Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Āpastambaśrautasūtra
Mahābhārata
Viṣṇusmṛti
Tantrāloka

Atharvaveda (Śaunaka)
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
Gopathabrāhmaṇa
GB, 1, 5, 10, 12.0 sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvādaśamāsāṃt sutyābhiḥ //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 23.0 sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 1, 12.0 aśarīrābhiḥ prāṇadīkṣābhir dīkṣate //
Āpastambaśrautasūtra
ĀpŚS, 20, 8, 12.1 bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate //
Mahābhārata
MBh, 5, 118, 7.1 upavāsaiśca vividhair dīkṣābhir niyamaistathā /
MBh, 7, 72, 16.1 kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ /
MBh, 12, 99, 8.2 ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ //
MBh, 13, 57, 13.1 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt /
Viṣṇusmṛti
ViSmṛ, 1, 7.2 prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ //
Tantrāloka
TĀ, 21, 46.1 parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ /