Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Kaiyadevanighaṇṭu
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 75.1 śoṣakāsakṣayahitaṃ saṃgrāhi laghu dīpanam /
Ca, Sū., 27, 91.2 kālaśākaṃ tu kaṭukaṃ dīpanaṃ garaśophajit //
Ca, Sū., 27, 92.2 dīpanī coṣṇavīryā ca grāhiṇī kaphamārute //
Ca, Sū., 27, 138.2 snigdhoṣṇatīkṣṇaṃ tadbālaṃ dīpanaṃ kaphavātajit //
Ca, Sū., 27, 149.2 amlaṃ kaṣāyamadhuraṃ vātaghnaṃ grāhi dīpanam //
Ca, Sū., 27, 155.1 rocano dīpano hṛdyaḥ sugandhistvagvivarjitaḥ /
Ca, Sū., 27, 162.1 vātaghnaṃ dīpanaṃ caiva vārtākaṃ kaṭu tiktakam /
Ca, Sū., 27, 166.1 rocanaṃ dīpanaṃ vṛṣyam ārdrakaṃ viśvabheṣajam /
Ca, Sū., 27, 167.1 rocano dīpanas tīkṣṇaḥ sugandhirmukhaśodhanaḥ /
Ca, Cik., 1, 29.2 doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm //
Ca, Cik., 3, 144.2 dīpanaṃ pācanaṃ caiva jvaraghnamubhayaṃ hi tat //
Ca, Cik., 3, 151.2 tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ //
Ca, Cik., 3, 183.2 śṛtāṃ vidārīgandhādyair dīpanīṃ svedanīṃ naraḥ //
Ca, Cik., 3, 199.2 jvaraghnā dīpanāścaite kaṣāyā doṣapācanāḥ //
Mahābhārata
MBh, 1, 224, 26.4 vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.1 dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjābalapradam /
AHS, Sū., 4, 29.1 hṛdyadīpanabhaiṣajyasaṃyogād rucipaktidaiḥ /
AHS, Sū., 5, 16.2 dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vastiśodhanam //
AHS, Sū., 5, 19.2 tṛṣṇāpittānilaharaṃ dīpanaṃ vastiśodhanam //
AHS, Sū., 5, 25.1 īṣad rūkṣoṣṇalavaṇam auṣṭrakaṃ dīpanaṃ laghu /
AHS, Sū., 5, 33.2 takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit //
AHS, Sū., 5, 62.2 dīpanaṃ rocanaṃ madyaṃ tīkṣṇoṣṇaṃ tuṣṭipuṣṭidam //
AHS, Sū., 5, 74.1 sṛṣṭamūtraśakṛdvāto gauḍas tarpaṇadīpanaḥ /
AHS, Sū., 5, 77.1 dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam /
AHS, Sū., 5, 79.2 śramaklamaharaṃ rucyaṃ dīpanaṃ vastiśūlanut //
AHS, Sū., 6, 29.1 malānulomanī pathyā peyā dīpanapācanī /
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 6, 37.1 kāsapittopaśamanā dīpanā laghavo himāḥ /
AHS, Sū., 6, 56.2 dīpanaḥ kaṭukaḥ pāke grāhī rūkṣo himaḥ śaśaḥ //
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Sū., 6, 79.2 pittalaṃ dīpanaṃ bhedi vātaghnaṃ bṛhatīdvayam //
AHS, Sū., 6, 80.2 kāravellaṃ sakaṭukaṃ dīpanaṃ kaphajit param //
AHS, Sū., 6, 82.2 kośātakāvalgujakau bhedināvagnidīpanau //
AHS, Sū., 6, 91.1 rocanaṃ dīpanaṃ hṛdyam aṣṭhīlānāhanullaghu /
AHS, Sū., 6, 98.1 dīpanaṃ bhedanaṃ hanti garaśophakaphānilān /
AHS, Sū., 6, 98.2 dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ //
AHS, Sū., 6, 100.1 pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit /
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 110.1 hṛdyaḥ keśyo gurur vṛṣyaḥ snigdho rocanadīpanaḥ /
AHS, Sū., 6, 113.2 dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ //
AHS, Sū., 6, 118.2 sarvaṃ hṛdyaṃ laghu snigdhaṃ grāhi rocanadīpanam //
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 6, 139.1 dīpanaṃ bhedanaṃ śuṣkam amlīkākolayoḥ phalam /
AHS, Sū., 6, 145.1 laghv anuṣṇaṃ dṛśaḥ pathyam avidāhy agnidīpanam /
AHS, Sū., 6, 146.2 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam //
AHS, Sū., 6, 153.1 kaṭupākarasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
AHS, Sū., 6, 154.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
AHS, Sū., 6, 160.2 pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam //
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Sū., 6, 167.1 gulmaplīhodarānāhaśūlaghnaṃ dīpanaṃ param /
AHS, Sū., 9, 27.1 madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam /
AHS, Sū., 10, 18.1 dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ /
AHS, Sū., 13, 3.1 dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ /
AHS, Sū., 14, 28.2 buddhimedhāsmṛtikaraṃ saṃnasyāgneś ca dīpanam //
AHS, Śār., 2, 13.2 snehānnavastayaścordhvaṃ balyadīpanajīvanāḥ //
AHS, Cikitsitasthāna, 1, 29.1 siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm /
AHS, Cikitsitasthāna, 1, 54.2 rugvibandhānilaśleṣmayukte dīpanapācanam //
AHS, Cikitsitasthāna, 3, 4.1 prasthaḥ siddho ghṛtād vātakāsanud vahnidīpanaḥ /
AHS, Cikitsitasthāna, 3, 52.1 rocanaṃ dīpanaṃ svaryaṃ pīnasaśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 3, 179.1 bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam /
AHS, Cikitsitasthāna, 4, 30.2 takraṃ māsasthitaṃ taddhi dīpanaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 5, 4.2 śuddhakoṣṭhasya yuñjīta vidhiṃ bṛṃhaṇadīpanam //
AHS, Cikitsitasthāna, 5, 32.1 medhyaṃ cakṣuṣyam āyuṣyaṃ dīpanaṃ hanti cācirāt /
AHS, Cikitsitasthāna, 5, 59.2 tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭaguṇaśarkaram //
AHS, Cikitsitasthāna, 7, 9.1 tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ /
AHS, Cikitsitasthāna, 7, 46.1 madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam /
AHS, Cikitsitasthāna, 8, 14.1 yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān /
AHS, Cikitsitasthāna, 8, 47.2 dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam //
AHS, Cikitsitasthāna, 8, 51.2 ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam //
AHS, Cikitsitasthāna, 8, 75.1 vatsakādipratīvāpam arśoghnaṃ dīpanaṃ param /
AHS, Cikitsitasthāna, 8, 148.1 cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam /
AHS, Cikitsitasthāna, 9, 11.2 bhojyāni kalpayed ūrdhvaṃ grāhidīpanapācanaiḥ //
AHS, Cikitsitasthāna, 9, 28.2 dīpanaḥ pācano grāhī rucyo bimbiśināśanaḥ //
AHS, Cikitsitasthāna, 10, 2.2 vitaret paṭulaghvannaṃ punar yogāṃśca dīpanān //
AHS, Cikitsitasthāna, 10, 4.1 grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhilāghavāt /
AHS, Cikitsitasthāna, 10, 15.2 koladāḍimatoye vā paraṃ pācanadīpanī //
AHS, Cikitsitasthāna, 10, 33.1 hatvā tiktalaghugrāhidīpanairavidāhibhiḥ /
AHS, Cikitsitasthāna, 10, 66.1 praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣatiktakam /
AHS, Cikitsitasthāna, 10, 67.2 dīpanaṃ bahupittasya tiktaṃ madhurakair yutam //
AHS, Cikitsitasthāna, 10, 68.2 sneham eva paraṃ vidyād durbalānaladīpanam //
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 75.2 annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat //
AHS, Cikitsitasthāna, 15, 122.1 tasmād bhojyāni bhojyāni dīpanāni laghūni ca /
AHS, Cikitsitasthāna, 16, 4.1 dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam /
AHS, Cikitsitasthāna, 21, 13.1 dīpanaiḥ pācanīyair vā bhojyair vā tadyutair naram /
AHS, Cikitsitasthāna, 21, 16.2 koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ //
AHS, Cikitsitasthāna, 22, 61.1 annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu /
AHS, Cikitsitasthāna, 22, 66.2 apāne tvāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam //
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 9.2 samākṣikastailayutaḥ samūtro vastir jayel lekhanadīpano 'sau //
AHS, Utt., 1, 39.1 dīpano bālabilvailāśarkarālājasaktubhiḥ /
AHS, Utt., 2, 39.2 grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam //
AHS, Utt., 3, 54.1 sarvarogagrahaharaṃ dīpanaṃ balavarṇadam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 28.2 laghvanuṣṇaṃ dṛśaḥ pathyamavidāhyagnidīpanam //
ASaṃ, 1, 12, 30.1 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam /
ASaṃ, 1, 12, 37.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
Kāmasūtra
KāSū, 2, 3, 22.1 suptasya mukham avalokayantyāḥ svābhiprāyeṇa cumbanaṃ rāgadīpanam //
Suśrutasaṃhitā
Su, Sū., 6, 26.1 vāti kāmijanānandajanano 'naṅgadīpanaḥ /
Su, Sū., 38, 23.2 nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ //
Su, Sū., 38, 51.1 eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ /
Su, Sū., 38, 57.2 cakṣuṣyā dīpanī caiva viṣamajvaranāśanī //
Su, Sū., 38, 59.2 nihanyāddīpanaṃ gulmapīnasāgnyalpatām api //
Su, Sū., 38, 61.2 cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ //
Su, Sū., 38, 69.1 satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 42, 10.5 tiktaśchedano rocano dīpanaḥ śodhanaḥ kaṇḍūkoṭhatṛṣṇāmūrcchājvarapraśamanaḥ stanyaśodhano viṇmūtrakledamedovasāpūyopaśoṣaṇaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno gātramanyāstambhākṣepakārditaśiraḥśūlabhramatodabhedacchedāsyavairasyāny āpādayati /
Su, Sū., 44, 68.2 saindhavopahitā vāpi sātatyenāgnidīpanī //
Su, Sū., 45, 31.1 nādeyaṃ vātalaṃ rūkṣaṃ dīpanaṃ laghu lekhanam /
Su, Sū., 45, 33.2 sakṣāraṃ pittalaṃ kaupaṃ śleṣmaghnaṃ dīpanaṃ laghu //
Su, Sū., 45, 34.2 kaphaghnaṃ dīpanaṃ hṛdyaṃ laghu prasravaṇodbhavam //
Su, Sū., 45, 35.2 vaikiraṃ kaṭu sakṣāraṃ śleṣmaghnaṃ laghu dīpanam //
Su, Sū., 45, 39.1 dīpanaṃ svādu śītaṃ ca toyaṃ sādhāraṇaṃ laghu /
Su, Sū., 45, 39.2 kaphamedo'nilāmaghnaṃ dīpanaṃ bastiśodhanam //
Su, Sū., 45, 43.2 snigdhaṃ svādu himaṃ hṛdyaṃ dīpanaṃ vastiśodhanam //
Su, Sū., 45, 52.1 dīpanaṃ laghu saṃgrāhi śvāsakāsāsrapittanut /
Su, Sū., 45, 58.1 nasyāścyotanayoḥ pathyaṃ jīvanaṃ laghu dīpanam /
Su, Sū., 45, 67.2 snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam //
Su, Sū., 45, 69.1 durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 100.2 dīpanaṃ kaphavātaghnaṃ kuṣṭhagulmodarāpaham //
Su, Sū., 45, 102.2 dīpanaṃ baddhamūtraṃ ca vidyādaikaśaphaṃ ghṛtam //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 117.2 kaphamedo'nilaharaṃ lekhanaṃ kaṭu dīpanam //
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 170.1 sarvaṃ pittakaraṃ madyamamlaṃ rocanadīpanam /
Su, Sū., 45, 176.1 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /
Su, Sū., 45, 182.1 dīpanaḥ sṛṣṭaviṇmūtro viśado 'lpamado guruḥ /
Su, Sū., 45, 182.2 kaṣāyo madhuraḥ sīdhurgauḍaḥ pācanadīpanaḥ //
Su, Sū., 45, 183.1 śārkaro madhuro rucyo dīpano bastiśodhanaḥ /
Su, Sū., 45, 184.2 śophaghno dīpano hṛdyo rucyaḥ śleṣmārśasāṃ hitaḥ //
Su, Sū., 45, 193.2 sugandhi dīpanaṃ hṛdyaṃ rociṣṇu kṛmināśanam //
Su, Sū., 45, 195.2 dīpanaḥ kaphavātaghnaḥ saraḥ pittāvirodhanaḥ //
Su, Sū., 45, 203.2 cirasthitaṃ jātarasaṃ dīpanaṃ kaphavātajit //
Su, Sū., 45, 213.1 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /
Su, Sū., 45, 216.1 dīpanaṃ jaraṇaṃ bhedi hitamāsthāpaneṣu ca /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 219.2 pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam //
Su, Sū., 45, 220.2 laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit //
Su, Sū., 45, 225.1 dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut /
Su, Sū., 45, 227.2 dīpanaṃ gārdabhaṃ mūtraṃ kṛmivātakaphāpaham //
Su, Sū., 46, 56.1 madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ /
Su, Sū., 46, 60.2 saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ /
Su, Sū., 46, 86.2 madhurā rasapākābhyāṃ dīpanā balavardhanāḥ //
Su, Sū., 46, 146.1 purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu /
Su, Sū., 46, 149.1 laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam /
Su, Sū., 46, 151.1 dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram /
Su, Sū., 46, 159.2 grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut //
Su, Sū., 46, 174.1 kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam /
Su, Sū., 46, 199.2 kaṣāyaṃ dīpanaṃ cāmlaṃ cakṣuṣyaṃ cābhayāphalam //
Su, Sū., 46, 209.3 grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam //
Su, Sū., 46, 213.2 śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam //
Su, Sū., 46, 219.2 sakṣāraṃ madhuraṃ rucyaṃ dīpanaṃ nātipittalam //
Su, Sū., 46, 220.2 bhedanaṃ dīpanaṃ hṛdyam ānāhāṣṭhīlanul laghu //
Su, Sū., 46, 226.2 vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //
Su, Sū., 46, 228.1 laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit /
Su, Sū., 46, 233.1 surabhir dīpano rucyo mukhavaiśadyakārakaḥ /
Su, Sū., 46, 237.2 madhuśigruḥ sarastiktaḥ śophaghno dīpanaḥ kaṭuḥ //
Su, Sū., 46, 240.1 kaṭutiktarasā hṛdyā rocanī vahnidīpanī /
Su, Sū., 46, 268.2 paṭolaṃ kaṭukaṃ pāke vṛṣyaṃ rocanadīpanam //
Su, Sū., 46, 269.2 vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam /
Su, Sū., 46, 272.1 dīpanaṃ kālaśākaṃ tu garadoṣaharaṃ kaṭu /
Su, Sū., 46, 273.3 uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //
Su, Sū., 46, 280.1 sraṃsanaṃ kaṭukaṃ pāke kaṣāyaṃ vahnidīpanam /
Su, Sū., 46, 295.2 siṇḍākī vātalā sārdrā ruciṣyānaladīpanī //
Su, Sū., 46, 314.1 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam /
Su, Sū., 46, 316.1 sakṣāraṃ dīpanaṃ sūkṣmaṃ śūlahṛdroganāśanam /
Su, Sū., 46, 320.2 dīpanaṃ pācanaṃ bhedi lavaṇaṃ guṭikāhvayam //
Su, Sū., 46, 341.1 lājamaṇḍo viśuddhānāṃ pathyaḥ pācanadīpanaḥ /
Su, Sū., 46, 342.1 svedāgnijananī laghvī dīpanī bastiśodhanī /
Su, Sū., 46, 343.2 pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā //
Su, Sū., 46, 358.2 laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam //
Su, Sū., 46, 367.1 kaphaghno dīpano hṛdyaḥ śuddhānāṃ vraṇinām api /
Su, Sū., 46, 370.2 rocano dīpano hṛdyo laghupākyupadiśyate //
Su, Sū., 46, 371.2 pittaghnau dīpanau hṛdyau kṛmikuṣṭhajvarāpahau //
Su, Sū., 46, 376.2 balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ //
Su, Sū., 46, 383.1 laghavo bṛṃhaṇā vṛṣyā hṛdyā rocanadīpanāḥ /
Su, Sū., 46, 393.1 adāhinaḥ puṣṭikarā dīpanāḥ pittanāśanāḥ /
Su, Sū., 46, 396.2 rocano dīpanaḥ svaryaḥ pittaghnaḥ pavanāpahaḥ //
Su, Sū., 46, 413.1 lājāśchardyatisāraghnā dīpanāḥ kaphanāśanāḥ /
Su, Sū., 46, 437.2 dīpanaṃ doṣaśamanaṃ pipāsāchedanaṃ param //
Su, Cik., 1, 132.1 laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ /
Su, Cik., 5, 42.1 saugandhyāt pūtikoṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ /
Su, Cik., 6, 8.4 yaccānyad api snigdham agnidīpanam arśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta //
Su, Cik., 24, 58.2 raktaprasādanaṃ cāpi snānamagneśca dīpanam //
Su, Cik., 37, 88.2 tatrāpatarpaṇasyānte dīpano vidhiriṣyate //
Su, Utt., 39, 109.2 dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā //
Su, Utt., 40, 60.2 mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam //
Su, Utt., 40, 156.2 laghūni pathyānyatha dīpanāni snigdhāni bhojyānyudarāmayeṣu //
Su, Utt., 40, 158.1 tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī /
Su, Utt., 42, 35.2 vātagulmāpahaṃ sarpiretaddīpanam eva ca //
Su, Utt., 42, 126.2 saṃsargapācanaṃ kuryādamlair dīpanasaṃyutaiḥ //
Su, Utt., 47, 6.1 tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam /
Su, Utt., 48, 29.1 āmrātabhallātabalāyutāni pibet kaṣāyāṇyatha dīpanāni /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Su, Utt., 64, 75.2 hṛdyaṃ manobalakaraṃ tvatha dīpanaṃ ca pathyaṃ sadā bhavati cāntarabhaktakaṃ yat //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 6.3 dīpanaṃ śītamapyājyaṃ vasoṣṇāpy agnisādinī //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 81.1 kaphavātaharā coṣṇā dīpanī raktadoṣajit /
DhanvNigh, 1, 102.1 kaphavātaharaṃ hṛdyaṃ dīpanaṃ śukralaṃ laghu /
DhanvNigh, 1, 106.2 bilvasya tu phalaṃ bālaṃ snigdhaṃ saṃgrāhi dīpanam //
DhanvNigh, 1, 220.2 arśovraṇāśmarīśūlān hanti dīpanaśodhanī //
DhanvNigh, 1, 222.2 kaphavātodarārśāṃsi hanti dīpanaśodhanī //
DhanvNigh, 1, 224.3 dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ //
DhanvNigh, 2, 3.2 vātaghnaṃ dīpanaṃ stanyaṃ pittakṛt rucidāyakam //
DhanvNigh, 2, 8.2 dīpanaṃ kaphavātaghnaṃ medhyāyuṣyaṃ ca pācanam //
DhanvNigh, 2, 16.1 śakrāhvāḥ kaṭutiktoṣṇās tridoṣaghnāśca dīpanāḥ /
DhanvNigh, 2, 19.1 uṣṇo virūkṣaṇastīkṣṇo dīpanaḥ kaphavātajit /
DhanvNigh, 2, 27.1 saindhavaṃ svādu cakṣuṣyaṃ vṛṣyaṃ rocanadīpanam /
DhanvNigh, 2, 29.1 sakṣāraṃ dīpanaṃ śūlahṛdrogakaphanāśanam /
DhanvNigh, 2, 41.2 viṣṭambhanavibandhāmadoṣaghnaṃ dīpanaṃ param //
DhanvNigh, 2, 43.2 apatantrodarādhmānakṛmighno vahnidīpanaḥ //
DhanvNigh, Candanādivarga, 34.2 vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam //
DhanvNigh, Candanādivarga, 80.1 tridoṣaśamano hṛdyaḥ surabhirdīpanaḥ saraḥ /
DhanvNigh, Candanādivarga, 94.2 dīpanaḥ plīhagulmārśaḥśamanaḥ kuṣṭhakāsahā //
DhanvNigh, 6, 42.3 vṛṣyo rasāyano balyo vaikrānto vahnidīpanaḥ //
Garuḍapurāṇa
GarPur, 1, 168, 20.2 amlottaro manohṛdyaṃ tathā dīpanapācanam //
GarPur, 1, 168, 21.1 dīpano jvaratṛṣṇāghnas tiktaḥ śodhanaśoṣaṇaḥ /
GarPur, 1, 168, 47.2 dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat //
GarPur, 1, 169, 21.1 keśaraṃ mātuluṅgaṃ ca dīpanaṃ kaphavātanut /
GarPur, 1, 169, 30.1 ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 21.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyinī //
MPālNigh, Abhayādivarga, 40.2 saṃgrāhiṇī kaṣāyoṣṇā vṛṣyā tiktāgnidīpanī //
MPālNigh, Abhayādivarga, 43.1 bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam /
MPālNigh, Abhayādivarga, 54.1 kaṭambharaḥ śyonāko dīpanaḥ pāke kaṭus tuvarako himaḥ /
MPālNigh, Abhayādivarga, 65.1 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ /
MPālNigh, Abhayādivarga, 98.2 apāmārgaḥ saras tīkṣṇo dīpanaḥ kaphavātanut /
MPālNigh, Abhayādivarga, 104.1 dantīdvayaṃ saram pākarasayoḥ kaṭu dīpanam /
MPālNigh, Abhayādivarga, 127.1 sehuṇḍo recanas tīkṣṇo dīpanaḥ kaṭuko guruḥ /
MPālNigh, Abhayādivarga, 140.1 kuṭajaḥ kaṭuko rūkṣo dīpanas tuvaro himaḥ /
MPālNigh, Abhayādivarga, 210.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam /
MPālNigh, Abhayādivarga, 227.0 tacchākaṃ dīpanaṃ svādu snigdham pittānilāpaham //
MPālNigh, 2, 5.2 ārdrakaṃ nāgaraguṇaṃ bhedanaṃ dīpanaṃ guru //
MPālNigh, 2, 6.2 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātanut //
MPālNigh, 2, 10.1 pippalī dīpanī vṛṣyā svādupākā rasāyanī /
MPālNigh, 2, 13.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
MPālNigh, 2, 15.1 dīpanam pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu /
MPālNigh, 2, 23.1 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ /
MPālNigh, 2, 24.2 miśreyā dīpanī hṛdyā baddhaviṭkṛmikuṣṭhanut /
MPālNigh, 2, 27.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
MPālNigh, 2, 30.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
MPālNigh, 2, 38.2 hapuṣā dīpanī tiktā kaṭūṣṇā tuvarā guruḥ //
MPālNigh, 2, 52.2 saindhavaṃ madhuraṃ hṛdyaṃ dīpanaṃ śītalaṃ laghu //
MPālNigh, 2, 56.2 sāmudraṃ dīpanaṃ svādu nātyuṣṇam bhedanaṃ kaṭu /
MPālNigh, 2, 60.2 kācaṃ dīpanam atyuṣṇaṃ raktapittavivarddhanam //
MPālNigh, 4, 20.1 gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /
MPālNigh, 4, 45.1 bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /
Rasamañjarī
RMañj, 3, 92.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
RMañj, 3, 94.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //
RMañj, 5, 23.2 dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam /
RMañj, 6, 123.2 mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //
RMañj, 6, 136.1 grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam /
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 57.2 pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //
RPSudh, 6, 10.2 susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //
RPSudh, 6, 38.2 visarpakaṇḍukuṣṭhasya śamano dīpanastathā //
RPSudh, 6, 74.2 grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //
RPSudh, 6, 78.2 dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //
RPSudh, 7, 19.2 dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //
RPSudh, 7, 51.1 raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /
Rasaratnasamuccaya
RRS, 2, 2.3 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RRS, 2, 42.2 guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //
RRS, 3, 73.2 snigdhamuṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RRS, 3, 139.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
RRS, 3, 143.2 vardhano rasavīryasya dīpano jāraṇastathā //
RRS, 3, 150.1 hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /
RRS, 3, 160.2 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //
RRS, 4, 13.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /
RRS, 4, 20.1 kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
RRS, 4, 26.2 dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu //
RRS, 4, 52.1 śvāsakāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /
RRS, 4, 56.2 dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //
RRS, 4, 59.2 pittapradhānarogaghnaṃ dīpanaṃ malamocanam //
RRS, 5, 171.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
RRS, 5, 201.3 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
RRS, 5, 207.2 kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //
RRS, 5, 214.2 amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam //
RRS, 11, 69.2 sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām //
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
RRS, 15, 23.1 triṃśaddināni matimānarśoghnaṃ dīpanaṃ param /
RRS, 16, 17.1 dīpanaḥ pācano grāhī hṛdyo rucikarastathā /
RRS, 16, 56.1 pācano dīpano hṛdyo gātralāghavakārakaḥ /
RRS, 16, 77.2 pācano dīpano'tyarthamāmaghno rucikārakaḥ //
RRS, 16, 111.2 dīpano'gnikumāro'yaṃ grahaṇyāṃ ca viśeṣataḥ //
RRS, 16, 123.3 poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ //
RRS, 16, 138.1 kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
RRS, 16, 145.3 pratikarṣaṃ guḍaṃ śuṃṭhī hyanupānaṃ ca dīpanam //
RRS, 16, 146.3 ajīrṇaśleṣmavātaghnī dīpanī rucivardhinī //
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
Rasaratnākara
RRĀ, R.kh., 10, 28.1 vatsanābhaṃ viṣaṃ svādu dīpanaṃ kaphavātajit /
Rasendracintāmaṇi
RCint, 7, 116.2 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /
RCint, 8, 260.1 dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /
Rasendracūḍāmaṇi
RCūM, 9, 5.2 kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //
RCūM, 9, 10.1 lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /
RCūM, 9, 14.1 dīpanaḥ pācano bhedī rase kvāpi ca yujyate /
RCūM, 10, 2.2 balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //
RCūM, 10, 28.1 guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam /
RCūM, 10, 56.2 dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //
RCūM, 11, 34.2 snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //
RCūM, 11, 100.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //
RCūM, 11, 104.3 vardhano rasavīryasya dīpano jāraṇastathā //
RCūM, 11, 108.2 hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //
RCūM, 12, 7.1 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /
RCūM, 12, 13.1 kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /
RCūM, 12, 19.2 dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam //
RCūM, 12, 50.2 dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //
RCūM, 12, 53.2 pittapradhānarogaghnaṃ dīpanaṃ malamocanam //
RCūM, 13, 40.2 dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /
RCūM, 14, 123.2 balyaṃ vṛṣyaṃ suputrīyaṃ maṅgalyaṃ dīpanaṃ param //
RCūM, 14, 146.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
RCūM, 14, 172.2 viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //
RCūM, 14, 181.2 amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //
Rasendrasārasaṃgraha
RSS, 1, 222.3 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā //
RSS, 1, 244.2 śūlāmlapittaviṣṭambhamehahṛd vahnidīpanaḥ //
RSS, 1, 267.2 dīpanaṃ balakṛt snigdhaṃ gulmājīrṇavināśanam /
Rasārṇava
RArṇ, 7, 51.2 lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //
Rājanighaṇṭu
RājNigh, Guḍ, 78.1 yavatiktā satiktāmlā dīpanī rucitatparā /
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Parp., 75.2 rucikṛd dīpanaḥ pathyaḥ pittadāhabhramāpahaḥ //
RājNigh, Parp., 90.2 kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ //
RājNigh, Parp., 97.2 mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā //
RājNigh, Parp., 114.2 aśvakātharikā tiktā vātaghnī dīpanī parā //
RājNigh, Parp., 124.1 vasukau kaṭutiktoṣṇau pāke śītau ca dīpanau /
RājNigh, Pipp., 13.2 dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā //
RājNigh, Pipp., 18.1 saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā /
RājNigh, Pipp., 20.1 vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī /
RājNigh, Pipp., 23.2 dīpanaṃ vātarogaghnaṃ rocanaṃ pittakopanam //
RājNigh, Pipp., 29.2 dīpanaṃ rucidaṃ śophakaphakaṇṭhāmayāpaham //
RājNigh, Pipp., 37.2 jvarakāsatṛṣāchardikaphahāri ca dīpanam //
RājNigh, Pipp., 40.2 śūlādhmānakrimicchardimardanī dīpanī parā //
RājNigh, Pipp., 42.1 cavyaṃ syād uṣṇakaṭukaṃ laghu rocanadīpanam /
RājNigh, Pipp., 54.2 vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā //
RājNigh, Pipp., 55.2 kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut //
RājNigh, Pipp., 57.1 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
RājNigh, Pipp., 59.1 gaurājājī himā rucyā kaṭur madhuradīpanī /
RājNigh, Pipp., 64.2 śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā //
RājNigh, Pipp., 66.1 jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ /
RājNigh, Pipp., 71.2 āmakrimiharā rucyā pathyā dīpanapācanī //
RājNigh, Pipp., 89.1 saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ rucidīpanam /
RājNigh, Pipp., 95.2 dāhakaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
RājNigh, Pipp., 97.1 viḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam /
RājNigh, Pipp., 99.2 dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam //
RājNigh, Pipp., 101.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param //
RājNigh, Pipp., 107.1 romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam /
RājNigh, Pipp., 160.2 arśovraṇāśmarīśalyaśodhanī dīpanī parā //
RājNigh, Pipp., 165.2 dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ //
RājNigh, Pipp., 244.1 sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ /
RājNigh, Śat., 22.2 kaphavātapraśamano dāhakṛd dīpanaḥ paraḥ //
RājNigh, Śat., 32.1 kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit /
RājNigh, Śat., 36.2 cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā //
RājNigh, Śat., 61.2 rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet //
RājNigh, Śat., 78.2 vātāmayabalāsaghnī rucikṛd dīpanī parā //
RājNigh, Śat., 148.2 dīpanī śūlagulmārśaḥśamanī ca vibandhakṛt //
RājNigh, Śat., 165.2 kausumbhaḥ kaṭukaḥ pāke śleṣmahṛd dīpanaś ca saḥ //
RājNigh, Śat., 182.1 viṣamuṣṭiḥ kaṭus tikto dīpanaḥ kaphavātahṛt /
RājNigh, Śat., 184.1 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 16.1 mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam /
RājNigh, Mūl., 18.1 cāṇākhyamūlakaṃ soṣṇaṃ kaṭukaṃ rucyadīpanam /
RājNigh, Mūl., 20.2 rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam //
RājNigh, Mūl., 27.2 mukhajāḍyaharo rucyo dīpano vraṇadoṣanut //
RājNigh, Mūl., 31.2 aṅgavyathāharo rucyo dīpano mukhajāḍyanut //
RājNigh, Mūl., 38.1 viśeṣo randhravaṃśas tu dīpano 'jīrṇanāśanaḥ /
RājNigh, Mūl., 43.1 mākandī kaṭukā tiktā madhurā dīpanī parā /
RājNigh, Mūl., 44.2 śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī //
RājNigh, Mūl., 47.2 bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī //
RājNigh, Mūl., 48.2 peūs tu kaṭukāmlā ca rucikṛd balyadīpanī //
RājNigh, Mūl., 60.2 kaphahṛd dīpanaś caiva bahunidrākaras tathā //
RājNigh, Mūl., 64.1 śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ /
RājNigh, Mūl., 75.2 phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ //
RājNigh, Mūl., 98.2 dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt //
RājNigh, Mūl., 125.2 rucikṛd dīpanaṃ pathyam īṣat pittakaraṃ param //
RājNigh, Mūl., 131.2 kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param //
RājNigh, Mūl., 141.2 balapuṣṭikarī rucyā jaṭharānaladīpanī //
RājNigh, Mūl., 144.2 vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam //
RājNigh, Mūl., 148.2 dīpanaṃ kaphavātārśaḥsaṃgrahaṇyatisārajit //
RājNigh, Mūl., 153.2 dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ //
RājNigh, Mūl., 157.2 vātāmayaharaṃ grāhi dīpanaṃ rucidāyakam //
RājNigh, Mūl., 159.1 dīpanaṃ pācanaṃ rucyaṃ balavarṇavidhāyakam /
RājNigh, Mūl., 176.2 balapuṣṭikarī pathyā jñeyā dīpanapācanī //
RājNigh, Mūl., 180.2 pittakṛt pīnasaharā dīpanī rucikṛt parā //
RājNigh, Mūl., 184.2 vraṇadoṣāpahantrī ca śītalā rucidīpanī //
RājNigh, Mūl., 186.1 kāravallī sutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 188.2 vātaghnī pittahṛt caiva dīpanī rucikāriṇī //
RājNigh, Mūl., 193.2 kaṇṭhaśuddhikarau medhyau dīpanau rucikārakau /
RājNigh, Mūl., 216.1 bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke /
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Mūl., 218.2 pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī //
RājNigh, Śālm., 20.2 arocakaharaḥ pathyo dīpanaś cāpi kīrtitaḥ //
RājNigh, Śālm., 32.2 vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ //
RājNigh, Śālm., 54.2 śophaghnī dīpanī rucyā raktagranthirujāpahā //
RājNigh, Śālm., 63.2 tadbījaṃ dīpanaṃ pathyaṃ śūlagulmavyathāpaham //
RājNigh, Śālm., 65.2 dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ //
RājNigh, Śālm., 103.2 raktapittapraśamano dīpano vīryavṛddhidaḥ //
RājNigh, Prabh, 31.2 dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam //
RājNigh, Prabh, 107.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ /
RājNigh, Prabh, 109.2 pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ //
RājNigh, Prabh, 122.2 pittaprakopaṇī caiva jaṭharānaladīpanī //
RājNigh, Prabh, 155.2 dīpanaḥ kāmalāsraghnaḥ pācanaḥ pittanāśanaḥ //
RājNigh, Kar., 25.2 dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ //
RājNigh, Kar., 112.2 kaphapittaharaś caiva saro dīpanapācanaḥ //
RājNigh, Kar., 114.2 pittadāhakaphaśvāsaśramahārī ca dīpanaḥ //
RājNigh, Kar., 133.2 dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ //
RājNigh, Kar., 170.2 dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā //
RājNigh, Āmr, 15.2 pakvaṃ bhaven madhuram īṣad apāram amlaṃ paṭvādiyuktarucidīpanapuṣṭibalyam //
RājNigh, Āmr, 23.2 rucyaṃ saṃgrāhi śiśiraṃ puṣpaṃ tu rucidīpanam //
RājNigh, Āmr, 35.1 bālaṃ tu nīrasaṃ hṛdyaṃ madhyapakvaṃ tu dīpanam /
RājNigh, Āmr, 50.2 pakvam etad api kiṃcid ihoktaṃ pittakāri rucidaṃ madhuraṃ ca dīpanaṃ balakaraṃ guru vṛṣyaṃ vīryavardhanam idaṃ tu vadanti //
RājNigh, Āmr, 84.2 saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ //
RājNigh, Āmr, 129.2 āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri //
RājNigh, Āmr, 148.2 kaṇṭhaśodhanaparaṃ laghu hṛdyaṃ dīpanaṃ ca rucikṛj jaraṇaṃ ca //
RājNigh, Āmr, 185.2 śūlagulmodarādhmānakṛmighno vahnidīpanaḥ //
RājNigh, Āmr, 190.2 kaphajvarātisāraghno rucikṛd dīpanaḥ paraḥ //
RājNigh, Āmr, 191.2 phalaṃ tu komalaṃ snigdhaṃ guru saṃgrāhi dīpanam //
RājNigh, Āmr, 199.1 kārkaṭaṃ tu phalaṃ rucyaṃ kaṣāyaṃ dīpanaṃ param /
RājNigh, Āmr, 208.1 karamardaḥ satiktāmlo bālo dīpanadāhakaḥ /
RājNigh, Āmr, 210.1 tejaḥphalaḥ kaṭus tīkṣṇaḥ sugandhir dīpanaḥ paraḥ /
RājNigh, Āmr, 213.2 dīpanaḥ kaphahārī ca vastraraṅgavidhāyakaḥ //
RājNigh, Āmr, 239.2 malaviṣṭambhaśamanī pittahṛd dīpanī ca sā //
RājNigh, Āmr, 240.2 śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam //
RājNigh, Āmr, 241.2 āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam //
RājNigh, Āmr, 242.2 kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam /
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 250.2 gulmodarādhmānaharā rucikṛd dīpanī parā //
RājNigh, Āmr, 254.2 kaphavātaharā rucyā kaṭur dīpanapācanī //
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, 12, 33.3 cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā /
RājNigh, 12, 36.1 saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ /
RājNigh, 12, 77.2 vātātisāramehaghnaṃ laghu vṛṣyaṃ ca dīpanam //
RājNigh, 12, 79.2 dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam //
RājNigh, 13, 33.2 rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //
RājNigh, 13, 119.2 kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //
RājNigh, 13, 127.2 śūlapraśamanī rucyā madhurā dīpanī parā //
RājNigh, 13, 129.1 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /
RājNigh, 13, 169.1 puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
RājNigh, 13, 215.2 perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //
RājNigh, Pānīyādivarga, 11.1 nādeyaṃ salilaṃ svacchaṃ laghu dīpanapācanam /
RājNigh, Pānīyādivarga, 17.2 tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam //
RājNigh, Pānīyādivarga, 25.0 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam //
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
RājNigh, Pānīyādivarga, 27.2 tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī //
RājNigh, Pānīyādivarga, 32.1 pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri /
RājNigh, Pānīyādivarga, 34.2 kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam //
RājNigh, Pānīyādivarga, 37.1 kāverīsalilaṃ svādu śramaghnaṃ laghu dīpanam /
RājNigh, Pānīyādivarga, 45.1 sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 145.2 balakṛddīpanī pathyā kāntikṛt tarpaṇī parā //
RājNigh, Pānīyādivarga, 147.0 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā //
RājNigh, Pānīyādivarga, 153.2 śārkaraṃ kathyate madyaṃ vṛṣyaṃ dīpanamohanam //
RājNigh, Pānīyādivarga, 155.2 jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam //
RājNigh, Kṣīrādivarga, 16.1 aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu /
RājNigh, Kṣīrādivarga, 17.2 madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam //
RājNigh, Kṣīrādivarga, 19.2 cakṣuṣyaṃ dīpanaṃ pathyaṃ pācanaṃ rocanaṃ ca tat //
RājNigh, Kṣīrādivarga, 40.1 dadhi gavyam atipavitraṃ śītaṃ snigdhaṃ ca dīpanaṃ balakṛt /
RājNigh, Kṣīrādivarga, 42.2 durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam //
RājNigh, Kṣīrādivarga, 46.1 gardabhīdadhi rūkṣoṣṇaṃ laghu dīpanapācanam /
RājNigh, Kṣīrādivarga, 66.2 cakṣuṣyaṃ dīpanaṃ balyaṃ navanītaṃ hitaṃ sadā //
RājNigh, Kṣīrādivarga, 67.2 balyaṃ netrāmayaghnaṃ ca kaphaghnaṃ dīpanaṃ param //
RājNigh, Kṣīrādivarga, 69.2 medhāhṛdguru puṣṭyaṃ ca sthaulyaṃ mandāgnidīpanam //
RājNigh, Kṣīrādivarga, 74.2 cakṣuṣyaṃ sarvarogaghnaṃ dīpanaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 79.1 ājamājyaṃ tu cakṣuṣyaṃ dīpanaṃ balavardhanam /
RājNigh, Kṣīrādivarga, 84.1 ghṛtaṃ gārdabhikaṃ balyaṃ dīpanaṃ mūtradoṣanut /
RājNigh, Kṣīrādivarga, 86.2 mandāgnidīpanaṃ rucyaṃ pāke laghu viṣāpaham //
RājNigh, Kṣīrādivarga, 96.3 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut //
RājNigh, Kṣīrādivarga, 97.2 dīpano madhurāmlas tu dāhajillaghutarpaṇaḥ //
RājNigh, Kṣīrādivarga, 98.2 pittakṛddīpanaṃ medhyaṃ tvagdoṣaghnaṃ matipradam //
RājNigh, Śālyādivarga, 9.2 dīpanaṃ balakṛtpathyaṃ kāntidaṃ vīryavardhanam //
RājNigh, Śālyādivarga, 12.2 balyaḥ pathyo dīpano vīryavṛddhiṃ datte cāsmāt kiṃcid ūno dvitīyaḥ //
RājNigh, Śālyādivarga, 16.1 rucikṛddīpanaḥ pathyo mukhajāḍyarujāpahaḥ /
RājNigh, Śālyādivarga, 22.2 dīpanaḥ pācanaścaiva kiṃcid vātavikārajit //
RājNigh, Śālyādivarga, 75.2 laghuś ca dīpanaḥ pathyo balavīryāṅgapuṣṭidaḥ //
RājNigh, Śālyādivarga, 77.2 raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ //
RājNigh, Śālyādivarga, 90.2 śvāsordhvakāsaklamapīnasānāṃ karoti nāśaṃ baladīpanatvam //
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
RājNigh, Śālyādivarga, 141.2 godhūmayāvanālotthāḥ kiṃcid uṣṇāśca dīpanāḥ //
RājNigh, Māṃsādivarga, 25.0 vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 42.0 śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 45.0 śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 48.0 grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru //
RājNigh, Māṃsādivarga, 73.2 śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya //
RājNigh, Māṃsādivarga, 74.2 matsyo mahiṣanāmāsau dīpano balavīryadaḥ //
RājNigh, Māṃsādivarga, 77.1 vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ /
RājNigh, Māṃsādivarga, 79.0 dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ //
RājNigh, Rogādivarga, 40.2 dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
RājNigh, Rogādivarga, 85.1 tikto jantūn hanti kuṣṭhaṃ jvarārtiṃ kāsaṃ dāhaṃ dīpano rocanaśca /
RājNigh, Rogādivarga, 86.1 kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 20.3 dīpanagaganagrāsapramāṇamatha jāraṇā pidhānam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
Ānandakanda
ĀK, 1, 5, 85.1 acāpalyaṃ niyamanād dīpanātsamukho jvalet /
ĀK, 1, 7, 187.2 abhrakaṃ dīpanaṃ grāhi śreṣṭhaṃ pāradabandhanam //
ĀK, 1, 15, 451.2 madhunā lolitā līḍhā dīpanī dehasiddhidā //
ĀK, 2, 1, 212.1 śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /
ĀK, 2, 1, 236.2 mardano rasavīryasya dīpano jāraṇastathā //
ĀK, 2, 1, 300.1 kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ /
ĀK, 2, 1, 302.2 śūlapraśamanī rucyā madhurā dīpanī parā //
ĀK, 2, 1, 303.2 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut //
ĀK, 2, 1, 308.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
ĀK, 2, 1, 335.2 vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //
ĀK, 2, 1, 337.1 saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci /
ĀK, 2, 1, 341.2 dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //
ĀK, 2, 1, 343.1 biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /
ĀK, 2, 6, 38.1 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
