Occurrences

Drāhyāyaṇaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
DrāhŚS, 9, 4, 1.0 āhavanīyaṃ gatvāyaṃ sahohā iti trir udgātā gāyet //
DrāhŚS, 9, 4, 13.0 gāyatrīṃ trir brūyur iti dhānaṃjayyaḥ //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
DrāhŚS, 11, 3, 12.0 sarveṣāṃ karmaṇi niṣṭhite tad evābhigaras trir brūyāt //
DrāhŚS, 13, 3, 1.1 yajamānasyāmātyā ekaikam apūpam ādāya triḥ pradakṣiṇam agniṃ parīyuḥ /
DrāhŚS, 13, 3, 5.0 evaṃ triḥ parītyodasyeyuḥ //
DrāhŚS, 13, 3, 8.0 tathaiva triḥ pratiparīyuḥ //