Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Saundarānanda
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
Bhāradvājagṛhyasūtra
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 2, 11.2 etāvatī vai dīptir asmiṃś ca loke 'muṣmiṃś ca /
Saundarānanda
SaundĀ, 10, 44.1 dīpaprabhāṃ hanti yathāndhakāre sahasraraśmeruditasya dīptiḥ /
Yogasūtra
YS, 2, 28.1 yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptir ā vivekakhyāteḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 19, 22.2 bhaveddhūmopamocchvāsā sā dīptir dahatīva ca //
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Kirātārjunīya
Kir, 3, 25.2 pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede //
Kir, 5, 48.2 bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ //
Kir, 16, 17.2 śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ //
Kūrmapurāṇa
KūPur, 1, 11, 154.1 śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā /
Liṅgapurāṇa
LiPur, 1, 8, 58.1 śāntiḥ praśāntirdīptiś ca prasādaś ca tathā kramāt /
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 21, 77.1 dīptiḥ sūrye vapuścandre sthairyaṃ śaile 'nile balam /
Matsyapurāṇa
MPur, 23, 13.1 taddīptiradhikā tasmādrātrau bhavati sarvadā /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 5.1 yathā yathā ca kṣīyate tathā tathā kṣayakramānurodhinī jñānasyāpi dīptir vivardhate //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 297.1 lākṣā dīptirdrumavyādhiḥ krimijā lohitā jatu /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 81.1 lākṣā palaṅkaṣā raktā dīptiśca kṛmijā jatu /
Garuḍapurāṇa
GarPur, 1, 71, 14.1 hitvā ca haritabhāvaṃ yasyāntarvinihitā bhaveddīptiḥ /
Rasendracūḍāmaṇi
RCūM, 10, 36.2 vicitraguṇadīptiśca jāyate bahubhiḥ puṭaiḥ //
Rasārṇava
RArṇ, 4, 55.1 śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /
Rājanighaṇṭu
RājNigh, Pipp., 204.1 palāśī mudraṇī dīptir jantukā gandhamādanī /
RājNigh, Śat., 127.2 dīptir viśalyāgnimukhī halī naktendupuṣpikā //
RājNigh, Sattvādivarga, 43.1 rocir dīptir dyutiḥ śocistviḍojo bhā ruciḥ prabhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 11, 6.0 prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi //
Mugdhāvabodhinī
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 175, 18.2 jāyate tasya rājendra mahādīptiḥ śārīrajā //
SkPur (Rkh), Revākhaṇḍa, 193, 43.1 pralayāgnisahasrasya samā dīptistavācyuta /