Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //