Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Nyāyasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Mṛgendratantra
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Vātūlanāthasūtravṛtti
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 6, 8, 45.0 saṃsthitir evaiṣā svagākṛtiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 55.0 sā hy agnihotrasya saṃsthitiḥ //
Taittirīyasaṃhitā
TS, 6, 4, 5, 18.0 etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 12.0 sā hy agnihotrasya saṃsthitiḥ //
Vaitānasūtra
VaitS, 7, 1, 12.1 āṣāḍhyāḥ pavitraḥ saṃsthityai //
Vasiṣṭhadharmasūtra
VasDhS, 8, 15.1 yathā nadīnadāḥ sarve samudre yānti saṃsthitim /
VasDhS, 8, 15.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 3.1 sā hy agnihotrasya saṃsthitiḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 4.2 parāṅ pradaghor yaḥ parācīrāhutīrjuhoti punarāvartate 'sminneva loke pratitiṣṭhaty etāṃ ha vāva sa yajñasya saṃsthitim uvācāskandāyāskannaṃ hi tadyaddhutasya skandati //
Mahābhārata
MBh, 5, 168, 2.1 eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim /
MBh, 6, 13, 32.1 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ /
MBh, 8, 24, 28.2 nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan //
MBh, 10, 16, 11.2 bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ //
MBh, 12, 284, 39.1 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
MBh, 12, 284, 39.2 evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
MBh, 13, 38, 17.1 nāsāṃ kaścid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ /
Manusmṛti
ManuS, 6, 90.1 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
ManuS, 6, 90.2 tathaivāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim //
ManuS, 9, 14.1 naitā rūpaṃ parīkṣante nāsāṃ vayasi saṃsthitiḥ /
Nyāyasūtra
NyāSū, 1, 1, 26.0 tantrādhikaraṇābhyupagamasaṃsthitiḥ siddhāntaḥ //
NyāSū, 1, 1, 27.0 saścaturvidhaḥ sarvatantrapratitantrādhikaraṇābhyupagamasaṃsthityarthāntarabhāvāt //
Amaruśataka
AmaruŚ, 1, 15.1 ekatrāsanasaṃsthitiḥ parihatā pratyudgamād dūratas tāmbūlānayanacchalena rabhasāśleṣo'pi saṃvighnitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 6.2 śyāvāruṇaścirotthānapāko viṣamasaṃsthitiḥ //
AHS, Cikitsitasthāna, 22, 69.2 prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṃsthitiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 830.1 dūtopacārayuktaś ced avelāsthānasaṃsthitiḥ /
Kāvyālaṃkāra
KāvyAl, 3, 23.1 ekadeśasya vigame yā guṇāntarasaṃsthitiḥ /
Kūrmapurāṇa
KūPur, 1, 48, 11.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 11, 37.2 sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate //
KūPur, 2, 27, 38.2 tāpasaḥ sa paramaiśvaraṃ padaṃ yāti yatra jagato 'sya saṃsthitiḥ //
Liṅgapurāṇa
LiPur, 1, 53, 31.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
LiPur, 1, 65, 28.1 surāṇāṃ saṃsthitiryasyāṃ pitṝṇāṃ ca sadā sthitiḥ /
Matsyapurāṇa
MPur, 48, 39.1 bho tāta vācāmadhipa dvayornāstīha saṃsthitiḥ /
MPur, 52, 24.1 brahmādīnāṃ paraṃ dhāma trayāṇāmapi saṃsthitiḥ /
MPur, 53, 54.3 sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim //
Suśrutasaṃhitā
Su, Cik., 37, 125.2 mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 29.2 latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ //
ViPur, 1, 12, 69.1 hlādinī saṃdhinī saṃvit tvayy ekā sarvasaṃsthitau /
ViPur, 1, 12, 93.2 tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ //
ViPur, 2, 4, 93.1 svādūdakasya purato dṛśyate 'lokasaṃsthitiḥ /
ViPur, 2, 13, 1.3 bhūsamudrādisaritāṃ saṃsthānaṃ grahasaṃsthitiḥ //
ViPur, 2, 13, 91.1 śibikādārusaṃghāto racanāsthitisaṃsthitiḥ /
ViPur, 3, 1, 1.2 kathitā guruṇā samyagbhūsamudrādisaṃsthitiḥ /
ViPur, 5, 6, 30.2 śakaṭīvāṭaparyantaś candrārdhākārasaṃsthitiḥ //
ViPur, 5, 13, 36.2 yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ //
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
ViPur, 6, 7, 75.2 kurvīta saṃsthitiṃ sā tu vijñeyā śuddhadhāraṇā //
Yājñavalkyasmṛti
YāSmṛ, 1, 139.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
YāSmṛ, 3, 104.2 yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim //
YāSmṛ, 3, 165.1 vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 3.1 utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ /
BhāgPur, 3, 7, 33.2 grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim //
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
Bhāratamañjarī
BhāMañj, 1, 150.1 viṣṇorvāhanatāṃ prāpya dhvajopari ca saṃsthitim /
Garuḍapurāṇa
GarPur, 1, 56, 20.2 svādūdakasya purato dṛśyate lokasaṃsthitiḥ //
GarPur, 1, 96, 43.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
GarPur, 1, 106, 7.2 tato na roditavyaṃ hi tvanityā jīvasaṃsthitiḥ //
GarPur, 1, 110, 26.2 pañca yatra na vidyante na kuryāttatra saṃsthitim //
GarPur, 1, 160, 7.1 śyāmāruṇaśirotthānapāko viṣamasaṃsthitiḥ /
Hitopadeśa
Hitop, 1, 39.7 yasya mitreṇa sambhāṣo yasya mitreṇa saṃsthitiḥ /
Hitop, 1, 110.3 pañca yatra na vidyante na kuryāt tatra saṃsthitim //
Mātṛkābhedatantra
MBhT, 2, 2.1 kathaṃ vā jāyate putraḥ śukrasya katra saṃsthitiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 8.1 iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ /
MṛgT, Vidyāpāda, 3, 4.1 anāgāmi ca taj jñeyaṃ kāryasyānādisaṃsthiteḥ /
Rasendracūḍāmaṇi
RCūM, 15, 68.1 kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /
Skandapurāṇa
SkPur, 13, 49.2 jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
Tantrāloka
TĀ, 3, 30.1 sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ //
TĀ, 3, 158.2 icchādyantargatatvena svasamāptau ca saṃsthiteḥ //
TĀ, 5, 19.1 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
TĀ, 5, 25.2 sṛṣṭisaṃsthitisaṃhāraistāsāṃ pratyekatastridhā //
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
TĀ, 8, 4.2 nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ //
TĀ, 8, 205.1 tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ /
TĀ, 8, 247.2 guṇānām ādharauttaryācchuddhāśuddhatvasaṃsthiteḥ //
TĀ, 17, 107.2 saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 14.0 etat pañcakasthānasaṃsthitayugmasya grāsāt saṃharaṇāt niravakāśasaṃvinniṣṭhā niravakāśā yeyaṃ saṃvit tasyā niṣṭhā samyag aviparyastatayā saṃsthitiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 43.1 didhakṣor mama saṃsthityā bhūyād īśānabhūr iyam /
GokPurS, 7, 27.1 atra praviśatāṃ nṝṇāṃ na bhaved garbhasaṃsthitiḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 131.0 saṃsthitir evaiṣā svargākṛtiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 68.1 ṣaṭtriṃśacca sahasrāṇi veśmanāmatra saṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 56.1 avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru //
SkPur (Rkh), Revākhaṇḍa, 209, 163.2 gatena pāpmanātmānaṃ narakeṣu ca saṃsthitiḥ //