Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 3, 4, 12.2 yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā //
BhāgPur, 3, 18, 28.1 diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam /
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 20, 35.1 yā vā kācit tvam abale diṣṭyā saṃdarśanaṃ tava /
BhāgPur, 3, 22, 6.1 diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām /
BhāgPur, 3, 22, 6.2 diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam //
BhāgPur, 3, 22, 7.1 diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān /
BhāgPur, 3, 22, 7.2 apāvṛtaiḥ karṇarandhrair juṣṭā diṣṭyośatīr giraḥ //
BhāgPur, 4, 9, 51.1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā /
BhāgPur, 4, 20, 32.3 diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām //
BhāgPur, 4, 25, 36.1 diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase /
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 10, 2, 38.2 diṣṭyāṅkitāṃ tvatpadakaiḥ suśobhanairdrakṣyāma gāṃ dyāṃ ca tavānukampitām //
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /