Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Abhidharmakośa
Liṅgapurāṇa
Viṣṇupurāṇa
Nibandhasaṃgraha
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
Aitareyabrāhmaṇa
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 46, 8.0 tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti //
AB, 6, 15, 10.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
Atharvaprāyaścittāni
AVPr, 2, 2, 11.0 athaitān yathāniruptāṃs tredhā kuryād yathā brāhmaṇoktaṃ //
AVPr, 5, 2, 14.1 idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ /
AVPr, 5, 3, 13.0 yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet //
Atharvaveda (Paippalāda)
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVŚ, 4, 16, 6.1 ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ /
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 28, 7.2 tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam //
AVŚ, 7, 26, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
AVŚ, 7, 26, 4.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padā /
AVŚ, 7, 44, 1.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
AVŚ, 8, 3, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
AVŚ, 11, 1, 5.1 tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām /
AVŚ, 11, 8, 33.1 prathamena pramāreṇa tredhā viṣvaṅ vigacchati /
AVŚ, 13, 3, 21.2 vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma /
AVŚ, 13, 3, 21.2 vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma /
AVŚ, 18, 4, 11.2 ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 30.1 tredhā vapāṃ vicchidyaudumbaryā darvyā juhoti /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 5.2 indraś ca viṣṇo yad apaspṛdhethām tredhā sahasraṃ vi tad airayethām iti //
BaudhŚS, 16, 26, 6.0 tredhāvibhaktaṃ vai trirātre sahasram //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 3.1 sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
BĀU, 1, 2, 3.2 sa eṣa prāṇas tredhāvihitaḥ /
Chāndogyopaniṣad
ChU, 6, 5, 1.1 annam aśitaṃ tredhā vidhīyate /
ChU, 6, 5, 2.1 āpaḥ pītās tredhā vidhīyante /
ChU, 6, 5, 3.1 tejo 'śitaṃ tredhā vidhīyate /
Gopathabrāhmaṇa
GB, 2, 1, 9, 1.0 yasya havir niruptaṃ purastāccandramā abhyudiyāt tāṃstredhā tāṇḍulān vibhajet //
GB, 2, 3, 7, 9.0 sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti //
Jaiminīyabrāhmaṇa
JB, 1, 1, 26.0 tāṃs tredhā vyūhya devān kṛtvā teṣu juhvad āste //
JB, 1, 46, 11.0 tasya ha pratirāddhasya tredhā sādhukṛtyā vinaśyati //
JB, 1, 50, 19.0 sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati //
JB, 1, 97, 6.0 tam abhipadya tredhā samaśṛṇan //
JB, 1, 97, 7.0 sa tredhā saṃśīrṇa ud evātiṣṭhat //
JB, 1, 185, 9.0 ime vai lokāḥ saha santas tredhā vyāyan //
JB, 1, 185, 10.0 tāṃs tredhānnādyam anuvyait //
Kauśikasūtra
KauśS, 8, 2, 8.0 tāṃs tredhā bhāga iti vrīhirāśiṣu nidadhāti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 25.0 tredhā barhiḥ saṃnahya punar ekadhā //
Kāṭhakasaṃhitā
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 20, 2, 18.0 tredhāvihito vai puruṣaḥ //
KS, 20, 4, 24.0 sa tredhābhavat sphyas tṛtīyaṃ yūpas tṛtīyaṃ rathas tṛtīyam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 4.1 idaṃ viṣṇur vicakrame tredhā nidadhe padā /
MS, 1, 2, 9, 10.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
MS, 1, 6, 2, 13.2 tredhā baddho vṛṣabho roravīti maho devo martyaṃ ātatāna //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti //
MS, 1, 10, 7, 35.0 tredhāsaṃnaddhaṃ barhir bhavati //
MS, 1, 10, 7, 36.0 tredhāsaṃnaddha idhmaḥ //
MS, 1, 10, 7, 37.0 tredhāvihitāni cāturmāsyāni //
MS, 2, 2, 1, 35.0 tāṃs tredhā vicinuyāt //
MS, 2, 2, 13, 1.0 yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 13.0 ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 4, 3, 24.0 sa tredhātmānaṃ vinyadhatta //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 7, 9, 2.1 vidmā te agne tredhā trayāṇi vidmā te sadma vibhṛtaṃ purutrā /
MS, 3, 10, 3, 56.0 tredhā gudaṃ karoti //
MS, 3, 10, 3, 57.0 tredhā hy etarhi paśuḥ //
MS, 3, 10, 3, 60.0 tredhā medaḥ karoti //
MS, 3, 11, 3, 8.1 tisras tredhā sarasvaty aśvinā bhāratīḍā /
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 8.1 tasya tredhā mahimānaṃ vyauhat /
TB, 1, 1, 5, 8.3 yat tredhāgnir ādhīyate /
TB, 1, 1, 6, 1.7 tat tredhā vinyadadhāt /
TB, 1, 2, 6, 3.1 tredhā vihitaṃ hi śiraḥ /
Taittirīyasaṃhitā
TS, 5, 2, 4, 29.1 tredhāvihito vai puruṣaḥ //
TS, 5, 2, 6, 13.1 sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 5, 4, 3, 26.0 tredhāvibhaktaṃ juhoti //
TS, 6, 1, 3, 4.4 indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 6, 4, 9, 19.0 tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam //
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
TS, 7, 1, 6, 8.2 tredhāvibhaktaṃ vai trirātre sahasram /
Taittirīyāraṇyaka
TĀ, 5, 1, 6.3 taṃ stṛtaṃ devatās tredhā vyagṛhṇata /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 15.1 idaṃ viṣṇur vicakrame tredhā ni dadhe padam /
VSM, 5, 18.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
VSM, 12, 19.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
Āpastambaśrautasūtra
ĀpŚS, 7, 24, 8.0 tredhā medo 'vadyati dvibhāgaṃ srucos tṛtīyaṃ samavattadhānyām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 4.1 araṅgaro vāvadīti tredhā baddho varatrayā /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 8, 3, 18.1 gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 3.1 yadeva gudaṃ tredhā karoti /
ŚBM, 3, 8, 4, 4.1 sa yadeva gudaṃ tredhā karoti /
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 10, 2, 1, 9.1 atha pañcamīṃ citim upadhāya tredhāgniṃ vimimīte /
ŚBM, 10, 4, 1, 4.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 15.10 tad etad ekaṃ sat tredhākhyāyate //
ŚBM, 10, 4, 1, 21.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 22.10 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 4, 1, 23.11 tad etad ekaṃ sat tredhākhyāyate /
ŚBM, 10, 5, 1, 2.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 2.2 tenāgnis tredhā vihitaḥ /
ŚBM, 10, 5, 1, 2.4 apy ahaivaṃ tredhā vihitaḥ /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 2.5 itthaṃ ha tv evāpi tredhā vihito yad asmiṃs tredhā vihitā iṣṭakā upadhīyante puṃnāmnya strīnāmnyo napuṃsakanāmnyaḥ /
ŚBM, 10, 5, 1, 2.6 tredhā vihitāny u evemāni puruṣasyāṅgāni puṃnāmāni strīnāmāni napuṃsakanāmāni //
ŚBM, 10, 5, 1, 3.1 so 'yam ātmā tredhā vihita eva /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 1, 5.1 sā vā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 6, 5, 3.1 sa tredhātmānaṃ vyakuruta ādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam /
ŚBM, 10, 6, 5, 3.2 sa eṣa prāṇas tredhāvihitaḥ /
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 2, 5.0 tāni trīṇi punar ekaikaṃ tredhā tredhā tā navarco bhavanti //
ŚāṅkhĀ, 2, 2, 5.0 tāni trīṇi punar ekaikaṃ tredhā tredhā tā navarco bhavanti //
Ṛgveda
ṚV, 1, 22, 17.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padam /
ṚV, 1, 34, 4.1 trir vartir yātaṃ trir anuvrate jane triḥ suprāvye tredheva śikṣatam /
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 154, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
ṚV, 1, 181, 7.1 asarji vāṃ sthavirā vedhasā gīr bāᄆhe aśvinā tredhā kṣarantī /
ṚV, 6, 69, 8.2 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //
ṚV, 7, 101, 4.1 yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ /
ṚV, 10, 45, 2.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
ṚV, 10, 75, 1.2 pra sapta sapta tredhā hi cakramuḥ pra sṛtvarīṇām ati sindhur ojasā //
ṚV, 10, 87, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
ṚV, 10, 88, 10.2 tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
Abhidharmakośa
AbhidhKo, 2, 11.2 daurmanasyaṃ mano'nyā ca vittistredhā anyadekadhā //
AbhidhKo, 2, 13.1 manovittitrayaṃ tredhā dviheyā durmanaskatā /
Liṅgapurāṇa
LiPur, 1, 54, 53.2 teṣāṃ teṣāṃ vṛṣṭisargaṃ tredhā kathitamatra tu //
Viṣṇupurāṇa
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 5, 1, 44.2 tvaṃ viśvataścakṣuranantamūrte tredhā padaṃ tvaṃ nidadhe vidhātaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 7.1 vīryaṃ tredhā pravartate /
Rājanighaṇṭu
RājNigh, Śālm., 3.2 kārikā madanas tredhā bilvāntaras taraṭṭikā //
RājNigh, Kar., 59.1 tatkalikā gandhaphalī bahugandhā gandhamodinī tredhā //
Tantrāloka
TĀ, 11, 43.2 adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
TĀ, 17, 6.2 tejojalānnatritayaṃ tredhā pratyekamapyadaḥ //
Ānandakanda
ĀK, 2, 8, 54.1 samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 195.0 tad vai tredhā vihito yad vedaḥ //
KaṭhĀ, 3, 4, 196.0 [... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ //