Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Kokilasaṃdeśa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
Mahābhārata
MBh, 1, 127, 19.2 dīpikāgnikṛtālokastasmād raṅgād viniryayau //
MBh, 1, 151, 25.4 krameṇa yauvanaṃ prāptā manmathānaladīpikā /
MBh, 13, 109, 60.1 patākādīpikākīrṇe divyaghaṇṭāninādite /
Rāmāyaṇa
Rām, Su, 16, 11.1 dīpikāḥ kāñcanīḥ kāścij jagṛhustatra yoṣitaḥ /
Rām, Su, 16, 18.1 dīpikābhir anekābhiḥ samantād avabhāsitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 42.2 tad eva yānam adrākṣaṃ dīpikāvalayāvṛtam //
BKŚS, 28, 43.1 avatīrya ca harmyāgrād dīpikācandrikāsakhīm /
BKŚS, 28, 47.1 tāṃ ca bhinnamaṇicchāyāchatracchāditadīpikām /
Daśakumāracarita
DKCar, 2, 2, 117.1 āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgarikabalam analpam //
Kāmasūtra
KāSū, 5, 6, 10.8 rātrikaumudīṣu ca dīpikāsaṃbādhe suraṅgayā vā //
Matsyapurāṇa
MPur, 79, 14.1 imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām /
MPur, 101, 40.2 samānte dīpikāṃ dadyāccakraśūle ca kāñcane //
Nāṭyaśāstra
NāṭŚ, 3, 92.2 pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet //
Kathāsaritsāgara
KSS, 1, 1, 3.1 praṇamya vācaṃ niḥśeṣapadārthoddyotadīpikām /
KSS, 3, 1, 45.1 mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām /
KSS, 4, 2, 103.2 śubhagandhavahaṃ hāri jvalitauṣadhidīpikam //
Rasaratnasamuccaya
RRS, 9, 13.1 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 16.2 rasasya vandanārthe ca dīpikā rasamaṅgale //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 47.2 mūlakaṃ ca yamānī tu dīpikābastamodayoḥ //
Tantrāloka
TĀ, 3, 75.1 sṛjatyavirataṃ śuddhāśuddhamārgaikadīpikām /
TĀ, 8, 389.1 indhikā dīpikā caiva rodhikā mocikordhvagā /
Ānandakanda
ĀK, 1, 26, 93.2 kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 8.1 tataḥ pratiniśaṃ kiṃcit sāloke dīpikādibhiḥ /
Haribhaktivilāsa
HBhVil, 2, 75.2 indhikā dīpikā caiva recikā mocikā parā //
Kokilasaṃdeśa
KokSam, 2, 19.1 sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ /
Rasakāmadhenu
RKDh, 1, 1, 58.2 kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 13.2, 5.0 dīpikāsaṃstho dīpikopari samyaksthita ityarthaḥ //
RRSṬīkā zu RRS, 9, 13.2, 5.0 dīpikāsaṃstho dīpikopari samyaksthita ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 2.1 śaṅkhadundubhinādena dīpikājvalanena ca /