Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 69.11 mama pitrā tu saṃsparśān mātastvam abhavaḥ śuciḥ /
MBh, 1, 69, 38.3 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ //
MBh, 1, 192, 4.2 sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ /
MBh, 2, 9, 5.1 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā /
MBh, 3, 2, 21.1 vyādher aniṣṭasaṃsparśāc chramād iṣṭavivarjanāt /
MBh, 3, 39, 9.1 gātrasaṃsparśasambandhaṃ tryambakeṇa sahānagha /
MBh, 3, 40, 43.2 muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe /
MBh, 3, 146, 22.2 pituḥ saṃsparśaśītena gandhamādanavāyunā //
MBh, 3, 150, 6.2 mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha //
MBh, 3, 169, 14.2 amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān //
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
MBh, 3, 175, 9.2 salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ //
MBh, 3, 273, 20.1 saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ /
MBh, 4, 27, 17.1 vāyuśca sukhasaṃsparśo niṣpratīpaṃ ca darśanam /
MBh, 5, 50, 28.2 prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 57, 25.2 bhīto bhīmasya saṃsparśāt smartāsi vacanasya me //
MBh, 5, 91, 22.3 śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ //
MBh, 5, 97, 10.2 amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ //
MBh, 6, 8, 6.2 sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa //
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 6, BhaGī 6, 28.2 sukhena brahmasaṃsparśamatyantaṃ sukhamaśnute //
MBh, 6, 70, 10.1 śarāṃstānmṛtyusaṃsparśān sātyakestu padānugāḥ /
MBh, 6, 112, 98.2 śarair aśanisaṃsparśaistathā sarpaviṣopamaiḥ //
MBh, 6, 114, 59.2 gadāparighasaṃsparśā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 7, 101, 57.1 droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ /
MBh, 7, 114, 37.2 agnisphuliṅgasaṃsparśair añjogatibhir āhave /
MBh, 7, 162, 29.1 hastasaṃsparśam āpannān parān vāpyatha vā svakān /
MBh, 8, 24, 85.2 tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te //
MBh, 12, 170, 20.2 vividhānyupavartante gātrasaṃsparśajāni ca //
MBh, 12, 173, 28.2 saṃsparśād darśanād vāpi śravaṇād vāpi jāyate //
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 349, 15.2 śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ //
MBh, 13, 58, 33.2 saṃsparśaparicaryastu vaiśyena kṣatriyeṇa ca //
MBh, 13, 80, 19.2 sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā //
MBh, 13, 84, 60.1 na cetaso 'sti saṃsparśo mama deva vibhāvaso /
MBh, 14, 9, 27.3 tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha //
MBh, 15, 7, 1.3 jīvāmīva hi saṃsparśāt tava rājīvalocana //