Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 2, 4.11 na cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.14 na manaḥsaṃsparśe na manaḥsaṃsparśajāyāṃ vedanāyāṃ sthātavyam /
ASāh, 2, 4.26 iti hi cakṣuriti yāvanmanaḥsaṃsparśajā vedaneti na sthātavyam /
ASāh, 8, 13.6 evaṃ yāvanmanaḥsaṃsparśajā vedanā sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.21 yāvanna manaḥsaṃsparśajāyāṃ vedanāyāṃ saṅgaṃ janayati /
Buddhacarita
BCar, 1, 16.2 śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 3, 262.2 candanodakaśītānāṃ saṃsparśānurasān spṛśet //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 69, 38.3 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ //
MBh, 3, 39, 9.1 gātrasaṃsparśasambandhaṃ tryambakeṇa sahānagha /
MBh, 3, 146, 22.2 pituḥ saṃsparśaśītena gandhamādanavāyunā //
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
MBh, 6, BhaGī 5, 22.1 ye hi saṃsparśajā bhogā duḥkhayonaya eva te /
MBh, 12, 170, 20.2 vividhānyupavartante gātrasaṃsparśajāni ca //
MBh, 13, 58, 33.2 saṃsparśaparicaryastu vaiśyena kṣatriyeṇa ca //
Manusmṛti
ManuS, 5, 104.2 asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā //
Rāmāyaṇa
Rām, Ār, 33, 26.2 taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam //
Rām, Ār, 49, 19.1 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa /
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 91, 23.1 tān dṛṣṭvā bhasmasādbhūtāñśūlasaṃsparśacūrṇitān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 33.1 strīṇāṃ tu smṛtisaṃsparśadarśanaiścalitasrute /
AHS, Utt., 38, 15.2 yo 'dbhyas trasyed adaṣṭo 'pi śabdasaṃsparśadarśanaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 14.1 karāmbhoruhasaṃsparśasubhagenātha sāmbhasā /
Kumārasaṃbhava
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
Kāmasūtra
KāSū, 2, 2, 27.1 saṃvāhanam apyupagūhanaprakāram ityeke manyante saṃsparśatvāt //
Viṣṇupurāṇa
ViPur, 2, 9, 13.1 tasya saṃsparśanirdhūtapāpapaṅko dvijottama /
ViPur, 5, 13, 38.1 hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 43.2 viṣvaksenāṅghrisaṃsparśahatāśeṣāghabandhanam //
Bhāratamañjarī
BhāMañj, 13, 1481.2 śaṅkamāno guruvadhūgātrasaṃsparśapātakam //
Garuḍapurāṇa
GarPur, 1, 156, 12.2 bhṛśaśītāmbusaṃsparśapratatātipravāhaṇāt //
GarPur, 1, 164, 28.1 sasphoṭasaṃsparśasahaṃ kaṇḍūraktātidāhavat /
Rasaratnākara
RRĀ, Ras.kh., 8, 157.2 tena saṃsparśamātreṇa lohaṃ bhavati hāṭakam //
Rasārṇava
RArṇ, 18, 169.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
RArṇ, 18, 207.2 tasya saṃsparśamātreṇa sarvalohāni kāñcanam //
Ānandakanda
ĀK, 1, 6, 129.1 yasya saṃsparśamātreṇa sarvalohāni kāñcanam /
ĀK, 1, 12, 173.1 tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param /
ĀK, 2, 1, 202.1 tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt /
Haribhaktivilāsa
HBhVil, 3, 192.2 strīśūdrāvāsyasaṃsparśamātreṇāpi viśudhyataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 22.3 kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca /
SDhPS, 14, 27.1 sukhasaṃsparśavihāro 'smi alpābādho mandaglānaḥ //