Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.1 dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam /
AHS, Sū., 4, 29.1 hṛdyadīpanabhaiṣajyasaṃyogād rucipaktidaiḥ /
AHS, Sū., 5, 16.2 dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam //
AHS, Sū., 5, 19.2 tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam //
AHS, Sū., 5, 25.1 īṣad rūkṣoṣṇalavaṇam auṣṭrakaṃ dīpanaṃ laghu /
AHS, Sū., 5, 33.2 takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit //
AHS, Sū., 5, 62.2 dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam //
AHS, Sū., 5, 74.1 sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ /
AHS, Sū., 5, 77.1 dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam /
AHS, Sū., 5, 79.2 śramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut //
AHS, Sū., 6, 29.1 malānulomanī pathyā peyā dīpanapācanī /
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 6, 37.1 kāsapittopaśamanā dīpanā laghavo himāḥ /
AHS, Sū., 6, 56.2 dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ //
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Sū., 6, 79.2 pittalaṃ dīpanaṃ bhedi vātaghnaṃ bṛhatīdvayam //
AHS, Sū., 6, 80.2 kāravellaṃ sakaṭukaṃ dīpanaṃ kaphajit param //
AHS, Sū., 6, 82.2 kośātakāvalgujakau bhedināvagnidīpanau //
AHS, Sū., 6, 91.1 rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu /
AHS, Sū., 6, 98.1 dīpanaṃ bhedanaṃ hanti garaśophakaphānilān /
AHS, Sū., 6, 98.2 dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ //
AHS, Sū., 6, 100.1 pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit /
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 110.1 hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ /
AHS, Sū., 6, 113.2 dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ //
AHS, Sū., 6, 118.2 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam //
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 6, 139.1 dīpanaṃ bhedanaṃ śuṣkam amlīkākolayoḥ phalam /
AHS, Sū., 6, 145.1 laghv anuṣṇaṃ dṛśaḥ pathyam avidāhy agnidīpanam /
AHS, Sū., 6, 146.2 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam //
AHS, Sū., 6, 153.1 kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
AHS, Sū., 6, 154.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
AHS, Sū., 6, 160.2 pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam //
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Sū., 6, 167.1 gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param /
AHS, Sū., 9, 27.1 madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam /
AHS, Sū., 10, 18.1 dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ /
AHS, Sū., 13, 3.1 dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ /
AHS, Sū., 14, 28.2 buddhimedhāsmṛtikaraṃ saṃnasyāgneś ca dīpanam //
AHS, Śār., 2, 13.2 snehānnavastayaścordhvaṃ balyadīpanajīvanāḥ //
AHS, Cikitsitasthāna, 1, 29.1 siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm /
AHS, Cikitsitasthāna, 1, 54.2 rugvibandhānilaśleṣmayukte dīpanapācanam //
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 52.1 rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 179.1 bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam /
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 5, 4.2 śuddhakoṣṭhasya yuñjīta vidhiṃ bṛṃhaṇadīpanam //
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Cikitsitasthāna, 5, 59.2 tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭaguṇaśarkaram //
AHS, Cikitsitasthāna, 7, 9.1 tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ /
AHS, Cikitsitasthāna, 7, 46.1 madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam /
AHS, Cikitsitasthāna, 8, 14.1 yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān /
AHS, Cikitsitasthāna, 8, 47.2 dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam //
AHS, Cikitsitasthāna, 8, 51.2 ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam //
AHS, Cikitsitasthāna, 8, 75.1 vatsakādipratīvāpam arśoghnaṃ dīpanaṃ param /
AHS, Cikitsitasthāna, 8, 148.1 cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam /
AHS, Cikitsitasthāna, 9, 11.2 bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ //
AHS, Cikitsitasthāna, 9, 28.2 dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ //
AHS, Cikitsitasthāna, 10, 2.2 vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān //
AHS, Cikitsitasthāna, 10, 4.1 grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt /
AHS, Cikitsitasthāna, 10, 15.2 koladāḍimatoye vā paraṃ pācanadīpanī //
AHS, Cikitsitasthāna, 10, 33.1 hatvā tiktalaghugrāhidīpanairavidāhibhiḥ /
AHS, Cikitsitasthāna, 10, 66.1 praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣatiktakam /
AHS, Cikitsitasthāna, 10, 67.2 dīpanaṃ bahupittasya tiktaṃ madhurakair yutam //
AHS, Cikitsitasthāna, 10, 68.2 sneham eva paraṃ vidyād durbalānaladīpanam //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 75.2 annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat //
AHS, Cikitsitasthāna, 15, 122.1 tasmād bhojyāni bhojyāni dīpanāni laghūni ca /
AHS, Cikitsitasthāna, 16, 4.1 dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam /
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram /
AHS, Cikitsitasthāna, 21, 16.2 koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ //
AHS, Cikitsitasthāna, 22, 61.1 annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu /
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 9.2 samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau //
AHS, Utt., 1, 39.1 dīpano bālabilvailāśarkarālājasaktubhiḥ /
AHS, Utt., 2, 39.2 grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam //
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /