Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 6, 14.0 athopanidhāya preṅkhaphalakaṃ trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 6, 14.0 athopanidhāya preṅkhaphalakaṃ trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 18.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 18.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 22.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 1, 7, 22.0 atha trir abhyanya trir abhyavān iti //
ŚāṅkhĀ, 2, 1, 29.0 evaṃ vihṛtāṃ prathamāṃ triḥ śaṃsati parācīr uttarā evaṃ vihṛtā eva //
ŚāṅkhĀ, 2, 16, 16.0 triḥ śastayā paridadhāti //
ŚāṅkhĀ, 2, 17, 13.0 trir evāhvayate //
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 4, 11, 6.3 trir asya mūrdhānam abhijighret //
ŚāṅkhĀ, 4, 11, 7.2 trir asya mūrdhānam abhihiṅkaroti //