Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Śatakatraya

Mahābhārata
MBh, 1, 131, 13.6 yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacastadā //
MBh, 1, 158, 32.4 dīnaṃ vākyaṃ tu tacchrutvā yudhiṣṭhira uvāca ha /
MBh, 5, 110, 19.2 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā /
MBh, 6, 101, 25.1 tato duryodhano dṛṣṭvā dīnaṃ sainyam avasthitam /
MBh, 7, 171, 26.2 sudīnam abhiniḥśvasya rājānam idam abravīt //
MBh, 8, 68, 14.1 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam ārtāyanir dīnam uvāca vākyam /
Rāmāyaṇa
Rām, Ay, 46, 49.1 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ /
Rām, Ay, 58, 57.1 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
Rām, Ay, 93, 37.2 uktvāryeti sakṛd dīnaṃ punar novāca kiṃcana //
Rām, Ār, 55, 11.1 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ /
Rām, Ki, 12, 25.2 hrīmān dīnam uvācedaṃ vasudhām avalokayan //
Rām, Su, 19, 1.2 ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 55.1 dīnadīnaṃ tad ākarṇya karṇadāraṇam apriyam /
BKŚS, 15, 87.2 mūrdhni cāñjalim ādhāya lajjādīnam abhāṣata //
BKŚS, 18, 166.1 vilapatyai tathā dīnaṃ karuṇārdrīkṛtāśayaḥ /
Śatakatraya
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //