Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 3, 42.2 vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam //
Kir, 4, 24.2 iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate //
Kir, 4, 30.2 prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ //
Kir, 5, 1.1 atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā /
Kir, 5, 18.2 amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param //
Kir, 9, 17.2 cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ //
Kir, 9, 18.2 dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī //
Kir, 9, 21.2 niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ //
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kir, 14, 29.2 asambhavan bhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //
Kir, 14, 31.1 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ /
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 14, 50.1 diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam /
Kir, 15, 1.2 bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ //
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Kir, 16, 34.2 muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ //
Kir, 16, 35.1 dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ /
Kir, 16, 40.1 prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ /
Kir, 16, 41.1 ākṣiptasampātam apetaśobham udvahni dhūmākuladigvibhāgam /
Kir, 17, 61.2 ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ //