Occurrences
Aitareyabrāhmaṇa
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Aitareyabrāhmaṇa
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 4.0 apihitadvāra ādityapātram ādāya saṃsravāṃś copari pūtabhṛtas tata ādityagrahaṃ gṛhṇāti saṃsravebhyaḥ kadā caneti //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 4.1 hutvā hutvaitāsām āhutīnām udapātre saṃsravānt samavanīya tata enāṃ mūrdhany abhiṣiñcati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 15.2 hiraṇyavarṇā yajñiyās tā na āpaḥ śaṃ syonā bhavantv iti saṃsravān samavanīya tābhir adbhiḥ putrakāmo mukham anakti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 2, 7.2 saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ karoti tasmādbrāhmaṇo rājānamanu yaśaḥ //
ŚBM, 5, 5, 1, 6.2 yad evainam udīcīṃ diśaṃ samārohayati yadṛtūnyatstomānyacchandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata evāsminnetadannādyaṃ dadhāti tasmād u diśo diśa eva rājñe 'nnādyamabhihriyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 75.1 te bhakṣayantaḥ kurvanti rujāśophāsrasaṃsravān /
Kūrmapurāṇa
KūPur, 2, 22, 43.2 saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 235.1 dattvā arghyaṃ saṃsravāṃs teṣāṃ pātre kṛtvā vidhānataḥ /
Garuḍapurāṇa
GarPur, 1, 99, 15.2 dattvārghyaṃ saṃsravāṃsteṣāṃ pātre kṛtvā vidhānataḥ //