Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 2.1 jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.2 prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.4 cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.6 manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.7 retase svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 3.1 agnaye svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.2 somāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.3 bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.4 bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.5 svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.6 bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.7 brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.8 kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.9 bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.10 bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.11 viśvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.12 sarvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.13 prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 4.0 apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti //
KātyŚS, 10, 4, 4.0 apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti //
KātyŚS, 10, 5, 1.0 āgrāyaṇam ādāyāsiñcati pavitre 'dhipūtabhṛtaṃ pratiprasthātā ca saṃsravāv ādhavanīyād unnetodañcanena camasena vā tata āgrāyaṇaṃ gṛhṇāti //
KātyŚS, 15, 9, 4.0 pūrvaiś caritvā caritvā madhyame saṃsravāsecanam //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 18.1 saṃsravabhāgā stheṣā bṛhantaḥ prastareṣṭhāḥ paridheyāś ca devāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 5, 1, 3.2 yad evainam prācīṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 4.2 saumyena vā caruṇā yad evainaṃ dakṣiṇāṃ diśaṃ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmād evainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 5.2 yad evainam pratīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
Ṛgveda
ṚV, 9, 113, 5.1 satyamugrasya bṛhataḥ saṃ sravanti saṃsravāḥ /
Mahābhārata
MBh, 7, 31, 16.1 narāntraiḥ kecid apare viṣāṇālagnasaṃsravaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 75.1 te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān /
Kūrmapurāṇa
KūPur, 2, 22, 43.2 saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
KūPur, 2, 23, 19.1 arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃsravaḥ /
Matsyapurāṇa
MPur, 17, 26.2 hastāttadudakaṃ pūrvaṃ dattvā saṃsravamāditaḥ //
Suśrutasaṃhitā
Su, Cik., 33, 9.2 laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet //
Su, Cik., 40, 39.1 kaṇḍūpadehau gurutā srotasāṃ kaphasaṃsravaḥ /
Su, Ka., 2, 9.2 āsyadaurgandhyapāruṣyaśirorukkaphasaṃsravāḥ //
Su, Utt., 38, 13.2 sthitaṃ sthitaṃ hanti garbhaṃ putraghnī raktasaṃsravāt //
Su, Utt., 41, 29.1 śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ /
Su, Utt., 57, 5.1 kaṇḍūgurutvakaphasaṃsravasādatandrāḥ śleṣmātmake madhuramāsyamarocake tu /
Yājñavalkyasmṛti
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
YāSmṛ, 1, 248.1 yasmiṃs tu saṃsravāḥ pūrvam arghyapātre niveśitāḥ /
Garuḍapurāṇa
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //
GarPur, 1, 99, 28.2 yasmiṃste saṃsravāḥ pūrvamarghyapātre nipātitāḥ //