Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.11 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 18, 1, 6.1 saptadaśa dīkṣāḥ /
ĀpŚS, 18, 1, 7.1 trayodaśa vā dīkṣāḥ /
ĀpŚS, 18, 11, 7.1 śvo bhūte 'bhiṣecanīyasyokthyasya dīkṣāḥ prakramayati //
ĀpŚS, 18, 12, 1.1 tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti //
ĀpŚS, 18, 20, 18.1 ekā dīkṣā tisra upasadaḥ //
ĀpŚS, 20, 8, 7.1 so 'yaṃ dīkṣāhutikālo vivṛddhaḥ //
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
ĀpŚS, 20, 11, 6.0 bhuvo devānāṃ karmaṇety ṛtudīkṣāḥ //