Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.1 atha sā kṣaṇamātreṇa vyāptānantadigantarā /
BKŚS, 5, 21.2 āropya prasthitā vyomni diśaṃ vitteśapālitām //
BKŚS, 5, 94.2 digdāhād iva raktānām apaśyaṃ maṇḍalaṃ diśām //
BKŚS, 5, 117.2 dūram adyāśramād asmād gacchāmi diśam uttarām //
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 15, 84.1 tāṃ diśaṃ prahitākṣeṇa dṛṣṭā vegavatī mayā /
BKŚS, 15, 114.2 jñātāḥ kila kubereṇa kauverīṃ prasthitā diśam //
BKŚS, 16, 60.2 annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati //
BKŚS, 17, 85.2 hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ //
BKŚS, 18, 187.1 te 'pi plutair udāttaiś ca vyāhāraiḥ parito diśam /
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 391.2 udīcīṃ diśam uddiśya kāndiśīkaḥ palāyitaḥ //
BKŚS, 18, 453.2 chāgān vikretum āyānti kirātāḥ parito diśaḥ //
BKŚS, 18, 568.2 paśyante ca diśaḥ pītās tṛṣṇātimiramīlitāḥ //
BKŚS, 19, 107.2 sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat //
BKŚS, 19, 109.2 āsīdad acireṇaiva potena diśam īpsitām //
BKŚS, 19, 153.1 tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate /
BKŚS, 20, 138.2 kasyām api diśi sphītam adṛśyata puraḥ puram //
BKŚS, 20, 229.2 anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ //
BKŚS, 20, 295.2 vindhyākāśadiśaś caṇḍam āraṭann iva pīḍitāḥ //
BKŚS, 20, 435.1 diṅmohabhrāntacetāś ca prāṃśum āruhya śākhinam /
BKŚS, 21, 99.1 diśas taralayā dṛṣṭyā paśyantī saṃtatasmitā /