanāya vināśāya rasāyanaṃ saṃtyajya divasatritayaṃ yogaḥ kāryaḥ //
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 9.0 so'pi pumān iha bhuvanatritaye svargamṛtyupātāle sraṣṭā sarjako bhavati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 14.2 aṅgulitritaye'pi syātpravyaktā sannipātataḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 21.1 mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 52.1 dadyāc ca bhikṣātritayaṃ parivrāḍ brahmacāriṇām /
Rasakāmadhenu
RKDh, 1, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
Rasasaṃketakalikā
RSK, 1, 25.2 dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet //
RSK, 4, 17.2 pālikātritayaṃ deyaṃ cāturthikajvarāpaham //
Rasārṇavakalpa
RAK, 1, 380.2 saptakatritayenaiva valayaḥ palitāni ca //
RAK, 1, 408.2 mardayettaṃ ca raktena ghaṭikātritayaṃ budhaḥ //
RAK, 1, 414.1 saptakatritayenaiva sarvavyādhivivarjitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 14.2 bhāsvatyā tritayaṃ yatra śilā gīrvāṇasaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 150, 17.1 devadevo 'pi devānām avasthātritayaṃ gataḥ /
Sātvatatantra
SātT, 2, 30.2 saṃyācya saṃmitapadatritayaṃ baleḥ svaṃ kṛtvā triviṣṭapam adād aditeḥ sutebhyaḥ //
Yogaratnākara
YRā, Dh., 264.1 bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet /