Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasahṛdayatantra
Mugdhāvabodhinī

Atharvaprāyaścittāni
AVPr, 1, 2, 19.0 nityāḥ purastāddhomāḥ saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 22.0 saṃsthitahomeṣu yat kiṃ cedaṃ varuṇa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 1, 2, 25.0 saṃsthitahomeṣu mitraḥ pṛthivyā adhyakṣa iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 6.0 saṃsthitahomeṣu pṛtanājitaṃ sahamānam iti madhyata opya tathā saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 2, 15.0 uru viṣṇo vikramasveti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 3, 15.0 vaiśvānaro na ūtaya iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 4, 6.2 idāvatsarāyeti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 6, 7.2 vājaṃ gomantam ābhara svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 9.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 16.0 tava jyotīṃṣy arcayaḥ svāheti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 21.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 28.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 33.0 iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 38.0 sa no rāsva suvīryam iti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 1, 24, 1.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVP, 1, 24, 2.1 ye saṃsrāvāḥ saṃsravanti kṣīrasya codakasya ca /
AVP, 1, 24, 2.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVP, 1, 24, 3.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVP, 4, 22, 5.1 jihvā me madhusaṃsrāvā jihvā me madhuvādinī /
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 3.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
AVŚ, 1, 15, 4.2 tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 24.2 srasteṣu teṣu nācāmet teṣāṃ saṃsrāvavacchuciḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 17, 23.0 athainat saṃsrāveṇābhijuhoti //
BaudhŚS, 1, 19, 36.0 athainān saṃsrāveṇābhijuhoti //
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
BaudhŚS, 4, 3, 19.0 athainān saṃsrāveṇābhighārayati //
BaudhŚS, 4, 6, 21.0 pari svāhākṛtībhyaḥ saṃsrāvaṃ śinaṣṭi //
BaudhŚS, 4, 7, 10.0 athodaṅṅ atyākramya saṃsrāveṇa pṛṣadājyam abhighārya vapām abhighārayati //
BaudhŚS, 4, 7, 18.0 athaine saṃsrāveṇābhijuhoti //
BaudhŚS, 18, 2, 21.0 abhiṣekasya kāle śukrāmanthinoḥ saṃsrāveṇābhiṣiñcati //
BaudhŚS, 18, 8, 12.0 hutvā hutvaiva saṃsrāvaiḥ pravartam abhighārayati rāḍ asi virāḍ asi saṃrāḍ asi svarāḍ asīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 11.0 athaine saṃsrāveṇābhijuhoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 2.1 hutvāthāsyai mūrdhni saṃsrāvaṃ juhoti /
Jaiminīyabrāhmaṇa
JB, 2, 155, 11.0 asty ayaṃ saṃsrāva iti hocuḥ //
Kauśikasūtra
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
Kāṭhakasaṃhitā
KS, 6, 3, 25.0 dohane saṃsrāvam ucchiṣya tenodakamiśreṇa pratiṣiñcet //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 7.1 saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 10.0 saṃsrāveṇābhihutvā srucāv anyatra sādayati //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
Vaitānasūtra
VaitS, 1, 4, 7.1 saṃsrāvabhāgā iti saṃsrāvam //
VaitS, 1, 4, 7.1 saṃsrāvabhāgā iti saṃsrāvam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 6.1 iṣṭo yajño bhṛgubhir iti saṃsrāvabhāgān //
VārŚS, 1, 3, 6, 21.1 juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati //
Āpastambaśrautasūtra
ĀpŚS, 7, 21, 4.0 athaine adhvaryuḥ saṃsrāveṇābhijuhoti //
ĀpŚS, 19, 5, 10.1 teṣām eva sthūlacūrṇāni saṃsrāveṇābhiṣiktāni sa nagnahuḥ //
ĀpŚS, 19, 13, 8.1 tāsāṃ saṃsrāveṇa yajamāno mukhaṃ vimṛṣṭe rājñī virājñīty anuvākena //
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 7.0 uta tyā daivyā bhiṣajeti catasro 'nudrutyānte svāhākāreṇa mūrdhani saṃsrāvam //
ŚāṅkhGS, 1, 20, 4.0 saṃsthite vā yajñe juhvaḥ saṃsrāvam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 29, 30.2 ghanapicchilasaṃsrāvā kaṇḍūlā kaṭhinā kaphāt //
AHS, Utt., 37, 2.2 āgneyairalpasaṃsrāvo dāharāgavisarpavān //
Suśrutasaṃhitā
Su, Nid., 5, 15.2 kaṇḍvanvitā yā piḍakā śarīre saṃsrāvahīnā rakasocyate sā //
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Utt., 20, 10.2 sravettu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ //
Su, Utt., 43, 8.1 gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam /
Rasahṛdayatantra
RHT, 19, 57.1 atyamlalavaṇakaṭukai rasasaṃsrāvo jaro bhavati /
Mugdhāvabodhinī
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //