Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 27, 92.2 dīpanī coṣṇavīryā ca grāhiṇī kaphamārute //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 29.2 vilepī grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā //
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Sū., 6, 154.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
AHS, Cikitsitasthāna, 10, 15.2 koladāḍimatoye vā paraṃ pācanadīpanī //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 37.1 dīpanī pācanī medhyā vayasaḥ sthāpanī param /
Suśrutasaṃhitā
Su, Sū., 38, 57.2 cakṣuṣyā dīpanī caiva viṣamajvaranāśanī //
Su, Sū., 44, 68.2 saindhavopahitā vāpi sātatyenāgnidīpanī //
Su, Sū., 45, 176.1 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /
Su, Sū., 46, 240.1 kaṭutiktarasā hṛdyā rocanī vahnidīpanī /
Su, Sū., 46, 273.3 uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //
Su, Sū., 46, 295.2 siṇḍākī vātalā sārdrā ruciṣyānaladīpanī //
Su, Sū., 46, 342.1 svedāgnijananī laghvī dīpanī bastiśodhanī /
Su, Sū., 46, 343.2 pathyā svādurasā laghvī dīpanī kṣuttṛṣāpahā //
Su, Utt., 39, 109.2 dīpanī pācanī laghvī jvarārtānāṃ jvarāpahā //
Su, Utt., 40, 158.1 tṛṣṇāpanayanī laghvī dīpanī bastiśodhanī /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 81.1 kaphavātaharā coṣṇā dīpanī raktadoṣajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 21.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyinī //
MPālNigh, Abhayādivarga, 40.2 saṃgrāhiṇī kaṣāyoṣṇā vṛṣyā tiktāgnidīpanī //
MPālNigh, Abhayādivarga, 65.1 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ /
MPālNigh, 2, 10.1 pippalī dīpanī vṛṣyā svādupākā rasāyanī /
MPālNigh, 2, 23.1 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ /
MPālNigh, 2, 24.2 miśreyā dīpanī hṛdyā baddhaviṭkṛmikuṣṭhanut /
MPālNigh, 2, 27.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
MPālNigh, 2, 38.2 hapuṣā dīpanī tiktā kaṭūṣṇā tuvarā guruḥ //
Rasamañjarī
RMañj, 3, 92.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
RMañj, 6, 123.2 mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //
Rasaprakāśasudhākara
RPSudh, 6, 74.2 grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā //
Rasaratnasamuccaya
RRS, 3, 139.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
RRS, 16, 146.3 ajīrṇaśleṣmavātaghnī dīpanī rucivardhinī //
Rasendracintāmaṇi
RCint, 7, 116.2 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /
Rasendracūḍāmaṇi
RCūM, 11, 100.2 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //
Rasendrasārasaṃgraha
RSS, 1, 222.3 kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā //
Rājanighaṇṭu
RājNigh, Guḍ, 78.1 yavatiktā satiktāmlā dīpanī rucitatparā /
RājNigh, Guḍ, 128.2 dāhatṛṣṇāvamighnī ca rucikṛd dīpanī parā //
RājNigh, Guḍ, 130.2 vātahṛd dīpanī rucyā gulmaśleṣmāmayāpahā //
RājNigh, Parp., 97.2 mūlarogāsradoṣaghnī grāhiṇī dīpanī ca sā //
RājNigh, Parp., 114.2 aśvakātharikā tiktā vātaghnī dīpanī parā //
RājNigh, Pipp., 13.2 dīpanī mārutaśvāsakāsaśleṣmakṣayāpahā //
RājNigh, Pipp., 18.1 saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā /
RājNigh, Pipp., 20.1 vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī /
RājNigh, Pipp., 40.2 śūlādhmānakrimicchardimardanī dīpanī parā //
RājNigh, Pipp., 54.2 vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā //
RājNigh, Pipp., 59.1 gaurājājī himā rucyā kaṭur madhuradīpanī /
RājNigh, Pipp., 64.2 śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā //
RājNigh, Pipp., 160.2 arśovraṇāśmarīśalyaśodhanī dīpanī parā //
RājNigh, Śat., 32.1 kaṇṭakārī kaṭūṣṇā ca dīpanī śvāsakāsajit /
RājNigh, Śat., 36.2 cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā //
RājNigh, Śat., 61.2 rucikṛd dīpanī hṛdyā gulmaplīhāpahā bhavet //
RājNigh, Śat., 78.2 vātāmayabalāsaghnī rucikṛd dīpanī parā //
RājNigh, Śat., 148.2 dīpanī śūlagulmārśaḥśamanī ca vibandhakṛt //
RājNigh, Śat., 184.1 ḍoḍī tu kaṭutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 43.1 mākandī kaṭukā tiktā madhurā dīpanī parā /
RājNigh, Mūl., 44.2 śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī //
RājNigh, Mūl., 48.2 peūs tu kaṭukāmlā ca rucikṛd balyadīpanī //
RājNigh, Mūl., 141.2 balapuṣṭikarī rucyā jaṭharānaladīpanī //
RājNigh, Mūl., 180.2 pittakṛt pīnasaharā dīpanī rucikṛt parā //
RājNigh, Mūl., 184.2 vraṇadoṣāpahantrī ca śītalā rucidīpanī //
RājNigh, Mūl., 186.1 kāravallī sutiktoṣṇā dīpanī kaphavātajit /
RājNigh, Mūl., 188.2 vātaghnī pittahṛt caiva dīpanī rucikāriṇī //
RājNigh, Mūl., 216.1 bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke /
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Mūl., 218.2 pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī //
RājNigh, Śālm., 54.2 śophaghnī dīpanī rucyā raktagranthirujāpahā //
RājNigh, Śālm., 65.2 dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ //
RājNigh, Prabh, 122.2 pittaprakopaṇī caiva jaṭharānaladīpanī //
RājNigh, Āmr, 239.2 malaviṣṭambhaśamanī pittahṛd dīpanī ca sā //
RājNigh, Āmr, 246.2 kaphakāsaharā rucyā dāhakṛd dīpanī parā //
RājNigh, Āmr, 250.2 gulmodarādhmānaharā rucikṛd dīpanī parā //
RājNigh, Āmr, 259.1 parṇādhikye dīpanī raṅgadātrī pūgādhikye rūkṣadā kṛcchradātrī /
RājNigh, 12, 33.3 cīḍā kaṭūṣṇā kāsaghnī kaphajid dīpanī parā /
RājNigh, 13, 127.2 śūlapraśamanī rucyā madhurā dīpanī parā //
RājNigh, 13, 129.1 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /
RājNigh, Pānīyādivarga, 145.2 balakṛddīpanī pathyā kāntikṛt tarpaṇī parā //
RājNigh, Pānīyādivarga, 147.0 paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā //
RājNigh, Śālyādivarga, 102.2 sā śyāmā ced dīpanī pittadāhadhvaṃsā balyaṃ cāḍhakīyūṣam uktam //
Ānandakanda
ĀK, 1, 15, 451.2 madhunā lolitā līḍhā dīpanī dehasiddhidā //
ĀK, 2, 1, 302.2 śūlapraśamanī rucyā madhurā dīpanī parā //
ĀK, 2, 1, 303.2 jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut //
ĀK, 2, 1, 308.1 kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /
ĀK, 2, 10, 50.2 vātahṛddīpanī rucyā gulmaśleṣmāmayāpahā //
Abhinavacintāmaṇi
ACint, 1, 101.2 dīpanī mārutaṃ śvāsaṃ kāsaṃ śleṣmakṣayāpahā //
Bhāvaprakāśa
BhPr, 6, 2, 20.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī //
BhPr, 6, 2, 44.2 cakṣuṣyā dīpanī rucyā viṣamajvaranāśinī //
BhPr, 6, 2, 50.2 ārdrikā bhedinī gurvī tīkṣṇoṣṇā dīpanī matā //
BhPr, 6, 2, 55.1 pippalī dīpanī vṛṣyā svādupākā rasāyanī /
BhPr, 6, 2, 78.1 dīpanī ca tathā tiktā pittalā śukraśūlahṛt /
BhPr, 6, 2, 80.1 ajamodā kaṭustīkṣṇā dīpanī kaphavātanut /
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //
BhPr, 6, 2, 111.1 havuṣā dīpanī tiktā mṛdūṣṇā tuvarā guruḥ /
BhPr, 6, 2, 154.1 bhedinī dīpanī hṛdyā kaphapittajvarāpahā /
BhPr, 6, 2, 185.2 dīpanī tuvarā gulmaraktanunnāśayed dhruvam /
BhPr, 6, 2, 216.1 viṣā soṣṇā kaṭustiktā pācanī dīpanī haret /
BhPr, 6, Karpūrādivarga, 106.2 pittalā dīpanī medhyā pācinī garbhapātinī /
BhPr, 6, Guḍūcyādivarga, 16.1 dīpanī pācanī medhyā bhedinī bhramaśoṣajit /
BhPr, 6, Guḍūcyādivarga, 40.0 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ //
Yogaratnākara
YRā, Dh., 393.2 karṣaṇī dīpanī rucyā madakṛtkaphavātahṛt //