Occurrences

Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Śatakatraya
Ṭikanikayātrā
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Toḍalatantra
Ānandakanda
Śivapurāṇa
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 60, 41.1 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye /
MBh, 1, 69, 43.15 tava bhartā viśālākṣi trailokyavijayī bhavet /
MBh, 1, 97, 18.4 amaratvasya vā hetostrailokyasadanasya vā //
MBh, 1, 99, 3.33 amaratvasya vā hetostrailokyasadanasya vā /
MBh, 1, 178, 17.26 trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ /
MBh, 1, 178, 17.26 trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ /
MBh, 1, 201, 5.2 trailokyavijayārthāya samāsthāyaikaniścayam //
MBh, 1, 201, 22.1 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ /
MBh, 1, 202, 1.2 utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau /
MBh, 1, 212, 25.2 trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt /
MBh, 2, 10, 22.28 taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam /
MBh, 2, 11, 67.3 salokatāṃ surendrasya trailokyādhipater nṛpa /
MBh, 3, 46, 38.2 haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam //
MBh, 3, 80, 41.1 nṛloke devadevasya tīrthaṃ trailokyaviśrutam /
MBh, 3, 80, 71.1 narmadām atha cāsādya nadīṃ trailokyaviśrutām /
MBh, 3, 81, 10.1 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 36.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 37.1 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 121.1 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 159.1 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam /
MBh, 3, 82, 40.1 darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam /
MBh, 3, 82, 100.1 tato viśālām āsādya nadīṃ trailokyaviśrutām /
MBh, 3, 82, 131.1 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam /
MBh, 3, 83, 26.1 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam /
MBh, 3, 83, 82.1 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam /
MBh, 3, 99, 18.1 tadā sma mantraṃ sahitāḥ pracakrus trailokyanāśārtham abhismayantaḥ /
MBh, 3, 120, 4.2 vasatyaraṇye saha sodarīyaistrailokyanāthān adhigamya nāthān //
MBh, 3, 177, 7.2 trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca //
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 4, 61, 22.1 trailokyahetor na jahet svadharmaṃ tasmānna sarve nihatā raṇe 'smin /
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 95, 12.1 matastrailokyarājasya mātalir nāma sārathiḥ /
MBh, 5, 103, 9.2 trailokyarāja rājyaṃ hi tvayi vāsava śāśvatam //
MBh, 5, 190, 5.2 trailokyakartā kasmāddhi tanmṛṣā kartum arhati //
MBh, 5, 195, 19.2 svayaṃ cāpi samartho 'si trailokyotsādane api //
MBh, 6, BhaGī 1, 35.2 api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte //
MBh, 7, 102, 58.1 taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat /
MBh, 7, 119, 7.1 yādavastasya ca sutaḥ śūrastrailokyasaṃmataḥ /
MBh, 7, 124, 7.1 pṛthivīvijayo vāpi trailokyavijayo 'pi vā /
MBh, 7, 124, 9.2 trailokyavijayaṃ śrīmān prāptavān raṇamūrdhani //
MBh, 7, 157, 41.1 trailokyarājyād yat kiṃcid bhaved anyat sudurlabham /
MBh, 8, 4, 53.2 raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam //
MBh, 8, 12, 9.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 14, 6.2 trailokyavijaye yādṛg daityānāṃ saha vajriṇā //
MBh, 8, 24, 120.2 trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati /
MBh, 8, 55, 5.2 trailokyahetor asurair yathāsīd devasya viṣṇor jayatāṃ varasya //
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 8, 63, 5.2 trailokyavijaye yattāv indravairocanāv iva //
MBh, 9, 24, 14.2 trailokyavijaye yuktā yathā daiteyadānavāḥ //
MBh, 12, 124, 28.2 trailokyarājye saktasya tato nopadiśāmi te //
MBh, 12, 124, 32.2 trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me //
MBh, 12, 201, 26.2 trailokyabhāvanāstāta prācyāṃ saptarṣayastathā //
MBh, 12, 209, 16.2 trailokyaprakṛtir dehī tapasā taṃ maheśvaram //
MBh, 12, 215, 37.1 sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ /
MBh, 12, 220, 19.2 trailokyarājyanāśe hi ko 'nyo jīvitum utsahet //
MBh, 12, 272, 22.3 trailokyabalasaṃyuktaḥ kasmācchakra viṣīdasi //
MBh, 12, 273, 23.2 trilokapūjite deve prīte trailokyakartari /
MBh, 12, 274, 5.1 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam /
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 330, 50.2 asmin yuddhe tu vārṣṇeya trailokyamathane tadā /
MBh, 12, 331, 10.2 trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā //
MBh, 12, 340, 5.1 surarṣir nārado rājan siddhastrailokyasaṃmataḥ /
MBh, 13, 54, 26.1 trailokyarājyād api hi tapa eva viśiṣyate /
MBh, 13, 56, 5.1 sa trailokyavināśāya kopāgniṃ janayiṣyati /
MBh, 13, 83, 45.2 varaṃ prayaccha lokeśa trailokyahitakāmyayā /
MBh, 14, 79, 6.1 nanu tvam ārye dharmajñā trailokyaviditā śubhe /
MBh, 18, 3, 26.1 eṣā devanadī puṇyā pārtha trailokyapāvanī /
Rāmāyaṇa
Rām, Bā, 34, 16.2 svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā //
Rām, Bā, 35, 11.1 trailokyahitakāmārthaṃ tejas tejasi dhāraya /
Rām, Bā, 36, 25.2 putras trailokyavikhyāto bhaviṣyati na saṃśayaḥ //
Rām, Bā, 45, 6.2 putraṃ trailokyahantāraṃ mattas tvaṃ janayiṣyasi //
Rām, Bā, 45, 14.2 trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ //
Rām, Bā, 55, 17.1 trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam /
Rām, Bā, 75, 19.2 tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ //
Rām, Ār, 13, 13.1 putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān /
Rām, Ār, 60, 41.2 niḥsampātaṃ kariṣyāmi hy adya trailokyacāriṇām //
Rām, Su, 14, 14.2 trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām //
Rām, Su, 18, 31.1 mama hyasitakeśānte trailokyapravarāḥ striyaḥ /
Rām, Utt, 13, 39.2 trailokyavijayākāṅkṣī yayau yatra dhaneśvaraḥ //
Rām, Utt, 17, 20.2 trailokyasundarī bhīru yauvane vārddhakaṃ vidhim //
Rām, Utt, 23, 8.1 tataḥ pitāmahastatra trailokyagatir avyayaḥ /
Rām, Utt, 25, 32.2 nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ //
Rām, Utt, 34, 42.2 amātyair āgatair nīcastrailokyotsādanārthibhiḥ //
Rām, Utt, 78, 29.2 trailokyasundarī nārī māsam ekam ilābhavat //
Rām, Utt, 79, 13.1 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām /
Bhallaṭaśataka
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
Bodhicaryāvatāra
BoCA, 6, 81.1 trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kiṃ na vāñchasi /
BoCA, 7, 54.2 trailokyavijigīṣutvaṃ hāsyam āpaj jitasya me //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 82.2 tasya gandharvadatteti sutā trailokyasundarī //
BKŚS, 22, 273.1 tasmād gandharvam anyaṃ vā kaṃcit trailokyasundaram /
BKŚS, 23, 57.2 yo 'haṃ trailokyasāreṇa paṇena paṇavān iti //
BKŚS, 23, 101.2 jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase //
BKŚS, 24, 35.2 kṣiptatrailokyasaundaryam ākhyātaṃ straiṇam ātmanaḥ //
Divyāvadāna
Divyāv, 13, 248.1 sa saṃlakṣayati ko 'pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhṛtaḥ śabdata iti //
Divyāv, 13, 261.1 sa taṃ dṛṣṭvā saṃlakṣayati yadyapyahaṃ bhagavatā trailokyaguruṇā daivāt samanvāhṛtaḥ tadapi stokaḥ pātraśeṣaḥ sthāpitaḥ //
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Harṣacarita
Harṣacarita, 1, 1.2 trailokyanagarārambhamūlastambhāya śambhave //
Kumārasaṃbhava
KumSaṃ, 7, 54.1 hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 10.2 trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajam udbabhau //
KūPur, 1, 10, 4.2 trailokyakaṇṭakāvetāvasurau hantumarhasi //
KūPur, 1, 11, 189.1 aindrī trailokyanamitā vaiṣṇavī parameśvarī /
KūPur, 1, 22, 29.1 sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
KūPur, 1, 35, 21.1 pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa /
KūPur, 1, 35, 23.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
KūPur, 2, 33, 112.1 yathā rāmasya subhagā sītā trailokyaviśrutā /
KūPur, 2, 34, 26.1 anyā ca virajā nāma nadī trailokyaviśrutā /
KūPur, 2, 34, 39.1 tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
KūPur, 2, 35, 1.2 anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
KūPur, 2, 36, 20.1 nadī trailokyavikhyātā tāmraparṇīti nāmataḥ /
KūPur, 2, 36, 39.1 nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 4.1 uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
KūPur, 2, 39, 27.2 trailokyaviśrutaṃ puṇyaṃ tatra saṃnihitaḥ śivaḥ /
KūPur, 2, 39, 47.2 trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam //
KūPur, 2, 40, 37.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
KūPur, 2, 41, 1.2 idaṃ trailokyavikhyātaṃ tīrthaṃ naimiṣam uttamam /
KūPur, 2, 42, 11.1 mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
Liṅgapurāṇa
LiPur, 1, 35, 18.1 triyaṃbakaṃ yajāmahe trailokyapitaraṃ prabhum /
LiPur, 1, 65, 36.1 dhundhumārasya tanayāstrayastrailokyaviśrutāḥ /
LiPur, 1, 65, 39.2 mucukundaś ca puṇyātmā trayastrailokyaviśrutāḥ //
LiPur, 1, 65, 44.1 rāvaṇena hato yo 'sau trailokyavijaye dvijāḥ /
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 69, 18.2 śvaphalka iti vikhyātastrailokyahitakārakaḥ //
LiPur, 1, 82, 12.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 13.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 29.1 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ /
LiPur, 1, 82, 99.2 tretāgninayano devastrailokyābhayadaḥ prabhuḥ //
LiPur, 1, 82, 100.2 trailokyanamitaḥ śrīmān śivapādārcane rataḥ //
LiPur, 1, 84, 55.2 nagendraṃ merunāmānaṃ trailokyādhāramuttamam //
LiPur, 1, 85, 16.1 vācyaḥ pañcākṣarairdevi śivastrailokyapūjitaḥ /
LiPur, 1, 107, 35.2 trailokyādhipatiṃ śakraṃ sarvadevanamaskṛtam //
LiPur, 2, 3, 73.1 tatas trailokyasamplāvo bhaviṣyati mahāmune /
Matsyapurāṇa
MPur, 47, 46.2 vāmanena balir baddhas trailokyākramaṇe purā //
MPur, 47, 56.2 aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ //
MPur, 57, 26.2 trailokyādhipatirbhūtvā saptakalpaśatatrayam /
MPur, 61, 24.3 nārīmutpādayāmāsa trailokyajanamohinīm //
MPur, 92, 19.1 tasya bhānumatī nāma bhāryā trailokyasundarī /
MPur, 102, 13.3 tatastu tarpaṇaṃ kuryāttrailokyāpyāyanāya vai //
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 106, 32.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
MPur, 124, 110.2 trailokyasthitikālo hi na punarmāragāmiṇām //
MPur, 133, 45.1 taṃ meruśikharākāraṃ trailokyarathamuttamam /
MPur, 136, 57.2 ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam //
MPur, 146, 23.1 trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum /
MPur, 148, 37.1 tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram /
MPur, 153, 114.2 astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha //
MPur, 153, 158.2 trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ //
MPur, 153, 218.2 trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā //
MPur, 154, 48.2 tapasaḥ sāṃprataṃ rājā trailokyadahanātmakāt //
MPur, 159, 15.1 namo'stu trailokyabhayāpahāya namo'stu te bāla kṛpāparāya /
MPur, 162, 20.1 paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat /
MPur, 171, 6.2 grāmaṇīḥ sarvabhūtānāṃ brahmā trailokyapūjitaḥ //
MPur, 172, 10.2 āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ //
MPur, 172, 34.1 vasvaṣṭaparvatopetaṃ trailokyāmbhomahodadhim /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
Viṣṇupurāṇa
ViPur, 1, 3, 24.2 bhogiśayyāgataḥ śete trailokyagrāsabṛṃhitaḥ //
ViPur, 1, 7, 8.3 brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
ViPur, 1, 9, 7.2 trailokyādhipatiṃ devaṃ saha devaiḥ śacīpatim //
ViPur, 1, 9, 14.2 trailokyaśrīr ato mūḍha vināśam upayāsyati //
ViPur, 1, 11, 48.3 trailokyāntargataṃ sthānaṃ kimu vatsottamottamam //
ViPur, 1, 11, 56.1 dadau yathābhilaṣitām ṛddhiṃ trailokyadurlabhām /
ViPur, 1, 12, 100.1 trailokyāśrayatāṃ prāptaṃ paraṃ sthānaṃ sthirāyati /
ViPur, 1, 17, 6.1 jitvā tribhuvanaṃ sarvaṃ trailokyaiśvaryadarpitaḥ /
ViPur, 1, 18, 11.2 jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule /
ViPur, 2, 8, 95.2 trailokyasthitikālo 'yam apunarmāra ucyate //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 4, 9, 17.1 tataś ca bahutithe kāle hy atīte bṛhaspatim ekānte dṛṣṭvā apahṛtatrailokyayajñabhāgaḥ śatakratur uvāca //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 5, 13, 42.2 gopyastrailokyagoptāraṃ kṛṣṇamakliṣṭaceṣṭitam //
ViPur, 5, 30, 69.1 trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam /
ViPur, 6, 3, 37.2 śamayanty akhilaṃ vipra trailokyāntaravistṛtam //
Śatakatraya
ŚTr, 3, 42.1 brahmendrādimarudgaṇāṃs tṛṇakaṇān yatra sthito manyate yatsvādād virasā bhavanti vibhavās trailokyarājyādayaḥ /
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 2.2 padmodbhavaṃ padmadhanaṃ hariṃ ca trailokyadīpaṃ praṇamāmi bhānum //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 26.1 eṣa dainaṃdinaḥ sargo brāhmas trailokyavartanaḥ /
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
BhāgPur, 4, 24, 39.2 namastrailokyapālāya saha ojobalāya ca //
BhāgPur, 8, 7, 21.3 trāhi naḥ śaraṇāpannāṃstrailokyadahanādviṣāt //
Bhāratamañjarī
BhāMañj, 1, 896.1 trailokyagāminī gaṅgā samastajanapāvanī /
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 5, 379.2 somena rājñā samprāptaṃ trailokyajayaśālinā //
BhāMañj, 5, 483.1 devena raviṇā kuntyāṃ jātastrailokyacakṣuṣā /
BhāMañj, 6, 403.2 bhujastrailokyavijaye paryāpta iti me matiḥ //
BhāMañj, 6, 410.2 tamabhyadhāvadbibhrāṇo māyāṃ trailokyamohinīm //
BhāMañj, 7, 145.2 babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam //
BhāMañj, 7, 544.1 tasminnipatite vīre trailokyāścaryakāriṇā /
BhāMañj, 8, 39.1 trailokyopaplave daityaiḥ prajāpativarorjitaiḥ /
BhāMañj, 8, 55.2 yena trailokyavīreṇa kauravāḥ parirakṣitāḥ //
BhāMañj, 13, 120.1 api trailokyakartāraścaturmukhamukhāḥ surāḥ /
BhāMañj, 13, 327.2 abhagnapraṇayāṃ dhatte trailokyavijayaśriyam //
BhāMañj, 13, 473.1 trailokyarājyaṃ samprāptaṃ mayā śīlavatā sadā /
BhāMañj, 13, 872.1 dṛṣṭvā tamūce trailokyanātho bhūtvaikaśāsanaḥ /
BhāMañj, 13, 1237.1 kālena kalitāste te bhāvāstrailokyavartinaḥ /
BhāMañj, 13, 1352.1 te te trailokyajayinaḥ sukeśipramukhāḥ purā /
BhāMañj, 19, 301.1 trailokyakramaṇe yasya vijayadhvajatāṃ yayau /
Bījanighaṇṭu
BījaN, 1, 13.2 trimūrtir manmathaḥ kāmaḥ bījaṃ trailokyamohanam klīṃ //
Garuḍapurāṇa
GarPur, 1, 19, 15.1 vidyā trailokyarakṣārthaṃ garuḍena dhṛtā purā /
GarPur, 1, 28, 10.1 trailokyarakṣakaṃ cakram asurārisudarśanam /
GarPur, 1, 29, 1.2 trailokyamohinīṃ vakṣye puruṣottamamukhyakām /
GarPur, 1, 29, 3.1 oṃ śrīṃ śrīdharāya trailokyamohanāya namaḥ /
GarPur, 1, 29, 3.2 klīṃ puruṣottamāya trailokyamohanāya namaḥ //
GarPur, 1, 29, 4.1 oṃ viṣṇave trailokyamohanāya namaḥ /
GarPur, 1, 29, 4.2 oṃ śrīṃ klīṃ trailokyamohanāya viṣṇave namaḥ //
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 30, 8.1 oṃ hrīṃ śrīdharāya trailokyamohanāya viṣṇave namaḥ āgaccha //
GarPur, 1, 35, 3.1 trailokyacaraṇā jñeyā pṛthivīkukṣisaṃsthitā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 52, 26.1 tathā rāmasya subhagā sītā trailokyaviśrutā /
GarPur, 1, 66, 22.2 trailokyamohanaṃ bījaṃ nṛsiṃhasya tu padmagam //
GarPur, 1, 83, 56.2 puṇyāṃ viśālāmāsādya nadīṃ trailokyaviśrutām //
GarPur, 1, 124, 17.2 kṣamasva jagatāṃ nātha trailokyādhipate hara //
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
Hitopadeśa
Hitop, 4, 27.3 purā daityau sahodarau sundopasundanāmānau mahatā kāyakleśena trailokyarājyakāmanayā cirāc candraśekharam ārādhitavantau /
Kathāsaritsāgara
KSS, 2, 3, 39.1 kiṃcāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 28.2 trailokyāntargataṃ sthānaṃ kimu lokottarottarān //
KAM, 1, 225.1 atītānāgatajñānī trailokyodvaraṇakṣamaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 22.2 trailokyavijayājñānam etat trailokyadurlabham //
Mukundamālā
MukMā, 1, 28.1 bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 23.0 yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt //
Narmamālā
KṣNarm, 1, 27.1 bhaktyā bhagavato viṣṇostrailokyākramaṇe purā /
KṣNarm, 1, 28.2 tasya kāyasthanāthasya trailokyākramaṇe punaḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 50.2 tatkhaḍgaṃ dhārayeddhaste trailokyavijayī bhavet //
RRĀ, V.kh., 18, 113.2 evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //
RRĀ, V.kh., 18, 130.1 trailokyavyāpako yo'sau taṃ kare dhārayettu yaḥ /
Rasārṇava
RArṇ, 12, 28.1 trailokyajananī yā syādoṣadhī ajanāyikā /
Skandapurāṇa
SkPur, 7, 19.1 daityo 'yaṃ gaṇapā duṣṭastrailokyasurakaṇṭakaḥ /
