Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 39, 6.0 sa yad evāsya tatra diśo grasante tad evāsya tat samanvānayaty antaritaṃ rakṣo 'ntaritā arātaya iti //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 46, 13.0 diśo 'nu tṛtīyam apyeti //
JB, 1, 47, 1.0 athāsyāṃ diśi kūpaṃ khātvā vapanti keśaśmaśrūṇi //
JB, 1, 72, 5.0 udīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 72, 7.0 pratīcīm eva tad diśam ūrjā bhājayati //
JB, 1, 72, 9.0 dakṣiṇām eva tad diśam ūrjā bhājayati //
JB, 1, 72, 11.0 prācīm eva tad diśam ūrjā bhājayanti //
JB, 1, 72, 12.0 tasmād eṣā diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā //
JB, 1, 72, 14.0 eṣā hi diśāṃ vīryavattamopajīvanīyatamā bhūyiṣṭhaiḥ prītā //
JB, 1, 72, 15.0 yad udīcīnadevatyā udgātāro 'tha kasmād viparyāvṛtya diśa ārtvijyaṃ kurvantīty āhuḥ //
JB, 1, 72, 16.0 sa brūyād diśām abhīṣṭyai diśām abhiprītyai //
JB, 1, 72, 16.0 sa brūyād diśām abhīṣṭyai diśām abhiprītyai //
JB, 1, 72, 17.0 tasmāt sarvāsu dikṣv annaṃ vidyata iti //
JB, 1, 89, 3.0 diśaḥ pradiśa ādiśo vidiśa uddiśo diśa iti //
JB, 1, 89, 3.0 diśaḥ pradiśa ādiśo vidiśa uddiśo diśa iti //
JB, 1, 89, 4.0 diśo vai prajāpatiḥ //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 105, 6.0 imam eva lokam āgneyenājayann antarikṣaṃ maitrāvaruṇenāmum aindreṇa diśa evaindrāgnena //
JB, 1, 131, 13.0 catasro diśaḥ //
JB, 1, 131, 15.0 dikṣu caitat paśuṣu ca pratitiṣṭhati //
JB, 1, 153, 16.0 te diśo vyudasīdan //
JB, 1, 169, 7.0 anuṣṭubhi vā etasyai satyai diśaḥ śulkam aharan //
JB, 1, 169, 8.0 śulkahṛto 'smai prajā bhavanti digbhyo 'smai śulko hriyate ya evaṃ veda //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 6.0 yāś catasro diśo 'ntarikṣe tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 252, 7.0 catasro diśaś catvāro 'vāntaradeśā dvāv imau lokau //
JB, 1, 254, 55.0 tasmāt samānatra san sarvā anu diśaś śṛṇoti //
JB, 1, 258, 29.0 sarvā eva diśa iti brūyāt //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 270, 22.0 diśo devadhūḥ //
JB, 1, 270, 23.0 jagatyāṃ prastutāyāṃ śrotreṇa diśaḥ saṃdadhyāt //
JB, 1, 300, 4.0 catasro diśaḥ //
JB, 1, 313, 35.0 diśa eva tāḥ //
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
JB, 1, 317, 18.0 tā imā diśaḥ //
JB, 1, 325, 2.0 sāmno hiṃkriyamāṇa etāṃ diśaṃ yaṃ dviṣyāt taṃ manasā nirbādheta //
JB, 1, 325, 4.0 pratihriyamāṇa etām u eva diśaṃ yaṃ dviṣyāt taṃ manasāpastabhnuyāt //
JB, 1, 361, 7.0 tasmād yām eṣa diśaṃ vāti tāṃ diśam oṣadhayo vanaspatayo 'nupratighnate //
JB, 1, 361, 7.0 tasmād yām eṣa diśaṃ vāti tāṃ diśam oṣadhayo vanaspatayo 'nupratighnate //
JB, 3, 203, 15.1 yat te dikṣu prarādhyaṃ mano asti śrutaṃ bṛhat /