Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
Jaiminīyabrāhmaṇa
JB, 1, 235, 14.0 kṛtaṃ vai tretāṃ jayati tretā dvāparam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 20, 26.0 tretāyānām //
Carakasaṃhitā
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Mahābhārata
MBh, 3, 3, 22.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
MBh, 5, 140, 7.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 9.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 11.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 13.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 5, 140, 15.2 na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca //
MBh, 6, 11, 3.3 kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana //
MBh, 12, 70, 14.2 caturtham aṃśam utsṛjya tadā tretā pravartate //
MBh, 12, 92, 6.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 139, 10.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 44.1 dharmādyā hi yathā tretā vahnitretā tathaiva ca /
MBh, 14, 93, 44.2 tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā //
Manusmṛti
ManuS, 9, 299.2 karmasv abhyudyatas tretā vicaraṃs tu kṛtaṃ yugam //
Amarakośa
AKośa, 2, 425.2 agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ //
Kūrmapurāṇa
KūPur, 1, 27, 1.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
KūPur, 1, 27, 11.1 kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
KūPur, 1, 45, 43.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
Liṅgapurāṇa
LiPur, 1, 4, 24.2 pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate //
LiPur, 1, 39, 6.1 sattvaṃ kṛtaṃ rajastretā dvāparaṃ ca rajastamaḥ /
Matsyapurāṇa
MPur, 114, 57.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam /
MPur, 142, 17.2 kṛtaṃ tretā dvāparaṃ ca kaliścaivaṃ caturyugam //
MPur, 142, 18.1 pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate /
MPur, 142, 21.1 tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ /
MPur, 142, 23.2 kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam //
Viṣṇupurāṇa
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 2, 3, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
Viṣṇusmṛti
ViSmṛ, 20, 8.1 triguṇāni tretā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam /
BhāgPur, 11, 5, 20.2 kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 116.2 trisandhyo dvāparaṃ tretā prajādvāraṃ trivikramaḥ //
Tantrāloka
TĀ, 8, 82.2 tatra tretā sadā kālo bhārate tu caturyugam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 31.1 tvaṃ kalirdvāparaṃ deva tretā kṛtayugaṃ tathā /