SkPur, 14, 8.2 namastrailokyavāhāya saptalokarathāya ca //
SkPur, 15, 21.1 namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ /
SkPur, 21, 19.1 namastuṣitanāśāya trailokyadahanāya ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 9.0 tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 20.4 trailokyajananī nityā sā kathaṃ śavavāhanā //
Ānandakanda
ĀK, 1, 12, 61.1 trailokyavijayī dhīro bhavedvīro jagattraye /
ĀK, 1, 15, 437.2 sarvatulyā sitā yojyā yogas trailokyamohanam //
ĀK, 1, 23, 261.2 trailokyajananī yā sā oṣadhī aṅganāyikā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 37.2 rājye'bhiṣiktaḥ prapitāmahena trailokyanāśāya matiṃ cakāra //
Śyainikaśāstra
Śyainikaśāstra, 1, 1.1 trailokyaśreyase viṣṇoryanmitraṃ sāmparāyikam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 9.2 trailokyabhāraṃ bhagavān ātmany ādhāya satvaram //
GokPurS, 3, 16.2 trailokyabhāraṃ bhagavan voḍhum icchāmy ayatnataḥ /
GokPurS, 3, 17.2 trailokyabhāravahane śaktis te syād ayatnataḥ /
GokPurS, 5, 16.3 sthānaṃ caitan mahāliṅgaṃ trailokyatilakaṃ bhavet //
GokPurS, 6, 54.1 sanako nāma yogīndras trailokyāṭanatatparaḥ /
GokPurS, 11, 66.1 gaṅgāṃ trailokyajananīṃ nadī bhūtvā tu sāgatā /
Haribhaktivilāsa
HBhVil, 3, 91.1 trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
HBhVil, 3, 349.4 tatas tu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai //
Rasārṇavakalpa
RAK, 1, 97.1 trailokyajananī yā sā auṣadhirajanāyikā /
RAK, 1, 242.2 trailokyarakṣaṇo doṣaḥ sarvasiddhikaro mataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.2 trailokyonmādajananī rūpeṇa 'pratimā tadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.2 cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 17.1 trailokyasaṃkṣobhakarī saptārṇavaviśoṣaṇī /
SkPur (Rkh), Revākhaṇḍa, 15, 12.1 trailokyasaṃtrāsakarī vidyutsaṃsphoṭahāsinī /
SkPur (Rkh), Revākhaṇḍa, 16, 2.2 medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //
SkPur (Rkh), Revākhaṇḍa, 31, 1.2 tato gacchecca rājendra tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 35, 3.2 trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 25.3 dadāmi te varaṃ nūnamapi trailokyadurlabham //
SkPur (Rkh), Revākhaṇḍa, 83, 6.1 trailokyavijayī bhūtaḥ prasādācchūlinaḥ sa ca /
SkPur (Rkh), Revākhaṇḍa, 99, 6.3 trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 179.1 pakṣirājasamārūḍhaṃ trailokyavaradāyakam /
SkPur (Rkh), Revākhaṇḍa, 142, 39.2 vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 42.1 trailokyasundarīratnam aśeṣam avanīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 52.2 trailokyavandyau yau nāthau vilobhayitum āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 31.1 caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram /
SkPur (Rkh), Revākhaṇḍa, 209, 2.1 kṣamānāthaṃ tato gacchet tīrthaṃ trailokyaviśrutam /
SkPur (Rkh), Revākhaṇḍa, 227, 2.1 eṣā pavitrā vimalā nadī trailokyaviśrutā /
Sātvatatantra
SātT, 2, 9.2 trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ //
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 1.1 śṛṇu putra pravakṣyāmi yathā trailokyamohanam /
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /
UḍḍT, 9, 3.11 uoṃ namo bhagavati tripure trailokyamohini aiṃ drāṃ śrīṃ klīṃ sauṃ amukanāmnīṃ śīghraṃ me vaśam ānaya svāhā /