Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 43.1 dīptyojaḥsmṛtimedhāgnibuddhīndriyabalārthinaḥ /
Mahābhārata
MBh, 1, 126, 4.2 dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ //
MBh, 8, 12, 15.1 candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ /
Rāmāyaṇa
Rām, Bā, 31, 2.2 dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 29.2 kāñjikena ca tat pakvam agnidīptikaraṃ param //
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Nāṭyaśāstra
NāṭŚ, 3, 85.2 nṛpaternartakīnāṃ ca kuryāddīptyabhivardhanam //
Suśrutasaṃhitā
Su, Sū., 46, 325.2 agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate //
Su, Cik., 24, 107.2 agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati //
Viṣṇupurāṇa
ViPur, 3, 7, 23.2 na hi tuhinamayūkharaśmipuñje bhavati hutāśanadīptijaḥ pratāpaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 24.2 agnidīptikarastīkṣṇaṣṭaṅkaṇakṣāra ucyate //
Garuḍapurāṇa
GarPur, 1, 70, 23.1 śrīpūrṇakaṃ dīptivinākṛtatvād vijātiliṅgāśraya eva bhedaḥ /
GarPur, 1, 73, 10.2 girikācasadīptitvātsphaṭikaṃ varṇojjvalatvena //
GarPur, 1, 75, 6.2 tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti //
Kathāsaritsāgara
KSS, 3, 4, 77.1 sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām /
Rasaprakāśasudhākara
RPSudh, 4, 117.2 kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //
Rasaratnasamuccaya
RRS, 11, 70.2 kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
Rājanighaṇṭu
RājNigh, Pipp., 69.2 arocakaharā dīptikarā vātaghnadīpanī //
RājNigh, Mūl., 143.2 dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ //
RājNigh, Prabh, 62.2 tasya sneho 'tisnigdhaś ca vātaghnaḥ sthiradīptidaḥ //
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Pānīyādivarga, 142.2 baladīptikaraṃ hṛdyaṃ saram etanmadāvaham //
RājNigh, Kṣīrādivarga, 44.2 dīptidaṃ khalu balāsagadaghnaṃ vīryavardhanabalapradam uktam //
RājNigh, Śālyādivarga, 85.2 dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ //
RājNigh, Sattvādivarga, 12.2 drāghīyān mahilāśayo vitaritā sopādhikaṃ yācito gaurāṅgaḥ kanakādidīptilalitaḥ svapnī ca pittātmakaḥ //
Skandapurāṇa
SkPur, 5, 44.1 dīptikṛttaśirāḥ so 'tha duḥkhenosreṇa cārditaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 108.1 dvīpāntaravacā kiṃcit tiktoṣṇā vahnidīptikṛt /
Haribhaktivilāsa
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 19.2 mukuṭena vicitreṇa dīptikāntena śobhitam //
Yogaratnākara
YRā, Dh., 88.1 agnidīptikaraṃ vṛṣyaṃ dehakāntivivardhanam /