ĀK, 2, 7, 21.1 amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham /
ĀK, 2, 7, 96.1 tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
ĀK, 2, 7, 105.2 sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam //
ĀK, 2, 8, 13.2 māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt //
ĀK, 2, 8, 45.1 puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param /
ĀK, 2, 8, 155.1 dīpanaṃ pācanaṃ caiva dhṛto'yaṃ pāpanāśanaḥ /
ĀK, 2, 8, 204.1 dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ /
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 252.2 kapāṭo grahaṇīroge raso'yaṃ vahnidīpanaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.3 laghvagnidīpanaṃ grāhyaṃ ruciṃ dṛṣṭiprasādanam //
Abhinavacintāmaṇi
ACint, 1, 101.2 dīpanī mārutaṃ śvāsaṃ kāsaṃ śleṣmakṣayāpahā //
ACint, 1, 110.2 jīrakaḥ kaṭur udīrito himo dīpanaṃ kṛmiharo 'rśasāṃ hitaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 20.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī //
BhPr, 6, 2, 44.2 cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī //
BhPr, 6, 2, 50.2 ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī matā //
BhPr, 6, 2, 55.1 pippalī dīpanī vṛṣyā svādupākā rasāyanī /
BhPr, 6, 2, 61.1 maricaṃ kaṭukaṃ tīkṣṇaṃ dīpanaṃ kaphavātajit /
BhPr, 6, 2, 64.1 tryūṣaṇaṃ dīpanaṃ hanti śvāsakāsatvagāmayān /
BhPr, 6, 2, 65.2 dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu //
BhPr, 6, 2, 74.2 tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut /
BhPr, 6, 2, 78.1 dīpanī ca tathā tiktā pittalā śukraśūlahṛt /
BhPr, 6, 2, 80.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, 2, 88.2 tiktaṃ kaṭūṣṇavīryaṃ ca dīpanaṃ pācanaṃ smṛtam //
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //
BhPr, 6, 2, 111.1 havuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ /
BhPr, 6, 2, 115.2 rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca //
BhPr, 6, 2, 154.1 bhedinī dīpanī hṛdyā kaphapittajvarāpahā /
BhPr, 6, 2, 161.2 dīpanaṃ gudakīlāsravātāsraśleṣmaśūlajit //
BhPr, 6, 2, 185.2 dīpanī tuvarā gulmaraktanunnāśayed dhruvam /
BhPr, 6, 2, 216.1 viṣā soṣṇā kaṭustiktā pācanī dīpanī haret /
BhPr, 6, 2, 243.2 saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu /
BhPr, 6, 2, 247.2 nātyuṣṇaṃ dīpanaṃ bhedi sakṣāram avidāhi ca /
BhPr, 6, 2, 249.1 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca /
BhPr, 6, 2, 250.2 rucakaṃ rocanaṃ bhedi dīpanaṃ pācanaṃ param //
BhPr, 6, 2, 253.1 caṇakāmlakamatyuṣṇaṃ dīpanaṃ dantaharṣaṇam /
BhPr, 6, 2, 255.2 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ //
BhPr, 6, 2, 262.2 cukramatyamlamuṣṇaṃ ca dīpanaṃ pācanaṃ param //
BhPr, 6, Karpūrādivarga, 39.2 dīpanaḥ picchilo balyaḥ kaphavātavraṇāpacīḥ //
BhPr, 6, Karpūrādivarga, 54.3 kaṭukaṃ dīpanaṃ grāhi svaryaṃ śleṣmānilāpaham //
BhPr, 6, Karpūrādivarga, 59.1 dīpanaṃ pācanaṃ rucyaṃ kaphapittāsranāśakṛt /
BhPr, 6, Karpūrādivarga, 83.2 bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam /
BhPr, 6, Karpūrādivarga, 93.2 mustaṃ kaṭu himaṃ grāhi tiktaṃ dīpanapācanam //
BhPr, 6, Karpūrādivarga, 95.2 karcūro dīpano rucyaḥ kaṭukastikta eva ca //
BhPr, 6, Karpūrādivarga, 106.2 pittalā dīpanī medhyā pācinī garbhapātinī /
BhPr, 6, Karpūrādivarga, 108.1 granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, Guḍūcyādivarga, 16.1 dīpanī pācanī medhyā bhedinī bhramaśoṣajit /
BhPr, 6, Guḍūcyādivarga, 26.2 śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ /
BhPr, 6, Guḍūcyādivarga, 28.1 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
BhPr, 6, Guḍūcyādivarga, 30.2 madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam //
BhPr, 6, Guḍūcyādivarga, 40.0 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ //
BhPr, 6, Guḍūcyādivarga, 46.1 madhuro dīpano vṛṣyaḥ puṣṭidaścāśmarīharaḥ /
BhPr, 6, 8, 159.2 bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /
Gheraṇḍasaṃhitā
GherS, 1, 45.2 kāraṇaṃ kāntipuṣṭyoś ca dīpanaṃ vahnimaṇḍalam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 84.1 bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ /
KaiNigh, 2, 96.2 vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //
KaiNigh, 2, 99.2 saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu //
KaiNigh, 2, 101.2 rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu //
KaiNigh, 2, 105.2 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //
KaiNigh, 2, 108.1 nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /
KaiNigh, 2, 115.2 guṭikālavaṇaṃ bhedi dīpanaṃ pittakopanam //
KaiNigh, 2, 120.1 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ /
KaiNigh, 2, 125.1 dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /
KaiNigh, 2, 128.1 ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /
Yogaratnākara
YRā, Dh., 27.1 tāraṃ śītakaṣāyamamlamadhuraṃ doṣatrayacchedanaṃ snigdhaṃ dīpanamakṣikukṣigadajiddāhaṃ viṣādiṃ haret /
YRā, Dh., 113.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
YRā, Dh., 140.2 balyaṃ snigdhaṃ rucidamakaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛdvyoma sūtendrabandhi //
YRā, Dh., 335.2 karṇasrāvarujāgūthaharaḥ pācanadīpanaḥ //
YRā, Dh., 376.1 sehuṇḍo recanastīkṣṇo dīpanaḥ kaṭuko guruḥ /
YRā, Dh., 391.1 atisāre grahaṇyāṃ ca hitaṃ dīpanapācanam /
YRā, Dh., 393.2 karṣaṇī dīpanī rucyā madakṛtkaphavātahṛt //