Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 27.2 padbhyāṃ yasya kṣitirjātā śrotrābhyāṃ ca tathā diśaḥ //
GarPur, 1, 8, 16.1 śrīdharaṃ rudrakoṇeṣu indrādīndikṣu vinyaset /
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 11, 17.1 tato vidyātsarojātaṃ dalāṣṭasamadigdalam /
GarPur, 1, 11, 19.1 tataḥ pūrvādidiksaṃsthāḥ śaktīḥ keśavagocarāḥ /
GarPur, 1, 11, 21.1 hṛdayādīni pūrvādicaturdigdalayogataḥ /
GarPur, 1, 11, 25.2 tato 'ntarlokapālāṃśca svadigbhedena vinyaset //
GarPur, 1, 17, 3.1 āgneyyāṃ diśi devasya hṛdayaṃ sthāpayecchiva /
GarPur, 1, 20, 12.2 rākṣasā bhūtaḍākinyaḥ pradravanti diśo daśa //
GarPur, 1, 22, 12.2 astraṃ diśā supadmasya karṇikāyāṃ sadāśivaḥ //
GarPur, 1, 25, 5.3 evaṃ mantramaheśvarasiddhavidyātmakaḥ parāmṛtārṇavaḥ sarvabhūto diksamastaṣaḍaṅgaḥ sadāśivārṇavapayaḥpūrṇodadhipakṣaśrīmān āspadātmakaḥ vidyomāpūrṇajñatvakartṛtvalakṣaṇajyeṣṭhācakrarudraśaktyātmakakarṇikaḥ /
GarPur, 1, 28, 4.1 kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam /
GarPur, 1, 34, 47.1 viṣvaksenaṃ tato devamaiśānyāṃ diśi pūjayet /
GarPur, 1, 39, 12.2 śanaiścaraṃ kṛṣṇavarṇaṃ nairṛtyāṃ diśi pūjayet //
GarPur, 1, 39, 17.2 aiśānyāṃ diśi bhūteśa tejaścaṇḍaṃ tu pūjayet //
GarPur, 1, 43, 20.1 aśvatthapatrapuṭake aṣṭadikṣu niveśitam /
GarPur, 1, 47, 1.3 catuḥṣaṣṭipadaṃ kṛtvā digvidikṣūpalakṣitam //
GarPur, 1, 47, 9.1 caturdikṣu tathā jñeyo nirgamastuḥ tathā budhaiḥ /
GarPur, 1, 47, 45.2 prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi //
GarPur, 1, 48, 11.1 nikhaneddhastamekakaṃ catvāraścaturo diśaḥ /
GarPur, 1, 48, 27.1 śakrīṃ diśamathārabhya yāvadīśānagocaram /
GarPur, 1, 48, 48.1 samudrāṃścaiva vinyasya caturaścaturo diśaḥ /
GarPur, 1, 48, 68.2 dikṣu dikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha //
GarPur, 1, 48, 68.2 dikṣu dikṣu tato dadyātparidhiṃ viṣṭaraiḥ saha //
GarPur, 1, 55, 19.2 himācalālayā mlecchā udīcīṃ diśamāśritāḥ //
GarPur, 1, 67, 33.2 yāvannāḍyudayaṃ cārastāṃ diśaṃ yāvadāpayet //
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 69, 16.1 arciḥprabhānāvṛtadigvibhāgam ādityavahuḥ khavibhāvyabimbam /
GarPur, 1, 89, 41.1 agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam /
GarPur, 1, 113, 23.2 dhārayanti diśaḥ sarvā nādattamupalabhyate //
GarPur, 1, 113, 46.2 prabhāte 'nyadiśo yānti kā tatra parivedanā //
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 135, 3.3 diśaśca kāñcanīrdattvā brahmāṇḍādhipatirbhavet //
GarPur, 1, 135, 7.1 damanākhyā digdaśamī navamyekādaśī tathā //
GarPur, 1, 143, 24.1 jaṭāyuṣaṃ ca saṃskṛtya tadukto dakṣiṇāṃ diśam /
GarPur, 1, 143, 27.2 pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ //
GarPur, 1, 143, 28.1 dakṣiṇāṃ tu diśaṃ ye ca mārgayanto 'tha jānakīm /