Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 7, 2.2 dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya pary ūha /
TS, 1, 3, 10, 3.5 diśaḥ pradiśa ādiśo vidiśa uddiśaḥ /
TS, 1, 3, 10, 3.6 svāhā digbhyaḥ /
TS, 1, 3, 10, 3.7 namo digbhyaḥ //
TS, 1, 6, 5, 1.5 prācyāṃ diśi devā ṛtvijo mārjayantāṃ dakṣiṇāyām //
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 5, 2.5 viṣṇoḥ kramo 'si śatrūyato hantānuṣṭubhena chandasā diśo 'nuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ //
TS, 1, 6, 11, 25.0 teṣāṃ diśo 'dasyan //
TS, 1, 6, 11, 32.0 tato vai tebhyo diśaḥ prāpyāyanta //
TS, 1, 6, 11, 33.0 ya evaṃ veda prāsmai diśaḥ pyāyante //
TS, 1, 7, 5, 36.1 prācyāṃ diśi devā ṛtvijo mārjayantām iti //
TS, 1, 7, 5, 48.1 ānuṣṭubhīr diśaḥ //
TS, 1, 7, 6, 20.1 idam aham amum bhrātṛvyam ābhyo digbhyo 'syai diva iti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 4, 5, 1, 8.2 ye cemāṃ rudrā abhito dikṣu //
TS, 4, 5, 2, 1.1 namo hiraṇyabāhave senānye diśāṃ ca pataye namaḥ /
TS, 5, 1, 1, 6.1 catasro diśaḥ //
TS, 5, 1, 1, 7.1 dikṣv eva pratitiṣṭhati //
TS, 5, 1, 7, 39.1 apadyamānā pṛthivy āśā diśa āpṛṇeti āha //
TS, 5, 1, 7, 40.1 tasmād agniḥ sarvā diśo 'nuvibhāti //
TS, 5, 1, 8, 63.1 tasmād agniḥ sarvā diśo 'nuvibhāti //
TS, 5, 2, 1, 1.7 ānuṣṭubhīr diśaḥ /
TS, 5, 2, 3, 33.1 teṣāṃ suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 2, 3, 35.1 tābhir vai te diśo 'dṛṃhan //
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 4, 19.1 imāṃ diśaṃ yanti //
TS, 5, 2, 4, 20.1 eṣā vai nirṛtyai dik //
TS, 5, 2, 4, 21.1 svāyām eva diśi nirṛtiṃ niravadayate //
TS, 5, 2, 11, 5.2 devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 2, 19.1 tābhir vai te diśo 'dṛṃhan //
TS, 5, 3, 2, 20.1 yad diśyā upadadhāti diśāṃ vidhṛtyai //
TS, 5, 3, 11, 7.0 prācy asīti prācīṃ diśam ajayan //
TS, 5, 4, 3, 22.0 eṣā vai rudrasya dik //
TS, 5, 4, 3, 23.0 svāyām eva diśi rudraṃ niravadayate //
TS, 5, 4, 3, 37.0 atho khalv āhuḥ kasyāṃ vāha diśi rudraḥ kasyāṃ veti //
TS, 5, 4, 6, 14.0 pañca diśo daivīr yajñam avantu devīr ity āha //
TS, 5, 4, 6, 15.0 diśo hy eṣo 'nupracyavate //
TS, 5, 4, 7, 54.0 sa diśo 'nuprāviśat //
TS, 5, 4, 7, 55.0 juhvan manasā diśo dhyāyet //
TS, 5, 4, 7, 56.0 digbhya evainam avarunddhe //
TS, 5, 4, 9, 32.0 vajreṇaiva diśo 'bhijayati //
TS, 5, 5, 5, 1.0 viśvakarmā diśām patiḥ //
TS, 5, 5, 5, 5.0 prajāpatī rudro varuṇo 'gnir diśām patiḥ //
TS, 5, 5, 5, 34.0 tā dikṣūpādadhata //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 8, 20.0 prācyā tvā diśā sādayāmi //
TS, 5, 5, 8, 22.0 dakṣiṇayā tvā diśā sādayāmi //
TS, 5, 5, 8, 24.0 pratīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 26.0 udīcyā tvā diśā sādayāmi //
TS, 5, 5, 8, 28.0 ūrdhvayā tvā diśā sādayāmi //
TS, 5, 7, 3, 1.4 te 'surā digbhya ābādhanta /
TS, 5, 7, 3, 1.7 dikṣūpa //
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 1, 7.0 dikṣv atīkāśān karoty ubhayor lokayor abhijityai //
TS, 6, 1, 5, 1.0 devā vai devayajanam adhyavasāya diśo na prājānan //
TS, 6, 1, 5, 9.0 pañca devatā yajati pañca diśo diśām prajñātyai //
TS, 6, 1, 5, 9.0 pañca devatā yajati pañca diśo diśām prajñātyai //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 1, 5, 16.0 prācīm eva tayā diśam prajānāti //
TS, 6, 2, 7, 36.0 digbhya evainām prokṣati //
TS, 6, 2, 7, 39.0 yad evam uttaravedim prokṣati digbhya eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau vā ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 4, 4, 24.0 somo vai rājā diśo 'bhyadhyāyat //
TS, 6, 4, 4, 25.0 sa diśo 'nuprāviśat //
TS, 6, 4, 4, 27.0 digbhya evainaṃ saṃbharati //
TS, 6, 4, 4, 28.0 atho diśa evāsmā avarunddhe //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 10, 14.0 dikṣv eva pratitiṣṭhati //