Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 4, 3.0 vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 12, 3.0 imaṃ vāva devā lokaṃ padanidhanenābhyajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmṛtatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan //
PB, 12, 3, 11.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 3, 11.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 5.0 pañcanidhanaṃ vairūpaṃ pṛṣṭhaṃ bhavati diśāṃ dhṛtyai //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 4, 7.0 diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 11.0 diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 11.0 diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 12.0 has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam //
PB, 12, 4, 21.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 21.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 13, 4, 2.0 diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //