Occurrences

Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Vaiśeṣikasūtra
Śira'upaniṣad
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 15, 5, 1.1 tasmai prācyā diśo antardeśād bhavam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.1 tasmai dakṣiṇāyā diśo antardeśāccharvam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.1 tasmai pratīcyā diśo antardeśāt paśupatim iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.1 tasmā udīcyā diśo antardeśād ugraṃ devam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.1 tasmai dhruvāyā diśo antardeśād rudram iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.1 tasmā ūrdhvāyā diśo antardeśān mahādevam iṣvāsam anuṣṭhātāram akurvan /
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 20.0 anabhijitā vā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 3, 13.0 diśo 'madrāṇām //
Mahābhārata
MBh, 3, 61, 114.1 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ /
MBh, 3, 163, 34.2 kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 12.1 ita idamiti yatastaddiśo liṅgam //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 12.1, 1.0 mūrtadravyamavadhiṃ kṛtvā yata etad bhavati idamasmāt pūrveṇa ityādipratyayas tad diśo liṅgam //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 22.2 karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ //
Tantrāloka
TĀ, 16, 9.1 maṇḍalasya purobhāge tadaiśānadiśaḥ kramāt /
Haribhaktivilāsa
HBhVil, 5, 228.1 kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 14.2 tasya yāmye diśo bhāge svayaṃ devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 6.2 diśo bhāgaṃ suraiḥ sārddhaṃ tato hatyā na muñcati //