Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
Aitareyabrāhmaṇa
AB, 3, 8, 4.0 tad u ha smāha dīrgham etat sad aprabhv ojaḥ saha ojaḥ //
AB, 3, 44, 3.0 yaddha vā idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 3, 49, 5.0 bharadvājo ha vai kṛśo dīrghaḥ palita āsa //
AB, 6, 23, 8.0 tad yathā dīrghādhva upavimokaṃ yāyāt tādṛk tat //
AB, 6, 23, 11.0 dīrghāraṇyāni ha vai bhavanti yatra bahvībhiḥ stomo 'tiśasyate //
Atharvaprāyaścittāni
AVPr, 2, 5, 20.2 pitrye praṇīta upaśāmyamāna iha prajāṃ dīrgham āyuś ca dhehi /
AVPr, 6, 9, 1.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
Atharvaveda (Paippalāda)
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 28, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVP, 1, 46, 1.2 yo brahmaṇe rādho viddho dadāti tasya soma pra tira dīrgham āyuḥ //
AVP, 1, 46, 2.1 asya soma pra tira dīrgham āyur ahānīva sūryo vāsarāṇi /
AVP, 1, 46, 5.2 tasmai dadad dīrgham āyuṣ kṛṇuṣva śataṃ ca naḥ śarado jīvatād iha //
AVP, 1, 83, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVP, 4, 22, 6.2 imaṃ me adya pūruṣaṃ dīrghāyutvāyon naya //
AVP, 12, 12, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
AVP, 12, 21, 1.1 imaṃ badhnāmi te maṇiṃ dīrghāyutvāya tejase /
Atharvaveda (Śaunaka)
AVŚ, 1, 22, 2.1 pari tvā rohitair varṇair dīrghāyutvāya dadhmasi /
AVŚ, 1, 35, 1.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya //
AVŚ, 1, 35, 2.2 yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ //
AVŚ, 2, 4, 1.1 dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva /
AVŚ, 2, 13, 2.1 pari dhatta dhatta no varcasemam jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ /
AVŚ, 3, 5, 4.2 taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya //
AVŚ, 3, 8, 3.2 ayam agnir dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ //
AVŚ, 4, 10, 7.2 tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu //
AVŚ, 5, 28, 1.1 nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya /
AVŚ, 6, 39, 1.2 prasarsrāṇam anu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye //
AVŚ, 6, 68, 2.2 cikitsatu prajāpatir dīrghāyutvāya cakṣase //
AVŚ, 6, 78, 3.2 tvaṣṭā sahasram āyūṃṣi dīrgham āyuḥ kṛṇotu vām //
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 6, 133, 5.2 sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale //
AVŚ, 7, 32, 1.2 aganma bibhrato namo dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 81, 2.2 bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 7, 103, 1.2 ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ //
AVŚ, 8, 2, 11.1 kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti /
AVŚ, 8, 5, 21.2 dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 11, 5, 6.1 brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ /
AVŚ, 12, 1, 62.2 dīrghaṃ na āyuḥ pratibudhyamānā vayaṃ tubhyaṃ balihṛtaḥ syāma //
AVŚ, 12, 2, 6.2 punas tvā brahmaṇaspatir ādhād dīrghāyutvāya śataśāradāya //
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 2, 55.2 parāmīṣām asūn dideśa dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 13, 2, 37.2 sa naḥ sūrya pratira dīrgham āyur mā riṣāma sumatau te syāma //
AVŚ, 14, 1, 24.2 bhāgaṃ devebhyo vidadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 14, 1, 46.1 jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ /
AVŚ, 14, 1, 47.2 tam ātiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 2.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
AVŚ, 14, 2, 39.2 prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu //
AVŚ, 14, 2, 63.2 dīrghāyur astu me patir jīvāti śaradaḥ śatam //
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
AVŚ, 14, 2, 75.2 gṛhān gaccha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu //
AVŚ, 18, 2, 3.2 sa no jīveṣv ā yamed dīrgham āyuḥ pra jīvase //
AVŚ, 18, 4, 53.2 āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
BaudhDhS, 1, 13, 7.1 dīrghasomeṣu sattreṣu caivam //
BaudhDhS, 2, 5, 9.3 āhāramantrasaṃkīrṇā dīrghaṃ tama upāsata iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 21.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BaudhGS, 1, 4, 26.2 dīrghāyur astu me patir jīvātu śaradaḥ śataṃ svāhā //
BaudhGS, 1, 4, 29.2 dīrghāyur asyā yaḥ patiḥ sa etu śaradaḥ śatam iti //
BaudhGS, 1, 6, 26.1 sā yadyaśru kuryāt tām anumantrayate jīvāṃ rudantī vimayanto adhvare dīrghām anuprasitiṃ dīdhiyurnaraḥ /
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 2, 4, 9.2 āpa undantu jīvase dīrghāyutvāya varcase /
BaudhGS, 2, 5, 12.1 parihitamanumantrayate paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
BaudhGS, 4, 2, 10.2 dīrghamukhi durhaṇu mā sma dakṣiṇato vadaḥ /
BaudhGS, 4, 3, 6.3 sīrā naḥ sutarā bhava dīrghāyutvāya varcase iti nāvā tarantīṃ vadhūṃ paśyati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 7, 9.0 bāhū anvavekṣate dīrghām anu prasitim āyuṣe dhām iti //
BaudhŚS, 4, 3, 20.2 dīrgham āyur yajamānāya kṛṇvan athāmṛtena jaritāram aṅdhīti //
BaudhŚS, 18, 10, 4.0 apāṃ yo yajñiyo rasas tam aham asmā āmuṣyāyaṇāyāyuṣe dīrghāyutvāya gṛhṇāmīty audumbareṇa //
BaudhŚS, 18, 10, 9.0 apāṃ yo yajñiyo rasas tenāham imam āmuṣyāyaṇam āyuṣe dīrghāyutvāyābhiṣiñcāmīty audumbareṇa //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.2 paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrghamāyuḥ /
BhārGS, 1, 13, 3.2 paridhatta dhatta vāsasaināṃ śatāyuṣīṃ kṛṇuta dīrgham āyuḥ /
BhārGS, 1, 14, 1.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BhārGS, 1, 16, 6.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
BhārGS, 1, 25, 5.2 ayaṃ kumāro jarāṃ dhayatu dīrghamāyuḥ /
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 11, 2.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
BhārGS, 2, 20, 1.3 sa mā praviśatv annādyena bhagena ca dīrghāyur aham annādo bhūyāsam iti //
BhārGS, 2, 21, 3.1 urasi sthāpayaty uro me mā saṃśārīḥ śivo mopaśeṣva mahyaṃ dīrghāyutvāya śataśāradāyeti hastena bādaraṃ maṇim ūrg asīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
BhārŚS, 1, 10, 10.2 yatheha pitaro loke dīrghamāyuḥ prajīvitād iti prāśana āmnāto bhavati //
BhārŚS, 1, 23, 7.1 dīrghām anu prasitim āyuṣe dhām iti prācīm antato 'nuprohati //
BhārŚS, 7, 5, 4.2 dīrgham āyur yajamānāya kṛṇvann adhāmṛtena jaritāram aṅdhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
Gobhilagṛhyasūtra
GobhGS, 1, 4, 29.0 dīrghāyur haiva bhavati //
Gopathabrāhmaṇa
GB, 1, 1, 25, 12.0 dīrghaplutodātta ekākṣara oṃkāraḥ sāmavede //
GB, 1, 2, 1, 4.0 dīkṣito dīrghaśmaśruḥ //
GB, 1, 2, 1, 5.0 eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 4, 10, 7.0 atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmāddhedaṃ pratyañci dīrghāraṇyāni bhavanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 13.0 uttaraṃ paridhisaṃdhim anvavahṛtya darvīṃ prajāpataye manave svāheti manasā dhyāyan dakṣiṇāprāñcamṛjuṃ dīrghaṃ saṃtataṃ juhoti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 9, 12.0 āpa undantu jīvase dīrghāyutvāya varcasa iti dakṣiṇaṃ godānamunatti //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 10, 1.0 annādyāya vyūhadhvaṃ dīrghāyutvāya vyūhadhvaṃ brahmavarcasāya vyūhadhvaṃ dīrghāyur aham annādo brahmavarcasī bhūyāsamiti //
HirGS, 1, 19, 7.5 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
HirGS, 1, 19, 7.18 kravyādo mṛtyūn adharān pādayāmi dīrgham āyus tava jīvantu putrāḥ /
HirGS, 1, 20, 4.3 dīrghāyur astu me patir edhantāṃ jñātayo mama /
HirGS, 2, 10, 5.3 prajāmasmabhyaṃ dadato rayiṃ ca dīrghāyutvaṃ ca śataśāradaṃ ca /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 2.0 paridhīn paridadhāti madhyamaṃ sthavīyasaṃ paścād dīrghaṃ madhyamaṃ dakṣiṇataḥ kanīyasam uttarataḥ saṃspṛṣṭān //
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 16.0 vanaspatestvag asi śodhani śodhaya mā tāṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 18.0 vanaspatīnāṃ gandho 'si puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 18, 20.0 vanaspatīnāṃ puṣpam asi puṇyagandha puṇyaṃ me gandhaṃ kuru devamanuṣyeṣu taṃ tvābhihare dīrghāyuṣṭvāya varcasa iti //
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
JaimGS, 1, 21, 10.3 dīrghāyur astu me patir edhantāṃ jñātayo mama svāhā /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Jaiminīyabrāhmaṇa
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 55, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 236, 1.0 tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
Kauśikasūtra
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 4, 11, 26.0 dīrghotpale 'vagṛhya saṃviśati //
KauśS, 5, 6, 17.8 sa me dyumnaṃ bṛhad yaśo dīrgham āyuḥ kṛṇotu me /
KauśS, 5, 6, 23.0 dīrghāyutvāyeti mantroktaṃ badhnāti //
KauśS, 9, 2, 1.2 sa no jīveṣv ā bhaja dīrgham āyuś ca dhehi naḥ /
KauśS, 10, 2, 27.3 prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām iti //
KauśS, 13, 21, 2.2 sa me bhūtiṃ ca puṣṭiṃ ca dīrgham āyuś ca dhehi naḥ /
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 1.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastād dīrgham upariṣṭāddhrasvam //
KauṣB, 3, 7, 3.0 yaddīrghaṃ tad bṛhat //
Kaṭhopaniṣad
KaṭhUp, 1, 28.2 abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 32.3 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 26, 11.5 sīrā naḥ sutarā bhava dīrghāyutvāya varcase /
KāṭhGS, 31, 2.7 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam iti //
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
KāṭhGS, 41, 17.4 deva savitar eṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 17.9 brahmaputraiṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 7, 1.17 prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām /
MS, 1, 4, 3, 13.2 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 1, 4, 8, 26.0 iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
MS, 2, 3, 4, 18.2 dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //
MS, 2, 11, 3, 21.0 jīvātuś ca me dīrghāyutvaṃ ca me //
MS, 2, 13, 6, 5.1 indro dīrghāya cakṣasā ā sūryaṃ rohayad divi /
Mānavagṛhyasūtra
MānGS, 1, 9, 27.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir astu /
MānGS, 1, 11, 12.7 dīrghāyurasyā yaḥ patir jīvāti śaradaḥ śatam /
MānGS, 1, 11, 12.9 dīrghāyur astu me patir edhantāṃ jñātayo mameti //
MānGS, 1, 21, 6.4 tena te vapāmyāyuṣe dīrghāyutvāya jīvase /
MānGS, 2, 8, 6.2 vaiśvānaro 'dhipatiḥ prāṇado no ahorātre kṛṇutāṃ dīrghamāyuḥ /
MānGS, 2, 8, 6.10 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu /
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 12.0 tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varuddhyai //
PB, 13, 11, 12.0 tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varuddhyai //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
PārGS, 1, 17, 2.0 dvyakṣaraṃ caturakṣaraṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānaṃ kṛtaṃ kuryānna taddhitam //
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 2, 13.0 dīkṣāvadeke dīrghasatram upaitīti vacanāt //
PārGS, 2, 6, 20.2 paridhāsyai yaśodhāsyai dīrghāyutvāya jaradaṣṭirasmi /
PārGS, 3, 2, 2.5 prajāṃ suvīryāṃ kṛtvā dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 3, 6.2 śaṃ no diśaḥ pradiśa ādiśo no 'horātre kṛṇutaṃ dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 3, 6.6 ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu naḥ svāheti ca //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 9.2 dīrghāyur bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 1, 10.0 trīn vodakāñjalīn sadācāmet pibā somam indra mandatu tvety etābhyāṃ dīrghāyur bhavati dīrghāyur bhavati //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 3.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 5.3 surūpān dīrghāyuṣaḥ putrāṃllabhate //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.9 dīrghāyutvāya śataśāradāya /
Taittirīyasaṃhitā
TS, 1, 1, 6, 1.9 dīrghām anu prasitim āyuṣe dhām /
TS, 2, 1, 11, 4.7 dīrghādhiyo rakṣamāṇāḥ //
TS, 2, 4, 5, 2.1 dīrghaṃ śravo divy airayanta /
TS, 6, 2, 11, 33.0 atho khalu dīrghasome saṃtṛdye dhṛtyai //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
Vasiṣṭhadharmasūtra
VasDhS, 6, 24.1 dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam /
VasDhS, 30, 1.2 dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 20.5 dīrghām anu prasitim āyuṣe dhāṃ devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātv acchidreṇa pāṇinā /
VSM, 12, 100.1 dīrghāyus ta oṣadhe khanitā yasmai ca tvā khanāmyaham /
VSM, 12, 100.2 atho tvaṃ dīrghāyur bhūtvā śatavalśā virohatāt //
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 4, 5.3 tebhyo juhomy āyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 8.4 dīrghāyutvāya svastaye /
VārGS, 4, 16.2 tena te vapāmyāyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 16.5 tena te vapāmy āyuṣe dīrghāyutvāya suślokyāya suvarcase /
VārGS, 5, 9.4 śatāyuṣaṃ kṛṇuhi dīrghamāyuḥ /
VārGS, 12, 3.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir asmi /
VārGS, 14, 3.4 dīrghāyupatnī prajayā svarvid indrapraṇayīr upa no vastum ehi /
VārGS, 14, 18.4 dīrghāyur astu me patir edhantāṃ jñātayo mama /
VārGS, 16, 10.2 antarvatī pumāṃsaṃ dīrghaṃ jīvantaṃ śatāyuṣam /
VārGS, 16, 10.3 dīrghāyur asyā yaḥ patir jīvātu śaradaḥ śatam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 66.1 dīrghām anu prasṛtim iti saṃsthāpayati //
VārŚS, 1, 3, 5, 4.1 āgneyasya dakṣiṇārdhād avadāya pūrvārdhād aṇuṃ dīrghaṃ yajamānabhāgam avadyati //
VārŚS, 1, 6, 2, 4.3 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅdhi /
Āpastambagṛhyasūtra
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ vā nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 18, 5, 16.2 mahartvijo vā dīrghavaṃśeṣu prabadhya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.3 saṃvatsaro 'dhipatiḥ prāṇado no 'horātre kṛṇutāṃ dīrgham āyuḥ svāhā /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 19.2 prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā cakṣuṣe tveti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 5, 5, 5, 13.1 atho ye dīrghasattramāsīran /
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 10, 2, 6, 6.2 tad etat sarvam āyur dīrgham /
ŚBM, 10, 2, 6, 6.4 yad idam āhur dīrghaṃ ta āyur astu sarvam āyur ihīty eṣa te loka etat te 'stv iti haivaitat //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 3, 1, 11.0 dīrghas te astv aṅkuśa iti vaiṇavaṃ daṇḍam ādatte //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā vā agre kīrtayati tad vācā vadati //
Ṛgveda
ṚV, 1, 7, 3.1 indro dīrghāya cakṣasa ā sūryaṃ rohayad divi /
ṚV, 1, 32, 10.2 vṛtrasya niṇyaṃ vi caranty āpo dīrghaṃ tama āśayad indraśatruḥ //
ṚV, 1, 37, 11.1 tyaṃ cid ghā dīrgham pṛthum miho napātam amṛdhram /
ṚV, 1, 96, 8.2 draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ //
ṚV, 1, 116, 25.2 uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām //
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 1, 122, 15.2 ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut //
ṚV, 1, 123, 8.1 sadṛśīr adya sadṛśīr id u śvo dīrghaṃ sacante varuṇasya dhāma /
ṚV, 1, 140, 13.2 gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta //
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 166, 12.1 tad vaḥ sujātā maruto mahitvanaṃ dīrghaṃ vo dātram aditer iva vratam /
ṚV, 1, 166, 14.1 yena dīrgham marutaḥ śūśavāma yuṣmākena parīṇasā turāsaḥ /
ṚV, 1, 173, 11.2 tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā //
ṚV, 2, 27, 4.2 dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ //
ṚV, 3, 7, 1.2 parikṣitā pitarā saṃ carete pra sarsrāte dīrgham āyuḥ prayakṣe //
ṚV, 4, 2, 5.2 iᄆāvāṁ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //
ṚV, 4, 15, 9.2 dīrghāyur astu somakaḥ //
ṚV, 4, 15, 10.2 dīrghāyuṣaṃ kṛṇotana //
ṚV, 4, 22, 7.2 yat sīm anu pra muco badbadhānā dīrghām anu prasitiṃ syandayadhyai //
ṚV, 4, 23, 9.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ //
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 5, 18, 3.1 taṃ vo dīrghāyuśociṣaṃ girā huve maghonām /
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 54, 5.1 tad vīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam /
ṚV, 5, 61, 9.2 vi rohitā purumīᄆhāya yematur viprāya dīrghayaśase //
ṚV, 5, 87, 7.2 dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām //
ṚV, 7, 16, 8.2 tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut //
ṚV, 7, 61, 2.1 pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrud iyarti /
ṚV, 7, 76, 7.2 dīrghaśrutaṃ rayim asme dadhānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 82, 1.2 dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ //
ṚV, 8, 13, 30.1 ayaṃ dīrghāya cakṣase prāci prayaty adhvare /
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 8, 25, 17.2 mitrasya vratā varuṇasya dīrghaśrut //
ṚV, 8, 59, 7.2 prajām puṣṭim bhūtim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚV, 8, 70, 7.1 na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ /
ṚV, 8, 101, 2.1 varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā /
ṚV, 8, 102, 11.2 dīdāya dīrghaśruttamaḥ //
ṚV, 10, 14, 14.2 sa no deveṣv ā yamad dīrgham āyuḥ pra jīvase //
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 23, 3.2 ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ //
ṚV, 10, 36, 14.2 savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrgham āyuḥ //
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 62, 2.2 dīrghāyutvam aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 69, 7.1 dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā /
ṚV, 10, 70, 4.1 vi prathatāṃ devajuṣṭaṃ tiraścā dīrghaṃ drāghmā surabhi bhūtv asme /
ṚV, 10, 85, 19.2 bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ //
ṚV, 10, 85, 39.2 dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam //
ṚV, 10, 95, 10.2 janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrgham āyuḥ //
ṚV, 10, 105, 1.2 dīrghaṃ sutaṃ vātāpyāya //
ṚV, 10, 114, 2.1 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ /
ṚV, 10, 124, 1.2 aso havyavāḍ uta naḥ purogā jyog eva dīrghaṃ tama āśayiṣṭhāḥ //
ṚV, 10, 134, 6.1 dīrghaṃ hy aṅkuśaṃ yathā śaktim bibharṣi mantumaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 1, 2.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 1, 5, 5.2 dīrghāyutvasya heśiṣe tasya no dhehi sūrya //
ṚVKh, 1, 6, 7.2 prajāṃ puṣṭiṃ rayim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ //
ṚVKh, 2, 11, 2.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai tiratu dīrgham āyuḥ /
ṚVKh, 2, 11, 5.2 kravyādo mṛtyūn adharān pātayāmi dīrgham āyus tava jīvantu putrāḥ /
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
ṚVKh, 3, 2, 10.1 yathā kaṇve maghavan medhe adhvare dīrghanīthe damūnasi /
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
ṚVKh, 4, 6, 7.2 yo bibharti dākṣāyaṇā hiraṇyaṃ sa deveṣu kṛṇute dīrgham āyuḥ sa manuṣyeṣu kṛṇute dīrgham āyuḥ //
Arthaśāstra
ArthaŚ, 1, 12, 14.1 dīrgharogonmādāgnirasavisargeṇa vā gūḍhanirgamanam //
ArthaŚ, 1, 15, 45.1 na dīrghakālaṃ mantrayeta na teṣāṃ pakṣīyair yeṣām apakuryāt //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 5, 5.1 pakveṣṭakāstambhaṃ catuḥśālam ekadvāram anekasthānatalaṃ vivṛtastambhāpasāram ubhayataḥ paṇyagṛhaṃ koṣṭhāgāraṃ ca dīrghabahuśālaṃ kakṣyāvṛtakuḍyam antaḥ kupyagṛham tad eva bhūmigṛhayuktam āyudhāgāraṃ pṛthagdharmasthīyaṃ mahāmātrīyaṃ vibhaktastrīpuruṣasthānam apasārataḥ suguptakakṣyaṃ bandhanāgāraṃ kārayet //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 8, 2.7 tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 58.0 na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu //
Aṣṭādhyāyī, 1, 2, 27.0 ūkālo 'jjhrasvadīrghaplutaḥ //
Aṣṭādhyāyī, 1, 4, 12.0 dīrghaṃ ca //
Aṣṭādhyāyī, 3, 1, 6.0 mānbadhadānśānbhyo dīrghaś ca abhyāsasya //
Aṣṭādhyāyī, 6, 1, 7.0 tujādīnāṃ dīrgho 'bhyāsasya //
Aṣṭādhyāyī, 6, 1, 68.0 halṅyābbhyo dīrghāt sutisyapṛktaṃ hal //
Aṣṭādhyāyī, 6, 1, 101.0 akaḥ savarṇe dīrghaḥ //
Aṣṭādhyāyī, 6, 1, 105.0 dīrghājjasi ca //
Aṣṭādhyāyī, 6, 1, 172.0 aṣṭano dīrghāt //
Aṣṭādhyāyī, 6, 2, 82.0 dīrghakāśatuṣabhrāṣṭravaṭaṃ je //
Aṣṭādhyāyī, 6, 3, 111.0 ḍhralope pūrvasya dīrgho 'ṇaḥ //
Aṣṭādhyāyī, 6, 4, 39.0 na ktici dīrghaś ca //
Aṣṭādhyāyī, 6, 4, 58.0 yupluvor dīrghaś chandasi //
Aṣṭādhyāyī, 6, 4, 93.0 ciṇṇamulor dīrgho 'nyatarasyām //
Aṣṭādhyāyī, 6, 4, 157.0 priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ //
Aṣṭādhyāyī, 7, 2, 37.0 graho 'liṭi dīrghaḥ //
Aṣṭādhyāyī, 7, 3, 23.0 dīrghāc ca varuṇasya //
Aṣṭādhyāyī, 7, 3, 74.0 śamām aṣṭānāṃ dīrghaḥ śyani //
Aṣṭādhyāyī, 7, 3, 101.0 ato dīrgho yañi //
Aṣṭādhyāyī, 7, 4, 25.0 akṛtsārvadhātukayor dīrghaḥ //
Aṣṭādhyāyī, 7, 4, 69.0 dīrgha iṇaḥ kiti //
Aṣṭādhyāyī, 7, 4, 83.0 dīrgho 'kitaḥ //
Aṣṭādhyāyī, 7, 4, 94.0 dīrgho laghoḥ //
Aṣṭādhyāyī, 8, 2, 46.0 kṣiyo dīrghāt //
Aṣṭādhyāyī, 8, 2, 76.0 rvor upadhāyā dīrgha ikaḥ //
Aṣṭādhyāyī, 8, 3, 9.0 dīrghād aṭi samānapāde //
Aṣṭādhyāyī, 8, 4, 52.0 dīrghād ācāryāṇām //
Buddhacarita
BCar, 3, 35.1 niḥśvasya dīrghaṃ svaśiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ /
BCar, 4, 18.1 gautamaṃ dīrghatapasaṃ maharṣiṃ dīrghajīvinam /
BCar, 4, 18.1 gautamaṃ dīrghatapasaṃ maharṣiṃ dīrghajīvinam /
BCar, 7, 51.2 āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍaikahasto giramityuvāca //
BCar, 8, 37.1 imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
BCar, 9, 6.1 tau so 'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ /
BCar, 10, 37.1 ataśca lolaṃ viṣayapradhānaṃ pramattam akṣāntam adīrghadarśi /
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
BCar, 12, 75.2 dīrghatvādāyuṣaścaiva mokṣastu parikalpyate //
Carakasaṃhitā
Ca, Sū., 1, 3.1 dīrghaṃ jīvitamanvicchanbharadvāja upāgamat /
Ca, Sū., 1, 27.2 dīrghamāyuścikīrṣanto vedaṃ vardhanamāyuṣaḥ //
Ca, Sū., 5, 82.2 dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca //
Ca, Sū., 10, 18.2 nityānuśāyinaṃ rogaṃ dīrghakālamavasthitam //
Ca, Sū., 11, 4.3 tasyānupālanaṃ svasthasya svasthavṛttānuvṛttiḥ āturasya vikārapraśamane'pramādaḥ tadubhayametaduktaṃ vakṣyate ca tadyathoktam anuvartamānaḥ prāṇānupālanāddīrghamāyuravāpnotīti prathamaiṣaṇā vyākhyātā bhavati //
Ca, Sū., 11, 5.1 atha dvitīyāṃ dhanaiṣaṇāmāpadyeta prāṇebhyo hyanantaraṃ dhanameva paryeṣṭavyaṃ bhavati na hyataḥ pāpāt pāpīyo'sti yad anupakaraṇasya dīrghamāyuḥ tasmādupakaraṇāni paryeṣṭuṃ yateta /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 3, 32.1 tayor udārayor yuktir dīrghasya ca sukhasya ca /
Ca, Vim., 5, 23.2 srotāṃsi dīrghāṇyākṛtyā pratānasadṛśāni ca //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 108.1 mṛdvaṅgā balavantaḥ snigdhavarṇasvarāḥ sthūladīrghavṛttasandhayaśca majjasārāḥ /
Ca, Vim., 8, 108.2 te dīrghāyuṣo balavantaḥ śrutavittavijñānāpatyasaṃmānabhājaśca bhavanti //
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 8, 6.5 atibālāmativṛddhāṃ dīrgharogiṇīmanyena vā vikāreṇopasṛṣṭāṃ varjayet /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 51.4 iti dīrghāyurlakṣaṇāni //
Ca, Indr., 3, 6.2 tasya ceducchvāso 'tidīrgho 'tihrasvo vā syāt parāsuriti vidyāt /
Ca, Indr., 5, 39.1 kṛṣṇā pāpā nirācārā dīrghakeśanakhastanī /
Ca, Indr., 5, 44.2 divāsvapnam atihrasvam atidīrghaṃ ca buddhimān //
Ca, Indr., 8, 15.1 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati /
Ca, Cik., 1, 7.1 dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ /
Ca, Cik., 1, 57.2 dīrgham āyur vayaś cāgryaṃ kāmāṃśceṣṭān samaśnute //
Ca, Cik., 1, 59.2 bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ //
Ca, Cik., 1, 80.1 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate /
Ca, Cik., 2, 21.2 dīrghāyuṣo yathākāmaṃ saṃbhṛtya tridivaṃ gatāḥ //
Ca, Cik., 3, 60.1 durlabhopaśamaḥ kālaṃ dīrghamapyanuvartate /
Ca, Cik., 1, 3, 16.2 caturaṅguladīrghāṇi tilotsedhatanūni ca //
Ca, Cik., 1, 3, 52.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 5, 77.23 pūrvakarmaśubhasaṃcitasya te dīrgharātrakuśaloditasya te /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 7, 97.30 dīrghāṅguliḥ /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
Mahābhārata
MBh, 1, 1, 211.2 sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ //
MBh, 1, 3, 1.2 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste /
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 46, 34.1 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ /
MBh, 1, 53, 26.10 sarvapāpavinirmukto dīrgham āyur avāpnuyāt /
MBh, 1, 58, 8.5 jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam /
MBh, 1, 61, 78.2 dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ /
MBh, 1, 65, 3.6 siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam /
MBh, 1, 67, 23.12 savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca /
MBh, 1, 68, 13.62 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān /
MBh, 1, 70, 44.3 yayātir api patnībhyāṃ dīrghakālaṃ vihṛtya ca /
MBh, 1, 73, 17.2 dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā //
MBh, 1, 76, 1.2 atha dīrghasya kālasya devayānī nṛpottama /
MBh, 1, 80, 10.4 tāvad dīrghāyuṣaṃ bhuṅkṣva /
MBh, 1, 80, 10.7 bhuṅkṣva rājyaṃ sudīrghāyuḥ //
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 87, 3.1 aprāpya dīrgham āyustu yaḥ prāpto vikṛtiṃ caret /
MBh, 1, 93, 37.2 dyaustadā mānuṣe loke dīrghakālaṃ svakarmaṇā //
MBh, 1, 98, 15.2 evam āttha vacastasmāt tamo dīrghaṃ pravekṣyasi //
MBh, 1, 101, 28.2 dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ /
MBh, 1, 117, 7.2 prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata //
MBh, 1, 117, 8.1 sā nadīrgheṇa kālena samprāptā kurujāṅgalam /
MBh, 1, 119, 38.65 dīrghāyuṣastava sutā yathovāca mahāmuniḥ /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 126, 15.5 karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt //
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 143, 30.3 dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam //
MBh, 1, 151, 1.35 sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam /
MBh, 1, 152, 19.19 mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ //
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 1, 168, 24.1 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā /
MBh, 1, 176, 29.18 reje sā cakravākāṅkā svarṇadīrghasaridvarā /
MBh, 1, 180, 16.2 tasthau samīpe puruṣarṣabhasya pārthasya pārthaḥ pṛthudīrghabāhuḥ /
MBh, 1, 183, 3.1 tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ /
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 191, 16.6 kṛṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ /
MBh, 1, 198, 22.1 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ /
MBh, 1, 201, 6.2 tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ //
MBh, 1, 201, 8.2 ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau //
MBh, 1, 201, 9.1 tayostapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ /
MBh, 1, 205, 5.1 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate /
MBh, 1, 212, 1.97 dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ /
MBh, 1, 212, 1.143 sukhocito hyaduḥkhārho dīrghabāhur ariṃdamaḥ /
MBh, 1, 212, 1.417 saṃgrahītum abhiprāyo dīrghakālakṛto mama /
MBh, 1, 212, 1.447 so 'bravīt pārtham āsādya dīrghakālam idaṃ tava /
MBh, 1, 212, 1.462 dīrghakālāvaruddhaṃ tvāṃ samprāptaṃ priyayā saha /
MBh, 1, 213, 59.1 dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam /
MBh, 1, 215, 11.50 upavāsaparo rājā dīrghakālam atiṣṭhata /
MBh, 2, 8, 31.2 dīrghakālaṃ tapastaptvā nirmitā viśvakarmaṇā //
MBh, 2, 17, 24.1 atha dīrghasya kālasya tapovanagato nṛpaḥ /
MBh, 2, 21, 16.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 2, 47, 7.2 śyāmāstanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ /
MBh, 2, 47, 24.1 niśitāṃścaiva dīrghāsīn ṛṣṭiśaktiparaśvadhān /
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 68, 5.1 narakaṃ pātitāḥ pārthā dīrghakālam anantakam /
MBh, 3, 12, 21.1 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ /
MBh, 3, 13, 106.2 dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām //
MBh, 3, 30, 16.1 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ /
MBh, 3, 38, 23.2 tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini //
MBh, 3, 39, 2.1 kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ /
MBh, 3, 48, 1.2 sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 3, 61, 51.1 gajendravikramo dhīmān dīrghabāhuramarṣaṇaḥ /
MBh, 3, 68, 1.2 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ /
MBh, 3, 70, 28.2 sa tena karśito rājā dīrghakālam anātmavān //
MBh, 3, 76, 19.2 nagare kuṇḍine kālaṃ nātidīrgham ivāvasat //
MBh, 3, 79, 18.1 yasya dīrghau samau pīnau bhujau parighasaṃnibhau /
MBh, 3, 83, 13.2 dīrgham āyur avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 105, 7.1 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān /
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 112, 2.2 nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ //
MBh, 3, 116, 18.1 apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata /
MBh, 3, 119, 14.1 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ nirāyudho dīrghabhujo nihanyāt /
MBh, 3, 122, 5.1 atha dīrghasya kālasya śaryātir nāma pārthivaḥ /
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 3, 146, 67.1 kiṃcic cābhugnaśīrṣeṇa dīrgharomāñcitena ca /
MBh, 3, 149, 5.3 dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ //
MBh, 3, 186, 14.1 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ /
MBh, 3, 186, 48.2 dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye //
MBh, 3, 186, 80.1 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa /
MBh, 3, 186, 90.2 nirvedo jīvite dīrghe manuṣyatve ca bhārata //
MBh, 3, 187, 51.2 dīrgham āyuśca kaunteya svacchandamaraṇaṃ tathā //
MBh, 3, 192, 1.3 mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam //
MBh, 3, 204, 8.3 prītau svas tava śaucena dīrgham āyur avāpnuhi /
MBh, 3, 241, 27.1 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava /
MBh, 3, 261, 9.2 dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam //
MBh, 3, 265, 25.1 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā /
MBh, 3, 270, 19.1 sudīrgham iva niḥśvasya samutpatya varāsanāt /
MBh, 3, 278, 26.1 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā /
MBh, 3, 282, 19.3 dīrghāyur lakṣaṇopetas tathā jīvati satyavān //
MBh, 3, 291, 2.2 bhītā śāpāt tato rājan dadhyau dīrgham athāntaram //
MBh, 3, 297, 3.1 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ /
MBh, 4, 2, 18.3 yasya bāhū samau dīrghau jyāghātakaṭhinatvacau /
MBh, 4, 2, 20.37 yasya dīrghau samau bāhū jyāghātena kiṇīkṛtau /
MBh, 4, 5, 24.1 khaḍgāṃśca pītān dīrghāṃśca kalāpāṃśca mahādhanān /
MBh, 4, 10, 1.3 prākāravapre pratimucya kuṇḍale dīrghe ca kambū parihāṭake śubhe //
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 21, 21.1 tasya tat kurvataḥ karma kālo dīrgha ivābhavat /
MBh, 4, 36, 27.4 dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī //
MBh, 4, 38, 28.1 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 30.1 kasyāyaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 38, 54.1 yastvayaṃ sāyako dīrghaḥ śilīpṛṣṭhaḥ śilīmukhaḥ /
MBh, 4, 53, 3.1 dīrghabāhur mahātejā balarūpasamanvitaḥ /
MBh, 4, 53, 37.2 eko dīrgha ivādṛśyad ākāśe saṃhataḥ śaraḥ //
MBh, 4, 59, 43.2 gāṅgeyo yudhi durdharṣastasthau dīrgham ivāturaḥ //
MBh, 5, 18, 20.2 nāpadaṃ prāpnuyāt kāṃcid dīrgham āyuśca vindati /
MBh, 5, 26, 14.1 aneyasyāśreyaso dīrghamanyor mitradruhaḥ saṃjaya pāpabuddheḥ /
MBh, 5, 29, 38.2 ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam //
MBh, 5, 30, 29.2 agādhabuddhir viduro dīrghadarśī sa no mantrī kuśalaṃ tāta pṛccheḥ //
MBh, 5, 32, 17.1 hīnaprajño dauṣkuleyo nṛśaṃso dīrghavairī kṣatravidyāsvadhīraḥ /
MBh, 5, 38, 8.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 5, 47, 21.1 sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yām aśeta /
MBh, 5, 47, 42.1 yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhur dṛḍhadhanvā mahātmā /
MBh, 5, 47, 43.1 sa dīrghabāhur dṛḍhadhanvā mahātmā bhindyād girīn saṃharet sarvalokān /
MBh, 5, 47, 86.1 avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikam ajñātacaryām /
MBh, 5, 49, 10.3 niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva /
MBh, 5, 49, 36.1 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ /
MBh, 5, 50, 3.1 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan /
MBh, 5, 50, 41.1 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā /
MBh, 5, 57, 21.2 vyastā sīmantinī trastā pramṛṣṭā dīrghabāhunā //
MBh, 5, 70, 62.1 na hi vairāṇi śāmyanti dīrghakālakṛtānyapi /
MBh, 5, 71, 6.1 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ /
MBh, 5, 72, 4.2 dīrghamanyur aneyaśca pāpātmā nikṛtipriyaḥ //
MBh, 5, 74, 3.1 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ /
MBh, 5, 88, 22.2 priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ //
MBh, 5, 114, 1.3 dīrgham uṣṇaṃ ca niḥśvasya prajāhetor nṛpottamaḥ //
MBh, 5, 127, 22.1 na hyavaśyendriyo rājyam aśnīyād dīrgham antaram /
MBh, 5, 128, 17.1 sātyakestad vacaḥ śrutvā viduro dīrghadarśivān /
MBh, 5, 130, 23.2 dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ //
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 157, 8.1 parikliṣṭasya dīnasya dīrghakāloṣitasya ca /
MBh, 6, 3, 46.1 iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham /
MBh, 6, 12, 28.2 dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ //
MBh, 6, 50, 114.1 evam uktvā śiner naptā dīrghabāhur ariṃdamaḥ /
MBh, 6, 69, 7.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā muhur muhuḥ //
MBh, 6, 87, 25.2 ye tvayā sunṛśaṃsena dīrghakālaṃ pravāsitāḥ /
MBh, 6, 95, 3.2 dīrghaṃ dadhyau śāṃtanavo yoddhukāmo 'rjunaṃ raṇe //
MBh, 6, 96, 42.2 praviveśa tamo dīrghaṃ pīḍitastair mahārathaiḥ //
MBh, 6, 115, 35.2 dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham //
MBh, 7, 11, 18.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 23, 3.1 dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī /
MBh, 7, 50, 30.1 mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam /
MBh, 7, 50, 49.2 apaśyato dīrghabāhuṃ raktākṣaṃ yanna dīryate //
MBh, 7, 50, 71.1 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ /
MBh, 7, 50, 71.1 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ /
MBh, 7, 59, 16.1 sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ /
MBh, 7, 63, 21.1 dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ /
MBh, 7, 74, 7.2 snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ //
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 7, 82, 38.2 nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā //
MBh, 7, 85, 7.1 dīrghabāhur abhikruddhastottrārdita iva dvipaḥ /
MBh, 7, 88, 8.1 te bhītā mṛdyamānāśca pramṛṣṭā dīrghabāhunā /
MBh, 7, 88, 14.3 gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā //
MBh, 7, 109, 23.2 dīrgham uṣṇaṃ śvasan vīro na kiṃcit pratyapadyata //
MBh, 7, 112, 3.2 niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt //
MBh, 7, 114, 30.2 eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ //
MBh, 7, 114, 92.2 nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam //
MBh, 7, 117, 38.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 7, 139, 27.1 so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati /
MBh, 7, 148, 54.1 ghaṭotkaca bhavāṃścaiva dīrghabāhuśca sātyakiḥ /
MBh, 7, 150, 5.2 sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ //
MBh, 7, 151, 4.1 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran /
MBh, 7, 172, 41.2 niḥśvasan dīrgham uṣṇaṃ ca vimanāścābhavat tadā //
MBh, 8, 1, 33.2 sudīrgham abhiniḥśvasya duḥkhārta idam abravīt //
MBh, 8, 5, 35.1 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā /
MBh, 8, 5, 52.2 tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ //
MBh, 8, 8, 15.2 vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ //
MBh, 8, 8, 18.1 kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ /
MBh, 8, 15, 41.1 sudīrghavṛttau varacandanokṣitau suvarṇamuktāmaṇivajrabhūṣitau /
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 34, 12.2 dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam //
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 8, 69, 5.1 vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam /
MBh, 9, 1, 45.1 sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ /
MBh, 9, 1, 47.1 tato dīrgheṇa kālena viduraṃ vākyam abravīt /
MBh, 9, 2, 49.2 dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam //
MBh, 9, 2, 57.1 yad abravīnme dharmātmā viduro dīrghadarśivān /
MBh, 9, 3, 50.2 dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca //
MBh, 9, 4, 1.3 niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate //
MBh, 9, 20, 16.1 sa dīrghabāhuḥ saṃkruddhastottrārdita iva dvipaḥ /
MBh, 9, 26, 20.1 adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram /
MBh, 9, 26, 40.1 tatastu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam /
MBh, 9, 28, 47.1 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ /
MBh, 9, 31, 7.2 dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ //
MBh, 9, 35, 10.1 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca /
MBh, 9, 44, 76.1 mārjāraśaśavaktrāśca dīrghavaktrāśca bhārata /
MBh, 9, 44, 92.1 kṛṣṇā nirmāṃsavaktrāśca dīrghapṛṣṭhā nirūdarāḥ /
MBh, 9, 44, 93.2 kubjāśca dīrghajaṅghāśca hastikarṇaśirodharāḥ //
MBh, 9, 44, 94.2 dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ //
MBh, 9, 44, 94.2 dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ //
MBh, 9, 44, 99.1 dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ /
MBh, 9, 44, 99.1 dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ /
MBh, 9, 44, 99.1 dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ /
MBh, 9, 49, 8.1 evaṃ tayor mahārāja dīrghakālo vyatikramat /
MBh, 9, 64, 8.1 reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam /
MBh, 10, 1, 4.1 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan /
MBh, 10, 1, 37.2 sudīrghaghoṇānakharaṃ suparṇam iva veginam //
MBh, 10, 7, 37.1 atihrasvātidīrghāśca prabalāścātibhairavāḥ /
MBh, 10, 8, 128.2 jaṭilā dīrghasakthāśca pañcapādā mahodarāḥ //
MBh, 10, 9, 59.3 niḥśvasya dīrgham uṣṇaṃ ca tataścintāparo 'bhavat //
MBh, 10, 16, 8.3 sa tu garbho mṛto jāto dīrgham āyur avāpsyati //
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 11, 1, 20.2 vivṛtaṃ brahmalokasya dīrgham adhvānam āsthitam //
MBh, 11, 7, 3.1 yathā tu puruṣo rājan dīrgham adhvānam āsthitaḥ /
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 11, 16, 47.1 etā dīrgham ivocchvasya vikruśya ca vilapya ca /
MBh, 11, 21, 3.1 amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ /
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 83, 37.2 dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā //
MBh, 12, 103, 3.2 tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā //
MBh, 12, 104, 17.1 dīrghakālam api kṣāntvā vihanyād eva śātravān /
MBh, 12, 113, 6.2 bhagavaṃstvatprasādānme dīrghā grīvā bhaved iyam /
MBh, 12, 120, 38.1 haret kīrtiṃ dharmam asyoparundhyād arthe dīrghaṃ vīryam asyopahanyāt /
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
MBh, 12, 126, 30.2 āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ //
MBh, 12, 137, 5.2 pūjanī nāma śakunī dīrghakālaṃ sahoṣitā //
MBh, 12, 137, 30.1 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā /
MBh, 12, 138, 67.2 dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ //
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 142, 1.3 dīrghakāloṣito rājaṃstatra citratanūruhaḥ //
MBh, 12, 149, 66.3 dharmarājaprayogācca dīrghāṃ nidrāṃ praveśitaḥ //
MBh, 12, 149, 73.2 na dīrgharuditeneha punarjīvo bhaviṣyati //
MBh, 12, 149, 112.1 anirvedena dīrgheṇa niścayena dhruveṇa ca /
MBh, 12, 173, 51.1 samavaikṣata taṃ vipro jñānadīrgheṇa cakṣuṣā /
MBh, 12, 174, 17.2 upavāsaiḥ prataptānāṃ dīrghaṃ sukham anantakam //
MBh, 12, 174, 18.1 dīrghakālena tapasā sevitena tapovane /
MBh, 12, 177, 32.1 hrasvo dīrghastathā sthūlaścaturasro 'ṇu vṛttavān /
MBh, 12, 258, 41.2 dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā //
MBh, 12, 289, 44.1 bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama /
MBh, 12, 307, 1.3 dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet //
MBh, 12, 320, 22.1 tataḥ śuketi dīrgheṇa śaikṣeṇākranditastadā /
MBh, 12, 327, 104.1 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt /
MBh, 12, 328, 48.1 sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān /
MBh, 12, 331, 25.2 vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau //
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 13, 5, 19.2 sudīrgham abhiniḥśvasya dīno vākyam uvāca ha //
MBh, 13, 10, 31.1 atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ /
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 40, 32.1 prājño jaḍaśca mūkaśca hrasvo dīrghastathaiva ca /
MBh, 13, 105, 5.2 sa tu dīrgheṇa kālena babhūvātibalo mahān //
MBh, 13, 106, 26.1 dīrghakālaṃ himavati gaṅgāyāśca durutsahām /
MBh, 13, 107, 4.3 alpāyur yena bhavati dīrghāyur vāpi mānavaḥ //
MBh, 13, 107, 18.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan /
MBh, 13, 107, 43.1 trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ /
MBh, 13, 108, 3.2 guror hi dīrghadarśitvaṃ yat tacchiṣyasya bhārata //
MBh, 13, 109, 31.2 gavāḍhyo bahuputraśca dīrghāyuśca sa jāyate //
MBh, 13, 126, 38.1 sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ /
MBh, 13, 132, 41.1 kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho /
MBh, 13, 132, 57.2 tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate //
MBh, 13, 132, 58.1 evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
MBh, 13, 144, 12.2 cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān /
MBh, 13, 144, 12.3 dīrghebhyaśca manuṣyebhyaḥ pramāṇād adhiko bhuvi //
MBh, 13, 147, 6.2 śakyaṃ dīrgheṇa kālena yuktenātandritena ca /
MBh, 13, 149, 11.2 ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ //
MBh, 14, 49, 21.1 yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate /
MBh, 14, 49, 46.2 hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam //
MBh, 14, 51, 14.1 sudīrgheṇāpi kālena na te śakyā guṇā mayā /
MBh, 14, 56, 1.3 dīrghaśmaśrudharaṃ nṝṇāṃ śoṇitena samukṣitam //
MBh, 14, 93, 36.2 dīrghakālaṃ tapastaptaṃ na me maraṇato bhayam //
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 18, 2, 34.1 te vayaṃ pārtha dīrghasya kālasya puruṣarṣabha /
Manusmṛti
ManuS, 2, 33.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
ManuS, 4, 27.2 navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ //
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 4, 78.2 na kārpāsāsthi na tuṣān dīrgham āyur jijīviṣuḥ //
ManuS, 4, 94.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ /
ManuS, 4, 94.1 ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuyuḥ /
ManuS, 4, 230.1 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ /
ManuS, 7, 193.2 dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet //
ManuS, 8, 216.2 sa dīrghasyāpi kālasya tal labhetaiva vetanam //
ManuS, 8, 406.1 dīrghādhvani yathādeśaṃ yathākālaṃ taro bhavet /
ManuS, 9, 242.2 tatra kālena jāyante mānavā dīrghajīvinaḥ //
Rāmāyaṇa
Rām, Bā, 6, 1.2 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ //
Rām, Bā, 15, 4.1 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama /
Rām, Bā, 17, 21.2 hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ //
Rām, Bā, 22, 17.1 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā /
Rām, Bā, 23, 23.1 etau janapadau sphītau dīrghakālam ariṃdama /
Rām, Bā, 31, 14.2 mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha //
Rām, Bā, 37, 19.1 atha dīrgheṇa kālena rūpayauvanaśālinaḥ /
Rām, Bā, 41, 12.1 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana /
Rām, Bā, 45, 2.2 śakrahantāram icchāmi putraṃ dīrghatapo'rjitam //
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 50, 4.2 darśitā rājaputrāya tapo dīrgham upāgatā //
Rām, Bā, 50, 17.1 rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ /
Rām, Bā, 53, 22.1 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ /
Rām, Bā, 58, 22.2 dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati //
Rām, Bā, 61, 5.2 rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ //
Rām, Bā, 61, 25.2 dīrgham āyus tadā prādāc chunaḥśepāya rāghava //
Rām, Bā, 64, 12.1 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ /
Rām, Bā, 64, 14.1 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca /
Rām, Bā, 68, 4.2 mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā //
Rām, Ay, 3, 11.2 dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam //
Rām, Ay, 4, 12.1 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ /
Rām, Ay, 8, 8.1 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati /
Rām, Ay, 8, 11.2 dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt //
Rām, Ay, 9, 1.2 dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt //
Rām, Ay, 9, 34.1 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam /
Rām, Ay, 10, 31.1 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan /
Rām, Ay, 37, 17.1 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ /
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 69, 2.2 tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam //
Rām, Ay, 69, 34.2 muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ //
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ay, 98, 21.2 gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate //
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ār, 2, 5.2 bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam //
Rām, Ār, 2, 18.1 yā na tuṣyati rājyena putrārthe dīrghadarśinī /
Rām, Ār, 10, 84.1 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ /
Rām, Ār, 14, 21.2 sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām //
Rām, Ār, 15, 30.1 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ /
Rām, Ār, 31, 9.2 cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ //
Rām, Ār, 32, 5.1 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ /
Rām, Ār, 54, 3.2 dīrghabāhur viśālākṣo daivataṃ sa patir mama //
Rām, Ār, 60, 13.2 manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ //
Rām, Ār, 67, 8.2 dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat //
Rām, Ār, 67, 9.1 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati /
Rām, Ār, 67, 12.2 vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum //
Rām, Ār, 67, 14.1 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān /
Rām, Ki, 2, 19.1 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau /
Rām, Ki, 9, 17.1 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 24, 41.2 pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ //
Rām, Ki, 28, 16.1 kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ /
Rām, Ki, 30, 29.1 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ /
Rām, Ki, 39, 32.2 brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ //
Rām, Su, 1, 43.2 prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ //
Rām, Su, 1, 150.2 dīrghajihvaṃ surasayā sughoraṃ narakopamam //
Rām, Su, 1, 167.1 adya dīrghasya kālasya bhaviṣyāmyaham āśitā /
Rām, Su, 3, 31.1 nātisthūlān nātikṛśān nātidīrghātihrasvakān /
Rām, Su, 10, 4.1 virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ /
Rām, Su, 12, 25.1 dīrghābhir drumayuktābhiḥ saridbhiśca samantataḥ /
Rām, Su, 15, 6.1 atikāyottamāṅgīṃ ca tanudīrghaśirodharām /
Rām, Su, 15, 8.1 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā /
Rām, Su, 15, 14.1 atimātrāsyanetrāśca dīrghajihvānakhāstathā /
Rām, Su, 17, 18.1 ekayā dīrghayā veṇyā śobhamānām ayatnataḥ /
Rām, Su, 23, 9.1 tasyāḥ sā dīrghavipulā vepantyāḥ sītayā tadā /
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 32, 13.2 abravīd dīrgham ucchvasya vānaraṃ madhurasvarā //
Rām, Su, 50, 14.2 yuddhāya yuddhapriyadurvinītāv udyojayed dīrghapathāvaruddhau //
Rām, Su, 55, 30.2 añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ //
Rām, Yu, 17, 23.1 yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ /
Rām, Yu, 17, 25.1 yastveṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ /
Rām, Yu, 18, 38.1 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ /
Rām, Yu, 23, 12.1 ādiṣṭaṃ dīrgham āyuste yair acintyaparākrama /
Rām, Yu, 24, 9.1 dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān /
Rām, Yu, 46, 5.2 śilāśca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 83, 2.1 sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ /
Rām, Yu, 87, 10.2 padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam //
Rām, Yu, 102, 6.1 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan /
Rām, Yu, 106, 11.2 dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā //
Rām, Yu, 107, 23.2 bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi //
Rām, Yu, 115, 29.2 rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ //
Rām, Utt, 24, 4.1 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ /
Rām, Utt, 32, 23.1 nātidīrgheṇa kālena sa tato rākṣaso balī /
Rām, Utt, 36, 19.2 dīrghāyuśca mahātmā ca iti brahmābravīd vacaḥ //
Rām, Utt, 36, 33.2 tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ //
Rām, Utt, 50, 11.1 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati /
Rām, Utt, 64, 10.1 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi /
Rām, Utt, 65, 10.2 amṛtyavastadā sarve jajñire dīrghadarśinaḥ //
Rām, Utt, 81, 20.2 yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ //
Rām, Utt, 87, 3.2 mārkaṇḍeyaśca dīrghāyur maudgalyaśca mahātapāḥ //
Rām, Utt, 89, 11.1 atha dīrghasya kālasya rāmamātā yaśasvinī /
Saundarānanda
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
SaundĀ, 4, 33.2 dadarśa cāśruplutalolanetrā dīrghaṃ ca niśvasya vaco 'bhyuvāca //
SaundĀ, 6, 27.1 saṃcintya saṃcintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva /
SaundĀ, 7, 3.2 bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa //
SaundĀ, 7, 4.2 dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ //
SaundĀ, 11, 21.2 dhyātvā dīrghaṃ niśaśvāsa kiṃciccāvāṅmukho 'bhavat //
SaundĀ, 16, 2.2 atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca //
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 35.1 te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 35.1 te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 46.1 te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 46.1 te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 57.1 te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 57.1 te tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 68.1 te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 68.1 te tadbhakṣās tadāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 97.1 te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 97.1 te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 107.1 te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 107.1 te vayaṃ tadbhakṣās tadāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
Vaiśeṣikasūtra
VaiśSū, 7, 1, 23.1 etena dīrghatvahrasvatve vyākhyāte //
Yogasūtra
YS, 1, 14.1 sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ //
YS, 2, 50.1 sa tu bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
AmaruŚ, 1, 39.2 kathamapi dine dīrghe yāte niśāmadhirūḍhayoḥ prasarati kathā bahvī yūnor yathā na tathā ratiḥ //
AmaruŚ, 1, 40.1 dīrghā vandanamālikā viracitā hṛṣṭyaiva nendīvaraiḥ puṣpāṇāṃ prakaraḥ smitena racito no kundajātyādibhiḥ /
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 11.1 dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ /
AHS, Sū., 25, 36.2 yuñjyāt sthūlāṇudīrghāṇāṃ śalākām antravardhmani //
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Śār., 3, 43.2 srotāṃsi dīrghāṇy ākṛtyā pratānasadṛśāni ca //
AHS, Śār., 3, 87.1 madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ kṛśadīrghākṛtayaḥ saśabdayātāḥ /
AHS, Śār., 3, 100.2 raktāntasusnigdhaviśāladīrghasuvyaktaśuklāsitapakṣmalākṣaḥ //
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Śār., 3, 107.1 aromaśāsitasthūladīrghatvaiḥ saviparyayaiḥ /
AHS, Śār., 3, 113.1 dīrghācchidrāṅguli mahat pāṇipādaṃ pratiṣṭhitam /
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā //
AHS, Śār., 5, 55.1 yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate /
AHS, Śār., 5, 55.2 dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati //
AHS, Śār., 6, 58.2 kṛṣṇā pāpānanācārā dīrghakeśanakhastanī //
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
AHS, Nidānasthāna, 2, 63.2 śuddhyaśuddhau jvaraḥ kālaṃ dīrgham apyanuvartate //
AHS, Nidānasthāna, 4, 16.1 dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ /
AHS, Nidānasthāna, 5, 57.2 śoṣamehajvarādyanyadīrgharogopasargataḥ //
AHS, Nidānasthāna, 13, 57.2 dūṣayitvā ca dīrghāṇuvṛttasthūlakharātmanām //
AHS, Nidānasthāna, 14, 24.1 dīrghapratānā dūrvāvad atasīkusumacchaviḥ /
AHS, Nidānasthāna, 14, 48.1 rūḍhadhānyāṅkurākārās tanudīrghās tathāṇavaḥ /
AHS, Cikitsitasthāna, 6, 84.1 maraṇaṃ dīrgharogaṃ vā prāpnuyāt tvaritaṃ tataḥ /
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 10, 76.1 dīrghakālaprasaṅgāt tu kṣāmakṣīṇakṛśān narān /
AHS, Cikitsitasthāna, 10, 93.2 doṣair graste grasyate rogasaṃghair yukte tu syān nīrujo dīrghajīvī //
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Kalpasiddhisthāna, 2, 43.1 mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi /
AHS, Utt., 1, 4.1 śatāyuḥ śatavarṣo 'si dīrgham āyuravāpnuhi /
AHS, Utt., 3, 31.1 rodanaṃ gṛdhragandhatvaṃ dīrghakālānuvartanam /
AHS, Utt., 16, 46.1 ete 'ṣṭādaśa pillākhyā dīrghakālānubandhinaḥ /
AHS, Utt., 19, 12.2 mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ //
AHS, Utt., 25, 5.1 dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim /
AHS, Utt., 25, 14.1 vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ /
AHS, Utt., 29, 25.1 naśyantyanye bhavantyanye dīrghakālānubandhinaḥ /
AHS, Utt., 33, 4.1 veganigrahadīrghātikharasparśavighaṭṭanaiḥ /
AHS, Utt., 33, 12.2 piṭikā bahavo dīrghā dīryante madhyataśca yāḥ //
AHS, Utt., 38, 5.1 romaharṣaḥ srutir mūrchā dīrghakālānubandhanam /
AHS, Utt., 39, 1.1 dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ /
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
AHS, Utt., 39, 180.2 sa nivṛttātmā dīrghāyuḥ paratreha ca modate //
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /
Bhallaṭaśataka
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
BhallŚ, 1, 34.1 labdhaṃ cirād amṛtavat kim amṛtyave syād dīrghaṃ rasāyanavad āyur api pradadyāt /
Bodhicaryāvatāra
BoCA, 4, 32.1 nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam /
BoCA, 4, 32.2 anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām //
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
BoCA, 5, 16.1 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
BoCA, 6, 48.2 māmāśritya tu yāntyete narakān dīrghavedanān //
BoCA, 8, 68.1 yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ /
BoCA, 9, 10.2 dīrghasaṃtānamātreṇa kathaṃ sattvo'sti satyataḥ //
BoCA, 9, 157.1 mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 119.1 tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ /
BKŚS, 4, 47.2 dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ //
BKŚS, 5, 120.2 dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ //
BKŚS, 5, 120.2 dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ //
BKŚS, 5, 167.2 niśvāsair akṣipad dīrghair netrāmbukaṇikāgaṇam //
BKŚS, 5, 232.1 dīrghakālaṃ ca tat karma daśā ceyam anuttarā /
BKŚS, 7, 22.2 dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau //
BKŚS, 9, 5.2 tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ //
BKŚS, 9, 7.1 dīrghe nadanadīmārgapratānabhujagādayaḥ /
BKŚS, 9, 58.1 dīrghāyuṣkaṃ ca taṃ vitta snigdhās tasya śiroruhāḥ /
BKŚS, 9, 83.2 ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ //
BKŚS, 10, 60.1 āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ /
BKŚS, 10, 103.1 dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā /
BKŚS, 10, 111.1 alaṃ tadrūpakathayā tadguṇākhyānadīrghayā /
BKŚS, 11, 94.1 dīrghajīvitanāmānam adhyāyaṃ ciravismṛtam /
BKŚS, 14, 77.1 yaś cāsyāḥ ko 'pi dīrghāyur grahīṣyati varaḥ karam /
BKŚS, 17, 50.2 āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe //
BKŚS, 18, 57.1 tataś ca tāramadhuraṃ dīrghaveṇor ivoṣasi /
BKŚS, 18, 128.1 tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram /
BKŚS, 18, 325.1 tenoktam asi dīrghāyur jāmātā tanayaś ca me /
BKŚS, 18, 365.1 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ /
BKŚS, 18, 419.1 te 'tha māṃ śibikārūḍhaṃ nātidīrghaiḥ prayānakaiḥ /
BKŚS, 18, 464.1 atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ /
BKŚS, 18, 644.1 jānāty eva ca dīrghāyuḥ kva campā kva daridratā /
BKŚS, 20, 116.1 dīrghāyuṣā yadā cāhaṃ paribhūtā tathā tvayā /
BKŚS, 20, 178.2 labdhum arhati dīrghāyur vyavahāras tu dīyate //
BKŚS, 20, 286.2 dūrād eva yathādīrgham apatan mama pādayoḥ //
BKŚS, 22, 97.1 pārśvayor ubhayor dīrghā yā cāsanaparaṃparā /
BKŚS, 23, 40.2 dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti //
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
BKŚS, 23, 118.2 dīrghāyurvittavanto hi saṃsevyāḥ sevakair iti //
BKŚS, 23, 120.2 jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ //
BKŚS, 27, 6.1 taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm /
BKŚS, 28, 40.2 tad dinaṃ gamayāmi sma dīrghabandhanadurgamam //
Daśakumāracarita
DKCar, 2, 3, 217.1 arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa //
DKCar, 2, 5, 26.1 gataṃ ca tadvarṣaṃ varṣasahasradīrgham //
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Divyāvadāna
Divyāv, 7, 20.0 athāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ //
Divyāv, 7, 74.0 sa kathayati kauśika kiṃ duḥkhitajanasyāntarāyaṃ karoṣi yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ samūla ārūḍho yathāpi tattathāgatenārhatā samyaksambuddhena //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 13, 113.1 sa dīrghamuṣṇaṃ ca niśvasya kathayati putra śrāvastīṃ kiṃ na gacchasi tāta kiṃ tatragatasya bhaviṣyati putra tatrānāthapiṇḍado gṛhapatiḥ tasya putreṇa tava bhaginī pariṇītā //
Divyāv, 13, 156.1 sā dīrghamuṣṇaṃ ca niśvasya kathayati ihaiva tiṣṭha yāvatte bhaginyāḥ kathayāmīti //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Divyāv, 17, 298.1 śrūyante devāstrāyastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Divyāv, 17, 306.1 śrūyante devāstrayastriṃśā dīrghāyuṣo varṇavantaḥ sukhabahulā ucceṣu vimāneṣu cirasthitikāḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 228.1 tena taddīrghe stambhe āropya sthāpitam //
Harivaṃśa
HV, 12, 3.1 mayāpi hi prasādād vai dīrghāyuṣṭvaṃ pituḥ prabho /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 126.1 asūta ca sā tatra devī dīrghāyuṣamenam //
Harṣacarita, 1, 175.1 suptāpi ca tameva dīrghalocanaṃ dadarśa //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 8, 29.2 mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire //
Kumārasaṃbhava
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
KumSaṃ, 3, 4.1 kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ /
KumSaṃ, 5, 21.2 apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ śanaiḥ śyāmikayā kṛtaṃ padam //
KumSaṃ, 8, 34.2 dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam //
KumSaṃ, 8, 55.2 etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate //
Kāmasūtra
KāSū, 2, 1, 14.2 kaṇḍūtipratīkāro 'pi hi dīrghakālaṃ priya iti /
KāSū, 2, 4, 9.1 dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ //
KāSū, 2, 4, 17.1 sarvasthāneṣu nātidīrghā lekhā //
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 5, 2, 7.6 tadanuṣṭhānaniratasya lokavidito dīrghakālaṃ saṃdarśanayogaḥ /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 5, 6, 13.1 dīrghakālodayāṃ yātrāṃ proṣite cāpi rājani /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 201.1 vyājenaiva tu yatrāsau dīrghakālam abhīpsati /
KātySmṛ, 1, 331.2 arthārthī cānyaviṣaye dīrghakālaṃ vasen naraḥ //
KātySmṛ, 1, 549.1 vyādhitonmattavṛddhānāṃ tathā dīrghapravāsinām /
KātySmṛ, 1, 575.1 dīrghapravāsinirbandhujaḍonmattārtaliṅginām /
Kāvyādarśa
KāvĀ, 1, 1.2 mānase ramatāṃ dīrghaṃ sarvaśuklā sarasvatī //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.8 ᄆvarṇasya dīrghā na santi taṃ dvādaśabhedam ācakṣate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.22 ubhayoḥ ṛvarṇasya ṝvarṇasya cāntaratamaḥ savarṇo dīrgho nāsti iti ṛkāra eva dīrgho bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.23 savarṇapradeśāḥ akaḥ savarṇe dīrghaḥ ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 3.1 vacanādyatra dīrghatvaṃ tatra api sarasī yadi /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.5 yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt /
Kūrmapurāṇa
KūPur, 1, 7, 24.1 tato dīrgheṇa kālena duḥkhāt krodho vyajāyata /
KūPur, 1, 10, 2.1 atha dīrgheṇa kālena tatrāpratimapauruṣau /
KūPur, 1, 10, 19.2 tato dīrgheṇa kālena duḥkhāt krodho 'bhyajāyata //
KūPur, 1, 25, 4.1 dīrghabāhuṃ viśālākṣaṃ pītavāsasamacyutam /
KūPur, 2, 24, 3.2 navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ //
KūPur, 2, 26, 45.1 bhūmidaḥ sarvamāpnoti dīrghamāyur hiraṇyadaḥ /
KūPur, 2, 26, 51.2 dadāno rogarahitaḥ sukhī dīrghāyureva ca //
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
Laṅkāvatārasūtra
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
LAS, 2, 129.1 dīrghahrasvādisambandham anyonyataḥ pravartate /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
Liṅgapurāṇa
LiPur, 1, 6, 15.1 sarvajñāḥ sarvagā dīrghā hrasvā vāmanakāḥ śubhāḥ /
LiPur, 1, 9, 19.1 hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi /
LiPur, 1, 13, 18.2 dharmayogabalopetā munīnāṃ dīrghasattriṇām //
LiPur, 1, 17, 42.1 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram /
LiPur, 1, 17, 73.2 akārastasya mūrdhā tu lalāṭaṃ dīrghamucyate //
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 49, 11.1 dīrghāṇi tatra catvāri madhyatastadilāvṛtam /
LiPur, 1, 49, 11.2 meroḥ paścimapūrveṇa dve tu dīrghetare smṛte //
LiPur, 1, 54, 21.1 tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati /
LiPur, 1, 54, 50.2 kṣāmavṛṣṭipradā dīrghakālaṃ śītasamīriṇaḥ //
LiPur, 1, 77, 23.2 kūṭaṃ vā maṇḍapaṃ vāpi samaṃ vā dīrgham eva ca //
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 85, 190.1 śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ /
LiPur, 1, 86, 3.1 teṣāṃ tadvacanaṃ śrutvā munīnāṃ dīrghasattriṇām /
LiPur, 1, 91, 58.1 hrasvā tu prathamā mātrā tato dīrghā tvanantaram /
LiPur, 2, 5, 98.2 dīrghabāhuṃ viśālākṣaṃ tuṅgīrasthalam uttamam //
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
Matsyapurāṇa
MPur, 1, 4.2 munayo dīrghasattrānte papracchur dīrghasaṃhitām //
MPur, 27, 17.2 dīrghaṃ dhyāyasi cātyarthaṃ kasmācchvasiṣi cāturā //
MPur, 30, 1.2 atha dīrgheṇa kālena devayānī nṛpottama /
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 41, 3.1 aprāpyaṃ dīrghamāyuśca yaḥ prāpto vikṛtiṃ caret /
MPur, 45, 11.1 atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ /
MPur, 47, 210.3 bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā //
MPur, 48, 41.2 māmevamuktavāṃstasmāttamo dīrghaṃ pravekṣyasi //
MPur, 48, 81.2 tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai //
MPur, 49, 23.3 abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi //
MPur, 57, 1.2 dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt /
MPur, 61, 47.2 utkṣipya lambodaradīrghabāhum ananyacetā yamadiṅmukhaḥ san //
MPur, 68, 26.2 dīrghāyurastu bālo'yaṃ jīvatputrā ca bhāminī /
MPur, 68, 32.2 dīrghāyurastu bālo'yaṃ yāvadvarṣaśataṃ sukhī //
MPur, 68, 38.1 sadānena vidhānena dīrghāyurabhavannaraḥ /
MPur, 87, 7.1 dīrghāyuṣyaṃ samāpnoti putrapautraiśca modate /
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 113, 32.2 dīrghāṇi tasya catvāri madhyamaṃ tadilāvṛtam //
MPur, 122, 26.1 dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca /
MPur, 124, 73.2 tasmāddīrgheṇa kālena bhūmiṃ so'lpāṃ prasarpati //
MPur, 136, 2.1 sa dīrghamuṣṇaṃ niḥśvasya dānavānvīkṣya madhyagān /
MPur, 136, 12.1 dviyojanāyatāṃ dīrghāṃ pūrṇayojanavistṛtām /
MPur, 141, 68.1 dīrghāścaivātiśuṣkāśca śmaśrulāśca vivāsasaḥ /
MPur, 143, 22.1 dīrgheṇa tapasā yuktaistārakādinidarśibhiḥ /
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 150, 90.2 tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā //
MPur, 150, 95.2 niḥśvasandīrghamuṣṇaṃ ca roṣāttāmravilocanaḥ //
MPur, 153, 34.1 kopāsphālitadīrghāgrakarāsphoṭena pātayan /
MPur, 154, 102.1 tapāṃsi dīrghacīrṇāni munīnāṃ bhāvitātmanām /
MPur, 154, 362.2 na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit //
MPur, 154, 370.2 eṣa me vyavasāyaśca dīrgho'tiviparītakaḥ //
MPur, 154, 530.2 yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ //
MPur, 155, 5.1 tapobhirdīrghacaritairyacca prārthitavatyaham /
MPur, 167, 39.2 māṃ brahmāpi hi deveśo dīrghāyuriti bhāṣate //
MPur, 167, 47.1 nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 39.2 veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān //
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Nāradasmṛti
NāSmṛ, 2, 1, 149.1 sudīrgheṇāpi kālena likhitaṃ siddhim āpnuyāt /
NāSmṛ, 2, 1, 153.2 sudīrgheṇāpi kālena sa sākṣī sākṣyam arhati //
NāSmṛ, 2, 12, 36.1 dīrghakutsitarogārtā vyaṅgā saṃsṛṣṭamaithunā /
NāSmṛ, 2, 13, 21.1 dīrghatīvrāmayagrastā jaḍonmattāndhapaṅgavaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 20.1 catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 19.0 tatraiva sudīrghakālam avasthānamadhyayanam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 79.0 tayā dhāraṇayā nirmalīkṛtaṃ cittaṃ rudratattve sthāpitaṃ sudīrghakālaṃ na cyavata ityanenaiva viśeṣeṇa pūrvadhyānāpekṣayedaṃ dhāraṇāsahitaṃ dhyānaṃ paramityuktaṃ śrīmadbhāṣyakṛtā paramayoginā //
Saṃvitsiddhi
SaṃSi, 1, 180.2 hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule //
Suśrutasaṃhitā
Su, Sū., 5, 30.2 etāstvāṃ satataṃ pāntu dīrghamāyuravāpnuhi //
