Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 3.0 trir jamadagnīnām //
KātyŚS, 5, 2, 2.0 manthati gāyatreṇeti pratimantraṃ triḥ pradakṣiṇam //
KātyŚS, 5, 4, 8.0 triruktāyāṃ yathāvedi haraṇam //
KātyŚS, 5, 8, 29.0 visraṃsya yūnaṃ cāgre gṛhītvā tri stṛṇann agniṃ paryeti //
KātyŚS, 5, 9, 16.0 vediṃ triḥ pariṣiñcaty udapātreṇādhvaryur yajamāno vā //
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 6, 3, 11.0 brahma dṛṃheti maitrāvaruṇadaṇḍena samantaṃ triḥ paryṛṣati //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 2.0 triḥpracyute hṛdayaṃ pravṛhyottamaṃ karoti //
KātyŚS, 6, 8, 4.0 juhvā pṛṣadājyasyādāyopaniṣkramya pṛcchati śṛtaṃ haviḥ śamitā3r iti trir abhikrāmam //
KātyŚS, 10, 2, 21.0 ātreyāya cāgnīdhravat sadasaḥ purastād upaviṣṭāya ka ātreyaṃ ka ātreyam iti trir uktvā sakṛccheṣam ahāleyam avāleyam akaudreyam aśaubhreyam avāmarathyam agaupavanam iti //
KātyŚS, 10, 6, 5.0 pra dyāvā yajñair ity etāsu madā modaiveti triḥ pratigaraḥ //
KātyŚS, 10, 7, 6.0 īkṣitā vā triḥ //
KātyŚS, 15, 6, 9.0 carmaṇi trir vikramayati viṣṇor iti pratimantram //
KātyŚS, 20, 6, 13.0 aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti //
KātyŚS, 20, 6, 13.0 aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti //
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //