Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Tantrāloka
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
Atharvaveda (Paippalāda)
AVP, 1, 49, 4.1 ā bhadraṃ dvāparam uta tretāṃ parā kalim /
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 13.2 tretāgnihotramantrāṃs tu dravyālābhe yathā japed iti //
Jaiminīyabrāhmaṇa
JB, 1, 235, 14.0 kṛtaṃ vai tretāṃ jayati tretā dvāparam //
JB, 1, 235, 14.0 kṛtaṃ vai tretāṃ jayati tretā dvāparam //
Kāṭhakasaṃhitā
KS, 12, 13, 33.0 yas tretānām uttamo jāyeta tam ūrja ālabheta //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 26.0 tretāyānām //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 1.2 mantreṣu karmāṇi kavayo yānyapaśyaṃstāni tretāyāṃ bahudhā saṃtatāni /
Carakasaṃhitā
Ca, Vim., 3, 24.5 tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ /
Ca, Vim., 3, 24.6 tatastretāyāṃ dharmapādo 'ntardhānamagamat /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Mahābhārata
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 2, 3.1 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ /
MBh, 3, 3, 22.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
MBh, 3, 121, 19.1 saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca /
MBh, 3, 148, 6.1 anyaḥ kṛtayuge kālastretāyāṃ dvāpare 'paraḥ /
MBh, 3, 148, 22.2 tretām api nibodha tvaṃ yasmin sattraṃ pravartate //
MBh, 3, 148, 24.2 tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ //
MBh, 3, 148, 25.2 svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan //
MBh, 3, 186, 19.1 trīṇi varṣasahasrāṇi tretāyugam ihocyate /
MBh, 3, 187, 31.1 śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama /
MBh, 3, 188, 11.2 tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate //
MBh, 3, 189, 13.2 eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā /
MBh, 5, 40, 25.2 tretāpūtaṃ dhūmam āghrāya puṇyaṃ pretya svarge devasukhāni bhuṅkte //
MBh, 5, 130, 16.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 5, 130, 17.2 tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute /
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 6, 11, 3.3 kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana //
MBh, 6, 11, 4.1 pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho /
MBh, 6, 11, 6.1 tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa /
MBh, 6, 11, 10.2 jāyante kṣatriyāḥ śūrāstretāyāṃ cakravartinaḥ //
MBh, 12, 70, 14.2 caturtham aṃśam utsṛjya tadā tretā pravartate //
MBh, 12, 70, 25.1 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca /
MBh, 12, 70, 26.2 tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute //
MBh, 12, 92, 6.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 109, 7.2 gurur āhavanīyastu sāgnitretā garīyasī //
MBh, 12, 139, 10.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 139, 13.1 tretādvāparayoḥ saṃdhau purā daivavidhikramāt /
MBh, 12, 139, 14.2 tretānirmokṣasamaye dvāparapratipādane //
MBh, 12, 200, 36.1 tatra tretāyuge kāle saṃkalpājjāyate prajā /
MBh, 12, 200, 42.2 tretāprabhṛti vartante te janā bharatarṣabha //
MBh, 12, 224, 18.2 kṛte tretāyuge caiva dvāpare ca kalau tathā //
MBh, 12, 224, 24.2 kṛte tretādiṣveteṣāṃ pādaśo hrasate vayaḥ //
MBh, 12, 224, 26.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 224, 27.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam /
MBh, 12, 224, 62.1 tretāyuge vidhistveṣāṃ yajñānāṃ na kṛte yuge /
MBh, 12, 224, 64.1 tretāyāṃ tu samastāste prādurāsanmahābalāḥ /
MBh, 12, 224, 65.1 tretāyāṃ saṃhatā hyete yajñā varṇāstathaiva ca /
MBh, 12, 230, 7.1 tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ /
MBh, 12, 230, 14.1 tretādau sakalā vedā yajñā varṇāśramāstathā /
MBh, 12, 252, 8.1 anye kṛtayuge dharmāstretāyāṃ dvāpare 'pare /
MBh, 12, 259, 32.2 pādonenāpi dharmeṇa gacchet tretāyuge tathā /
MBh, 12, 323, 51.1 vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ /
MBh, 12, 326, 77.1 tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ /
MBh, 12, 326, 78.1 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca /
MBh, 12, 327, 74.1 tatastretāyugaṃ nāma trayī yatra bhaviṣyati /
MBh, 12, 336, 35.3 tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ //
MBh, 12, 336, 47.1 tretāyugādau ca punar vivasvānmanave dadau /
MBh, 13, 143, 9.1 kṛte yuge dharma āsīt samagras tretākāle jñānam anuprapannaḥ /
MBh, 14, 4, 17.1 tasya kāraṃdhamaḥ putrastretāyugamukhe 'bhavat /
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 44.2 tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā //
Manusmṛti
ManuS, 1, 83.2 kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ //
ManuS, 1, 85.1 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare /
ManuS, 1, 86.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ManuS, 9, 298.1 kṛtaṃ tretāyugaṃ caiva dvāparaṃ kalir eva ca /
ManuS, 9, 299.2 karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam //
Rāmāyaṇa
Rām, Utt, 17, 31.2 tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ /
Rām, Utt, 65, 11.1 tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām /
Rām, Utt, 65, 12.2 mānavā ye mahātmānastasmiṃstretāyuge yuge //
Rām, Utt, 65, 17.1 tretāyuge tvavartanta brāhmaṇāḥ kṣatriyaśca ye /
Rām, Utt, 67, 18.2 śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Amarakośa
AKośa, 2, 425.2 agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ //
Harivaṃśa
HV, 7, 48.2 kṛtatretādiyuktāni manor antaram ucyate //
Kūrmapurāṇa
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 5, 10.2 tretādvāparatiṣyāṇāṃ kālajñāne prakīrtitam //
KūPur, 1, 27, 1.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
KūPur, 1, 27, 11.1 kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
KūPur, 1, 27, 16.1 ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ /
KūPur, 1, 27, 17.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate /
KūPur, 1, 27, 18.1 brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ /
KūPur, 1, 27, 20.2 tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
KūPur, 1, 27, 25.1 rasollāsā kālayogāt tretākhye naśyate tataḥ /
KūPur, 1, 27, 28.2 vartayanti sma tebhyastāstretāyugamukhe prajāḥ //
KūPur, 1, 27, 34.1 tena tā vartayanti sma tretāyugamukhe prajāḥ /
KūPur, 1, 27, 39.1 tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ /
KūPur, 1, 27, 43.2 avaśyaṃ bhāvinārthena tretāyugavaśena vai //
KūPur, 1, 27, 48.1 varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ /
KūPur, 1, 27, 50.1 eko vedaścatuṣpādastretāsviha vidhīyate /
KūPur, 1, 27, 57.1 ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
KūPur, 1, 35, 36.1 kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param /
KūPur, 1, 45, 43.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
KūPur, 2, 37, 69.1 yogī kṛtayuge devastretāyāṃ yajña ucyate /
Liṅgapurāṇa
LiPur, 1, 4, 8.1 tretādvāparatiṣyāṇāṃ kṛtasya kathayāmi vaḥ /
LiPur, 1, 4, 24.2 pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate //
LiPur, 1, 4, 28.1 aśītiś ca sahasrāṇi kālastretāyugasya ca /
LiPur, 1, 4, 33.1 kṛtatretādiyuktānāṃ manorantaramucyate /
LiPur, 1, 31, 6.2 yogī kṛtayuge caiva tretāyāṃ kratur ucyate //
LiPur, 1, 39, 5.2 ādyaṃ kṛtayugaṃ viddhi tatastretāyugaṃ mune /
LiPur, 1, 39, 6.1 sattvaṃ kṛtaṃ rajastretā dvāparaṃ ca rajastamaḥ /
LiPur, 1, 39, 7.1 dhyānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate /
LiPur, 1, 39, 11.1 caturbhāgaikahīnaṃ tu tretāyugamanuttamam /
LiPur, 1, 39, 13.2 tretāyuge tripādastu dvipādo dvāpare sthitaḥ //
LiPur, 1, 39, 19.2 rasollāsaḥ kālayogāt tretākhye naśyate dvija //
LiPur, 1, 39, 23.1 vartayanti sma tebhyastāstretāyugamukhe prajāḥ /
LiPur, 1, 39, 32.1 āvartanāttu tretāyāṃ dvandvānyabhyutthitāni vai /
LiPur, 1, 39, 36.2 tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ //
LiPur, 1, 39, 41.2 tenauṣadhena vartante prajāstretāyuge tadā //
LiPur, 1, 39, 42.2 avaśyaṃ bhāvinārthena tretāyugavaśena ca //
LiPur, 1, 39, 47.1 anyathā jīvitaṃ tāsāṃ nāsti tretāyugātyaye /
LiPur, 1, 39, 51.1 yajñapravartanaṃ caiva tretāyāmabhavatkramāt /
LiPur, 1, 39, 57.1 eko vedaścatuṣpādastretāsviha vidhīyate /
LiPur, 1, 39, 69.2 ādye kṛte tu dharmo'sti sa tretāyāṃ pravartate //
LiPur, 1, 40, 47.1 tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ /
LiPur, 1, 63, 57.2 tretāyugamukhe rājā tṛtīye saṃbabhūva ha //
LiPur, 1, 89, 93.2 tretāprabhṛti nārīṇāṃ māsi māsyārtavaṃ dvijāḥ //
LiPur, 1, 89, 95.1 varṇāśramavyavasthā ca tretāprabhṛti suvratāḥ /
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 2, 1, 9.1 purā tretāyuge kaścit kauśiko nāma vai dvijaḥ /
LiPur, 2, 8, 8.2 āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ //
Matsyapurāṇa
MPur, 47, 239.1 balisaṃstheṣu lokeṣu tretāyāṃ saptamaṃ prati /
MPur, 47, 241.1 tretāyuge tu prathame dattātreyo babhūva ha /
MPur, 47, 242.1 pañcamaḥ pañcadaśyāṃ ca tretāyāṃ saṃbabhūva ha /
MPur, 47, 243.1 ekonaviṃśyāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ /
MPur, 50, 70.1 kṛtayugapramāṇaṃ ca tretādvāparayostathā /
MPur, 106, 57.1 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param /
MPur, 114, 57.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
MPur, 122, 40.2 tretāyugasamaḥ kālastathā tatra pravartate //
MPur, 142, 17.2 kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam //
MPur, 142, 18.1 pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate /
MPur, 142, 21.1 tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ /
MPur, 142, 23.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam //
MPur, 142, 25.3 tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā //
MPur, 142, 29.2 kṛtatretādiyuktā sā manorantaramucyate //
MPur, 142, 37.2 caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai //
MPur, 142, 38.1 tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca /
MPur, 142, 40.1 noktaṃ tretāyuge śeṣaṃ tadvakṣyāmi nibodhata /
MPur, 142, 40.2 atha tretāyugasyādau manuḥ saptarṣayaśca ye /
MPur, 142, 44.1 saptarṣīṇāṃ manoścaiva ādau tretāyuge tataḥ /
MPur, 142, 48.1 tretādau saṃhatā vedāḥ kevalaṃ dharmasetavaḥ /
MPur, 142, 51.1 tataḥ samuditā varṇāstretāyāṃ dharmaśālinaḥ /
MPur, 142, 53.3 tretāyuge hyavikale karmārambhaḥ prasidhyati //
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 142, 61.1 mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ /
MPur, 142, 65.2 tretāyugāni teṣvatra jāyante cakravartinaḥ //
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 142, 75.2 eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ /
MPur, 142, 76.2 eṣa tretāyuge bhāvastretāsaṃkhyāṃ nibodhata //
MPur, 142, 76.2 eṣa tretāyuge bhāvastretāsaṃkhyāṃ nibodhata //
MPur, 142, 77.1 tretāyugasvabhāvena saṃdhyāpādena vartate /
MPur, 143, 1.2 kathaṃ tretāyugamukhe yajñasyāsītpravartanam /
MPur, 143, 2.2 kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā //
MPur, 144, 1.3 tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate //
MPur, 144, 2.1 dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
MPur, 144, 5.2 ādye kṛte nādharmo'sti sa tretāyāṃ pravartitaḥ //
MPur, 165, 6.1 trīṇi varṣasahasrāṇi tretāyugamihocyate /
MPur, 165, 7.2 yatra satyaṃ ca sattvaṃ ca tretādharmo vidhīyate //
MPur, 165, 8.1 tretāyāṃ vikṛtiṃ yānti varṇāstvete na saṃśayaḥ /
MPur, 165, 9.1 eṣā tretāyugagatirvicitrā devanirmitā /
Nāṭyaśāstra
NāṭŚ, 1, 8.2 tretāyuge 'tha samprāpte manorvaivasvatasya tu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 17.0 kṛtatretādvāparādiṣu yugeṣvityarthaḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 11.1 divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
ViPur, 1, 3, 14.2 yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ //
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 1, 5, 50.2 tretāyugamukhe brahmā kalpasyādau dvijottama /
ViPur, 2, 1, 41.2 kṛtatretādisargeṇa yugākhyā hy ekasaptatiḥ //
ViPur, 2, 2, 53.2 kṛtatretādikā naiva teṣu sthāneṣu kalpanā //
ViPur, 2, 3, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
ViPur, 2, 4, 14.1 tretāyugasamaḥ kālaḥ sarvadaiva mahāmate /
ViPur, 3, 2, 57.1 cakravartisvarūpeṇa tretāyāmapi sa prabhuḥ /
ViPur, 4, 2, 15.2 purā hi tretāyāṃ devāsuram atīva bhīṣaṇaṃ yuddham āsīt /
ViPur, 4, 24, 119.2 kṛtatretādisaṃjñāni yugāni trīṇi bhujyate //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 2, 15.1 yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat /
ViPur, 6, 2, 17.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan /
Viṣṇusmṛti
ViSmṛ, 20, 8.1 triguṇāni tretā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam /
BhāgPur, 11, 5, 20.2 kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ /
BhāgPur, 11, 5, 24.1 tretāyāṃ raktavarṇo 'sau caturbāhus trimekhalaḥ /
BhāgPur, 11, 17, 12.1 tretāmukhe mahābhāga prāṇān me hṛdayāt trayī /
Garuḍapurāṇa
GarPur, 1, 15, 116.2 trisandhyo dvāparaṃ tretā prajādvāraṃ trivikramaḥ //
Mātṛkābhedatantra
MBhT, 1, 8.1 satye caikaṃ tu tretāyāṃ dviguṇaṃ dvāpare trayam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Tantrāloka
TĀ, 8, 82.2 tatra tretā sadā kālo bhārate tu caturyugam //
Ānandakanda
ĀK, 1, 15, 333.1 śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā /
Dhanurveda
DhanV, 1, 33.1 kṛtayuge mahādevaḥ tretāyāṃ caiva bhārgavaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 84.2 tretāyuge tv īśvarābde śaratkāle nṛpottama //
GokPurS, 2, 36.2 kṛte mahābalaṃ śvetaṃ tretāyām atilohitam //
GokPurS, 11, 38.2 kṛtatretau dvāparaś ca kaliś ceti caturyugāḥ /
Haribhaktivilāsa
HBhVil, 5, 3.2 kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 16.1 asmin manvantare dharmāḥ kṛtatretādike yuge /
ParDhSmṛti, 1, 22.1 anye kṛtayuge dharmās tretāyāṃ dvāpare yuge /
ParDhSmṛti, 1, 23.1 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam ucyate /
ParDhSmṛti, 1, 24.1 kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ /
ParDhSmṛti, 1, 25.1 tyajed deśaṃ kṛtayuge tretāyāṃ grāmam utsṛjet /
ParDhSmṛti, 1, 26.1 kṛte saṃbhāṣaṇād eva tretāyāṃ sparśanena ca /
ParDhSmṛti, 1, 27.1 kṛte tātkālikaḥ śāpas tretāyāṃ daśabhir dinaiḥ /
ParDhSmṛti, 1, 28.1 abhigamya kṛte dānaṃ tretāsv āhūya dīyate /
ParDhSmṛti, 1, 32.1 kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 31.1 tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 35, 3.1 tretāyuge mahābhāga rāvaṇo devakaṇṭakaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 5.2 tretāyuge brahmasamaḥ paulastyonāma viśravāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 34.3 yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 84, 2.2 pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 46.1 purā tretāyuge jātaṃ tattīrthaṃ skandanāmakam /
SkPur (Rkh), Revākhaṇḍa, 97, 70.2 tretāyugāvasāne tu dvāparādau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 143, 3.1 punastretāyuge prāpte tau devau rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 169, 5.2 śṛṇu rājanyathāvṛttapurā tretāyuge kṣitau /
Sātvatatantra
SātT, 5, 29.2 tretāyāṃ prāṇinaḥ sarve japahomaparāyaṇāḥ //
SātT, 5, 31.1 sa eva paramo dharmas tretāyāṃ dvijasattama /