Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 4, 10, 19.0 udardayati yāṃ diśam //
KauśS, 6, 3, 7.0 idam ahaṃ yo mā prācyā diśo 'ghāyur abhidāsād apavādīd iṣugūhas tasyemau prāṇāpānāvapakrāmāmi brahmaṇā //
KauśS, 6, 3, 9.0 idam aham yo mā diśām antardeśebhya ity apakrāmāmīti //
KauśS, 7, 1, 13.0 nimṛjya digyuktābhyāṃ doṣo gāya pātaṃ na iti pañcānaḍudbhyo yamo mṛtyur viśvajicchakadhūmaṃ bhavāśarvāv ity upadadhīta //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 9, 38.1 prāñco 'parājitāṃ vā diśam avabhṛthāya vrajanti //
KauśS, 9, 2, 1.6 apāsmat tama ucchatv apa hrītamukho jahy apa durhārddiśo jahi /
KauśS, 9, 6, 7.1 sthūṇāvaṃśayor digbhyo 'ntardeśebhya iti //
KauśS, 11, 1, 53.0 prācyāṃ tvā diśīti pratidiśam //
KauśS, 11, 5, 15.1 prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti //
KauśS, 11, 5, 15.1 prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti //
KauśS, 11, 5, 16.1 yathā citiṃ tathā śmaśānaṃ dakṣiṇāparāṃ diśam abhi pravaṇam //
KauśS, 11, 7, 3.0 apūpavān iti mantroktaṃ dikṣvaṣṭamadeśeṣu nidadhāti //
KauśS, 13, 6, 2.1 acyutā dyaur acyutam antarikṣam acyutā bhūmir diśo acyutā imāḥ /
KauśS, 13, 24, 3.1 yaḥ prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.2 yo dakṣiṇāyāṃ diśi kṛṣṇapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.3 yaḥ pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.4 ya udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.5 yo dhruvāyāṃ diśi babhrupipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.6 yo vyadhvāyāṃ diśi haritapipīlikānāṃ rājā tasmai svāhā /
KauśS, 13, 24, 3.7 ya ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā //