Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 56.2 diśaḥ prasthāpayāmāsa didṛkṣur janakātmajām //
Rām, Bā, 3, 17.2 diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam //
Rām, Bā, 13, 36.1 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ /
Rām, Bā, 13, 36.2 adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam //
Rām, Bā, 21, 7.1 kalāpinau dhanuṣpāṇī śobhayānau diśo daśa /
Rām, Bā, 25, 6.2 jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan //
Rām, Bā, 29, 22.2 nirītikā diśo dṛṣṭvā kākutstham idam abravīt //
Rām, Bā, 30, 15.2 uttarāṃ diśam uddiśya prasthātum upacakrame //
Rām, Bā, 33, 15.2 naiśena tamasā vyāptā diśaś ca raghunandana //
Rām, Bā, 35, 24.2 gamanāyopacakrāma diśaṃ varuṇapālitām //
Rām, Bā, 39, 16.1 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ /
Rām, Bā, 39, 16.2 dakṣiṇasyām api diśi dadṛśus te mahāgajam //
Rām, Bā, 39, 18.2 ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam //
Rām, Bā, 39, 19.1 paścimāyām api diśi mahāntam acalopamam /
Rām, Bā, 39, 20.2 khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā //
Rām, Bā, 39, 23.1 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam /
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 54, 22.2 dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ //
Rām, Bā, 54, 23.2 vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ //
Rām, Bā, 56, 2.1 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava /
Rām, Bā, 56, 13.1 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam /
Rām, Bā, 58, 10.1 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā /
Rām, Bā, 59, 21.2 dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ //
Rām, Bā, 60, 2.1 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam /
Rām, Bā, 60, 2.2 diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ //
Rām, Bā, 64, 1.1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ /
Rām, Bā, 64, 1.2 pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam //
Rām, Bā, 65, 25.1 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ /
Rām, Bā, 73, 14.1 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ /
Rām, Bā, 75, 22.1 tato vitimirāḥ sarvā diśaḥ copadiśas tathā /
Rām, Ay, 6, 25.2 digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ //
Rām, Ay, 6, 26.1 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam /
Rām, Ay, 9, 10.1 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati /
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 22, 18.2 abhiprayātasya vanaṃ cirāya te hitāni kāṅkṣantu diśaś ca rāghava //
Rām, Ay, 43, 8.2 uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam //
Rām, Ay, 57, 11.2 paretācaritāṃ bhīmāṃ ravir āviśate diśam //
Rām, Ay, 85, 22.2 devadundubhighoṣaś ca dikṣu sarvāsu śuśruve //
Rām, Ay, 86, 35.2 dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ /
Rām, Ay, 90, 2.2 arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ //
Rām, Ay, 90, 7.2 prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata //
Rām, Ay, 90, 7.2 prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata //
Rām, Ay, 95, 27.2 diśaṃ yāmyām abhimukho rudan vacanam abravīt //
Rām, Ay, 95, 43.2 tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ //
Rām, Ay, 95, 47.2 guhā girīṇāṃ ca diśaś ca saṃtataṃ mṛdaṅgaghoṣapratimo viśuśruve //
Rām, Ay, 98, 65.2 adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa //
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 10, 39.2 dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ //
Rām, Ār, 10, 52.2 yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 79.2 dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā //
Rām, Ār, 10, 80.2 dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate //
Rām, Ār, 10, 81.1 yadāprabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā /
Rām, Ār, 10, 82.1 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā /
Rām, Ār, 15, 8.1 sevamāne dṛḍhaṃ sūrye diśam antakasevitām /
Rām, Ār, 15, 8.2 vihīnatilakeva strī nottarā dik prakāśate //
Rām, Ār, 21, 25.2 śabdenāpūrayāmāsa diśaś ca pratidiśas tathā //
Rām, Ār, 22, 6.1 vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam /
Rām, Ār, 22, 8.2 diśo vā vidiśo vāpi suvyaktaṃ na cakāśire //
Rām, Ār, 23, 16.2 babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ār, 27, 6.1 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ /
Rām, Ār, 36, 24.1 hṛtadārān sadārāṃś ca daśa vidravato diśaḥ /
Rām, Ār, 40, 26.1 upagamya samāghrāya vidravanti diśo daśa /
Rām, Ār, 65, 1.2 avekṣantau vane sītāṃ paścimāṃ jagmatur diśam //
Rām, Ār, 65, 2.1 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau /
Rām, Ār, 65, 4.1 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam /
Rām, Ār, 66, 7.2 khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā //
Rām, Ār, 68, 6.2 prabhayā ca mahātejā diśo daśa virājayan //
Rām, Ār, 68, 21.2 diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm //
Rām, Ār, 69, 2.2 pratīcīṃ diśam āśritya prakāśante manoramāḥ //
Rām, Ār, 70, 1.2 ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau //
Rām, Ār, 70, 20.2 dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ //
Rām, Ki, 2, 2.1 udvignahṛdayaḥ sarvā diśaḥ samavalokayan /
Rām, Ki, 12, 2.2 sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ //
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Ki, 27, 13.1 imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ /
Rām, Ki, 28, 28.2 dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe //
Rām, Ki, 29, 24.1 nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa /
Rām, Ki, 30, 20.2 kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ //
Rām, Ki, 31, 14.2 prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca //
Rām, Ki, 36, 3.2 parvateṣu samudrānte paścimasyāṃ tu ye diśi //
Rām, Ki, 36, 13.2 prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ //
Rām, Ki, 36, 16.2 dikṣu sarvāsu vikrāntān preṣayāmāsa vānarān //
Rām, Ki, 38, 9.1 diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ /
Rām, Ki, 39, 17.2 adhigaccha diśaṃ pūrvāṃ saśailavanakānanām //
Rām, Ki, 39, 48.1 pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ /
Rām, Ki, 39, 58.1 tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā /
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Ki, 40, 6.2 vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam //
Rām, Ki, 40, 7.1 ye kecana samuddeśās tasyāṃ diśi sudurgamāḥ /
Rām, Ki, 41, 1.1 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam /
Rām, Ki, 41, 4.2 abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 41, 49.2 pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam //
Rām, Ki, 41, 52.2 āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām //
Rām, Ki, 42, 1.1 tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam /
Rām, Ki, 42, 4.1 diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām /
Rām, Ki, 44, 3.1 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām /
Rām, Ki, 44, 4.1 pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ //
Rām, Ki, 44, 6.1 paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ /
Rām, Ki, 44, 7.1 tataḥ sarvā diśo rājā codayitvā yathātatham /
Rām, Ki, 44, 8.2 svāṃ svāṃ diśam abhipretya tvaritāḥ sampratasthire //
Rām, Ki, 45, 13.2 diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ /
Rām, Ki, 45, 13.3 uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt //
Rām, Ki, 46, 7.1 vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha /
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 46, 14.2 diśaṃ tu yām eva gatā tu sītā tām āsthito vāyusuto hanūmān //
Rām, Ki, 47, 4.1 anveṣamāṇās te sarve vānarāḥ sarvato diśam /
Rām, Ki, 48, 15.2 vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam //
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 51, 9.1 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam /
Rām, Ki, 59, 5.2 vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana //
Rām, Ki, 60, 11.1 na dig vijñāyate yāmyā nāgneyā na ca vāruṇī /
Rām, Ki, 62, 15.2 abhijidabhimukhāṃ diśaṃ yayur janakasutāparimārgaṇonmukhāḥ //
Rām, Ki, 63, 4.1 dakṣiṇasya samudrasya samāsādyottarāṃ diśam /
Rām, Su, 1, 8.2 tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam //
Rām, Su, 1, 16.2 pṛthivīṃ pūrayāmāsa diśaścopavanāni ca //
Rām, Su, 1, 108.2 te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ //
Rām, Su, 11, 60.2 diśaḥ sarvāḥ samālokya aśokavanikāṃ prati //
Rām, Su, 12, 12.1 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim /
Rām, Su, 13, 27.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Su, 25, 20.2 kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati //
Rām, Su, 25, 21.2 uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam //
Rām, Su, 28, 3.2 dikṣu sarvāsu mārgante seyam āsāditā mayā //
Rām, Su, 33, 50.2 tvadarthaṃ preṣayāmāsa diśo daśa mahābalān //
Rām, Su, 33, 69.2 dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā //
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Rām, Su, 42, 4.1 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ /
Rām, Su, 43, 14.2 tat sainyam agamat sarvaṃ diśo daśa bhayārditam //
Rām, Su, 44, 19.1 taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ /
Rām, Su, 44, 21.2 utpapāta nadan vyomni diśo daśa vinādayan //
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 49, 11.2 harīn saṃpreṣayāmāsa diśaḥ sarvā harīśvaraḥ //
Rām, Su, 49, 12.2 dikṣu sarvāsu mārgante adhaścopari cāmbare //
Rām, Su, 54, 18.2 prapede hariśārdūlo dakṣiṇād uttarāṃ diśam //
Rām, Su, 56, 34.2 so 'haṃ vigatavegastu diśo daśa vilokayan /
Rām, Su, 60, 13.2 te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ //
Rām, Su, 65, 30.1 sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam /
Rām, Yu, 4, 20.2 jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam //
Rām, Yu, 4, 23.3 kṣveḍanto ninadantaśca jagmur vai dakṣiṇāṃ diśam //
Rām, Yu, 4, 42.1 prasannāśca diśaḥ sarvā vimalaśca divākaraḥ /
Rām, Yu, 17, 15.1 yasya lāṅgūlaśabdena svanantīva diśo daśa /
Rām, Yu, 22, 23.2 diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha //
Rām, Yu, 26, 18.3 diśo vipradrutāḥ sarve stanayitnur ivoṣṇage //
Rām, Yu, 26, 19.2 ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa //
Rām, Yu, 30, 17.2 tena śabdena vitrastā jagmur bhītā diśo daśa //
Rām, Yu, 33, 3.1 niryayū rākṣasavyāghrā nādayanto diśo daśa /
Rām, Yu, 33, 45.1 kabandhāni samutpetur dikṣu vānararakṣasām /
Rām, Yu, 34, 21.2 diśaścakāra vimalāḥ pradiśaśca mahābalaḥ //
Rām, Yu, 35, 4.2 ākāśaṃ viviśuḥ sarve mārgamāṇā diśo daśa //
Rām, Yu, 36, 8.1 antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ /
Rām, Yu, 37, 4.1 vīkṣamāṇā diśaḥ sarvāstiryag ūrdhvaṃ ca vānarāḥ /
Rām, Yu, 40, 5.1 viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ /
Rām, Yu, 41, 33.3 timiraughāvṛtāstatra diśaśca na cakāśire //
Rām, Yu, 42, 24.2 hasan vidrāvayāmāsa diśastāñ śaravṛṣṭibhiḥ //
Rām, Yu, 43, 15.2 uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa //
Rām, Yu, 47, 122.2 gamiṣyasi tvaṃ daśa vā diśo vā tathāpi me nādya gato vimokṣyase //
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 48, 31.2 diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ //
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 53, 47.2 vāyununnā iva ghanā yayuḥ sarvā diśastadā //
Rām, Yu, 53, 48.1 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam /
Rām, Yu, 54, 27.1 etāvad uktvā vacanaṃ sarve te bhejire diśaḥ /
Rām, Yu, 55, 122.1 sa sāyako rāghavabāhucodito diśaḥ svabhāsā daśa saṃprakāśayan /
Rām, Yu, 57, 67.1 dikṣu sarvāsu balavān vicacāra narāntakaḥ /
Rām, Yu, 59, 7.2 bhayārtā vānarāḥ sarve vidravanti diśo daśa //
Rām, Yu, 59, 16.2 sūryaraśmiprabhair bāṇair diśo daśa virājayan //
Rām, Yu, 59, 24.2 yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ //
Rām, Yu, 59, 47.1 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ /
Rām, Yu, 59, 99.2 diśaḥ sacandrārkamahāgrahāśca nabhaśca tatrāsa rarāsa corvī //
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 61, 32.2 drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa //
Rām, Yu, 61, 47.2 jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ //
Rām, Yu, 62, 25.2 diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat //
Rām, Yu, 62, 29.2 jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa //
Rām, Yu, 62, 36.1 tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa /
Rām, Yu, 66, 27.1 bāṇaughavitatāḥ sarvā diśaśca vidiśastathā /
Rām, Yu, 67, 24.2 diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ //
Rām, Yu, 67, 32.1 rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan /
Rām, Yu, 69, 1.2 vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ //
Rām, Yu, 78, 38.2 vadhyamānā diśo bheje haribhir jitakāśibhiḥ //
Rām, Yu, 78, 40.1 dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ /
Rām, Yu, 78, 43.2 tathā tasminnipatite rākṣasāste gatā diśaḥ //
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 80, 21.2 vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ //
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 83, 32.1 tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ /
Rām, Yu, 87, 5.1 sa diśo daśa ghoṣeṇa rathasyātiratho mahān /
Rām, Yu, 88, 8.2 patadbhiśca diśo dīptaiścandrasūryagrahair iva //
Rām, Yu, 90, 18.2 diśaśca saṃtatāḥ sarvāḥ pradiśaśca samāvṛtāḥ //
Rām, Yu, 91, 15.1 pṛthivīṃ cāntarikṣaṃ ca diśaśca pradiśastathā /
Rām, Yu, 94, 24.1 diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ /
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 99, 4.2 nanu nāma tavodvegāccāraṇāśca diśo gatāḥ //
Rām, Yu, 103, 14.2 agastyena durādharṣā muninā dakṣiṇeva dik //
Rām, Yu, 103, 18.2 etā daśa diśo bhadre kāryam asti na me tvayā //
Rām, Yu, 105, 19.1 dikṣu sarvāsu gagane parvateṣu vaneṣu ca /
Rām, Yu, 114, 32.2 daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ //
Rām, Yu, 115, 50.2 uttarāṃ diśam uddiśya jagāma dhanadālayam //
Rām, Utt, 1, 2.2 kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ //
Rām, Utt, 1, 3.2 ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam //
Rām, Utt, 1, 4.2 te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam //
Rām, Utt, 5, 21.3 śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi //
Rām, Utt, 28, 4.2 vidudruvur diśaḥ sarvā devāstasya ca darśanāt //
Rām, Utt, 28, 43.2 yasya visphāraghoṣeṇa svananti sma diśo daśa //
Rām, Utt, 32, 54.2 tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ //
Rām, Utt, 38, 1.1 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam /
Rām, Utt, 40, 11.3 abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ //
Rām, Utt, 55, 15.2 diśaḥ sarvāḥ samālokya prāpnotyāhāram ātmanaḥ //
Rām, Utt, 57, 4.2 śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam //
Rām, Utt, 61, 17.2 jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa //
Rām, Utt, 66, 10.2 uttarām agamacchrīmān diśaṃ himavadāvṛtām //
Rām, Utt, 66, 11.2 pūrvām api diśaṃ sarvām athāpaśyannarādhipaḥ //
Rām, Utt, 66, 12.1 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ /
Rām, Utt, 89, 9.1 kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ /