Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 2, 1, 8.0 api vā samīcī nāmāsi prācī digiti sarpāhutīḥ //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 4.5 divā digbhir anantābhir ūtibhir antar anyaṃ pitāmahād dadhe 'muṣmai svāhā /
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 31, 3.3 paśūṃś ca mahyam āvaha jīvanaṃ ca diśo diśaḥ svāhā /
BhārGS, 2, 31, 3.3 paśūṃś ca mahyam āvaha jīvanaṃ ca diśo diśaḥ svāhā /
BhārGS, 2, 32, 8.4 diśo diśo jātavedo mahyaṃ jīvanam āvaha /
BhārGS, 2, 32, 8.4 diśo diśo jātavedo mahyaṃ jīvanam āvaha /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 18, 16.0 atha kṣāme nirṛtyai tveti vidagdham abhimantrya tvaṃ parācī tvam avācī tvaṃ rakṣāṃsi gaccheti dakṣiṇāparam uttarāparaṃ vā diśaṃ taṃ prati nirasyati //