Occurrences

Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Amarakośa
Abhidhānacintāmaṇi

Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 4.5 namo viṣṇave gaurāya diśyānāmadhipataye svāheti //
HirGS, 2, 16, 6.5 ye diśyāḥ /
Kauśikasūtra
KauśS, 1, 8, 3.0 ījyānāṃ diśyān balīn harati //
KauśS, 7, 2, 3.0 diśyān balīn harati //
KauśS, 8, 7, 8.0 tadabhitaś catasro diśyāḥ kulyāḥ //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 35, 6.1 āśānām iti diśyasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 15, 15.0 diśyānām //
Amarakośa
AKośa, 1, 88.1 uttarā dig udīcī syād diśyaṃ tu triṣu digbhave /
Abhidhānacintāmaṇi
AbhCint, 2, 82.1 diśyaṃ digbhavavastunyapāgapācīnamudagudīcīnam /