Su, Sū., 5, 33.3 mayaivaṃ kṛtarakṣastvaṃ dīrgham āyur avāpnuhi //
Su, Sū., 7, 13.1 nāḍīyantrāṇi apyanekaprakārāṇi anekaprayojanāni ekatomukhānyubhayatomukhāni ca tāni srotogataśalyoddharaṇārthaṃ rogadarśanārtham ācūṣaṇārthaṃ kriyāsaukaryārthaṃ ceti tāni srotodvārapariṇāhāni yathāyogadīrghāṇi ca /
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 12.1 bāhyāyāmiha dīrghāyāṃ saṃdhirābhyantaro bhavet /
Su, Sū., 16, 12.2 ābhyantarāyāṃ dīrghāyāṃ bāhyasaṃdhirudāhṛtaḥ //
Su, Sū., 19, 37.2 āyuśca dīrghamāpnoti dhanvantarivaco yathā //
Su, Sū., 21, 35.1 ata ūrdhvam eteṣāmavadīrṇānāṃ vraṇabhāvam āpannānāṃ ṣaṣṭhaḥ kriyākālaḥ jvarātisāraprabhṛtīnāṃ ca dīrghakālānubandhaḥ /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 29, 81.2 sa dīrghāyuriti jñeyastasmai karma samācaret //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 5.3 uttarottarasukṣetro yaḥ sa dīrghāyurucyate //
Su, Sū., 35, 6.2 śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ //
Su, Sū., 35, 15.1 dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati /
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 14, 8.2 dīrghā bahvyaśca piḍakā dīryante madhyatastu yāḥ //
Su, Nid., 16, 41.1 śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ /
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Śār., 10, 27.2 dīrghamāyuravāpnotu devāḥ prāśyāmṛtaṃ yathā //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Cik., 1, 32.2 vātapittapraduṣṭeṣu dīrghakālānubandhiṣu //
Su, Cik., 1, 123.1 dīrghakālāturāṇāṃ tu kṛśānāṃ vraṇaśoṣiṇām /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 10.1 dīrghe mahāsrotasi ca jñeyamatyavapīḍavat /
Su, Cik., 37, 80.1 sneho 'lpamātro rūkṣāṇāṃ dīrghakālamanatyayaḥ /
Su, Utt., 3, 14.1 dīrgho 'ṅkuraḥ kharaḥ stabdho dāruṇo vartmasaṃbhavaḥ /
Su, Utt., 40, 112.1 prāyeṇa gudadaurbalyaṃ dīrghakālātisāriṇām /
Su, Utt., 54, 11.1 raktā gaṇḍūpadā dīrghā gudakaṇḍūnipātinaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 3.0 tayor dīrghatvahrasvatvābhāva ityatideśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 102.2 sarvakalyāṇasaṃyukto dīrghakālaṃ ca jīvati //
ViPur, 1, 13, 17.1 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
ViPur, 1, 18, 42.2 dīrghāyur apratihato balavīryasamanvitaḥ /
ViPur, 2, 8, 36.1 tasmāddīrgheṇa kālena bhūmim alpāṃ tu gacchati /
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 8, 45.2 tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā //
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 3, 10, 11.1 nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam /
ViPur, 3, 10, 22.1 na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam /
ViPur, 3, 17, 32.1 śuklādidīrghādighanādihīnamagocare yacca viśeṣaṇānām /
ViPur, 4, 1, 40.3 dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ //
ViPur, 5, 19, 27.2 yuṣmatsaṃtatijātānāṃ dīrghamāyurbhaviṣyati //
ViPur, 5, 30, 8.1 sitadīrghādiniḥśeṣakalpanāparivarjita /
ViPur, 6, 4, 44.1 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate /
ViPur, 6, 5, 35.2 saṃsmaran yauvane dīrghaṃ niḥśvasity atitāpitaḥ //
Viṣṇusmṛti
ViSmṛ, 45, 31.1 parapīḍākaro dīrgharogī //
ViSmṛ, 69, 17.2 nopeyād gurviṇīṃ nārīṃ dīrgham āyur jijīviṣuḥ //
ViSmṛ, 71, 76.1 nātmānam avajānīyād dīrgham āyur jijīviṣuḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
YSBhā zu YS, 2, 50.1, 8.1 sa khalv ayam evam abhyasto dīrghasūkṣmaḥ //
YSBhā zu YS, 2, 51.1, 3.1 ubhayathā dīrghasūkṣmaḥ //
YSBhā zu YS, 2, 51.1, 5.1 tṛtīyas tu viṣayānālocito gatyabhāvaḥ sakṛdārabdha eva deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 245.1 dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā /
Śikṣāsamuccaya
ŚiSam, 1, 58.4 sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 7.1 prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 7.2 ripubalarudhiraudais tarpayitvā tu bhūmiṃ prathitavipulakīrtidīrghakālaṃ bhunakti //
Ṭikanikayātrā, 9, 9.1 skhalitagatir akasmāt trastakarṇo 'tidīnaḥ śvasati mṛdu sudīrghaṃ nyastahastaḥ pṛthivyām /
Abhidhānacintāmaṇi
AbhCint, 2, 94.1 dīrgharjvairāvataṃ vajraṃ tvaśanirhrādinī svaruḥ /
Acintyastava
Acintyastava, 1, 12.2 yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā //
Acintyastava, 1, 13.1 astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 1.2 iti bruvāṇaṃ saṃstūya munīnāṃ dīrghasattriṇām /
BhāgPur, 1, 12, 9.1 śrīmaddīrghacaturbāhuṃ taptakāñcanakuṇḍalam /
BhāgPur, 1, 19, 2.1 dhruvaṃ tato me kṛtadevahelanād duratyayaṃ vyasanaṃ nātidīrghāt /
BhāgPur, 2, 8, 4.2 kālena nātidīrgheṇa bhagavān viśate hṛdi //
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 30, 20.2 nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā //
BhāgPur, 3, 31, 9.3 smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate //
BhāgPur, 4, 8, 17.1 dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā /
BhāgPur, 4, 8, 64.2 rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā /
BhāgPur, 4, 9, 43.1 parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭhamanāḥ śvasan /
BhāgPur, 4, 17, 12.3 dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata //
BhāgPur, 4, 20, 4.2 śrama eva paraṃ jāto dīrghayā vṛddhasevayā //
BhāgPur, 4, 24, 6.2 manyamāno dīrghasattravyājena visasarja ha //
BhāgPur, 8, 8, 33.1 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ /
BhāgPur, 11, 14, 38.1 samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam /
Bhāratamañjarī
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 1, 155.2 lilihurdīrghajihvāgrā yena prāpurdvijihvatām //
BhāMañj, 1, 747.2 vakrānuvakrasopānasuraṅgādīrghanirgamam //
BhāMañj, 5, 8.2 taddīrghasaṃbhṛtasyāntarmanyuvegasya jṛmbhitam //
BhāMañj, 5, 169.2 na teṣāṃ rajjudīrgheyaṃ prasaktānuprasaktikā //
BhāMañj, 5, 551.2 mā vilambasva samare dīrghadīrghaparāśrayaḥ //
BhāMañj, 5, 551.2 mā vilambasva samare dīrghadīrghaparāśrayaḥ //
BhāMañj, 7, 325.2 javadīrghaiḥ prabhājālaiścakruḥ pallavitā diśaḥ //
BhāMañj, 8, 34.2 yadahaṃ dīrghasaṃghābhyāṃ sārathye gaditastvayā //
BhāMañj, 11, 9.2 uvāca niḥśvasandīrghaṃ dahyamāna iva krudhā //
BhāMañj, 13, 443.2 kṣutkṣāmairbhakṣitā grīvā dīrghā sā maṇḍalīkṛtā //
BhāMañj, 13, 579.1 dīrgham āśāmiṣaṃ dātuṃ cintayejjñānasaṃgraham /
BhāMañj, 13, 584.2 gṛdhravad dīrghadarśī syādbakavatkapaṭavrataḥ //
BhāMañj, 13, 767.1 dṛśyante dīrgharogārtā duḥkhādduḥkhataraṃ śritāḥ /
BhāMañj, 13, 770.2 antrasnāyumayī tantrī kṛṣṭevāyāti dīrghatām //
BhāMañj, 13, 1115.2 na gacchasi tamo dīrghaṃ sūcyabhedyamabāndhavaḥ //
Garuḍapurāṇa
GarPur, 1, 22, 2.1 pañca vaktrāṇi hrasvāni dīrghāṇyaṅgāni bindunā /
GarPur, 1, 45, 16.1 sa dīrghaḥ saśiraśchidro yo vartulaḥ /
GarPur, 1, 45, 22.2 sadīrgharekhaḥ suṣira ekacakrāmbujaḥ pṛthuḥ //
GarPur, 1, 45, 24.2 matsyo dīrgho 'mbujākāro dvārarekhaśca pātu vaḥ //
GarPur, 1, 46, 31.2 dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca //
GarPur, 1, 48, 88.1 dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset /
GarPur, 1, 51, 23.1 bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
GarPur, 1, 51, 28.1 dadāno rogarahitaḥ sukhī dīrghāyureva ca /
GarPur, 1, 65, 13.1 kośagūḍhe dīrghairbhugnaiśca dhanavarjitaḥ /
GarPur, 1, 65, 21.1 daridraḥ kṣāragandhe ca dīrghāyuḥ śīghramaithunī /
GarPur, 1, 65, 31.1 nirdhanā viṣamair dīrghaiḥ pītopacitakair nṛpāḥ /
GarPur, 1, 65, 46.1 aṅguṣṭhamūlajaiḥ putrī syāddīrghāṅguliparvakaḥ /
GarPur, 1, 65, 46.2 dīrghāyuḥ subhagaścaiva nirdhano viralāṅguliḥ //
GarPur, 1, 65, 56.1 ślakṣṇā dīrghā ca vijñeyā tālū śvete dhanakṣaye /
GarPur, 1, 65, 64.2 dīrghanāse ca saubhāgyaṃ cauraścākuñcitendriyaḥ //
GarPur, 1, 65, 72.1 ghanadīrghāsu saktabhrūr bālendūnnatasubhruvaḥ /
GarPur, 1, 65, 86.2 vipulastriṣu gambhīro dīrghaḥ sūkṣmaśca pañcasu //
GarPur, 1, 65, 91.1 dīrghāḥ stanāntaraṃ bāhudantalocananāsikāḥ /
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
GarPur, 1, 65, 114.2 grīvayā hrasvayā niḥsvā dīrghayā ca kulakṣayaḥ //
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 114, 29.2 rajasvalāvaktranirīkṣaṇaṃ ca sudīrghamāyur nanukarṣayecca //
GarPur, 1, 114, 71.1 akṛjajñam anāryaṃ ca dīrgharoṣam anārjavam /
GarPur, 1, 133, 6.2 dīrghākārādimātrābhirnava devyo namo'ntikāḥ //
GarPur, 1, 147, 50.1 śuddhyāśuddhyā jvaraḥ kālaṃ dīrghamapyatra vartate /
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 154, 20.1 śoṣamohajvarādyanyadīrgharogopasargataḥ /
GarPur, 1, 163, 15.1 dūṣayitvā tu dīrghānuvṛttasthūlakharātmikām /
GarPur, 1, 164, 23.2 dīrghapratānadūrvāvadatasīkusumacchavi //
GarPur, 1, 165, 6.1 rūḍhadhānyāṅkurākārāstanudīrghāstathāṇavaḥ /
Gītagovinda
GītGov, 5, 30.2 kokānām karuṇasvanena sadṛśī dīrghā madabhyarthanā tat mugdhe viphalam vilambanam asau ramyaḥ abhisārakṣaṇaḥ //
Hitopadeśa
Hitop, 1, 22.6 sucintya coktaṃ suvicārya yat kṛtaṃ sudīrghakāle'pi na yāti vikriyām //
Hitop, 1, 79.1 tataḥ kāko dīrghaṃ niḥśvasya uvācāre vañcaka kiṃ tvayā pāpakarmaṇā kṛtam /
Hitop, 2, 156.1 ity uktvā dīrghaḥ niḥśvasyopaviṣṭaḥ /
Hitop, 3, 93.2 sukhasādhyaṃ dviṣāṃ sainyaṃ dīrghaprayāṇapīḍitam //
Hitop, 3, 110.3 dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam /
Hitop, 4, 36.8 bālo vṛddho dīrgharogī tathājñātibahiṣkṛtaḥ /
Hitop, 4, 42.1 utsāhaśaktihīnatvād vṛddho dīrghāmayas tathā /
Kathāsaritsāgara
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 40.1 sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam /
KSS, 2, 2, 166.1 dīrghādhvamalinastasminnagare bahireva saḥ /
KSS, 2, 2, 200.1 itthaṃ narapate dīrghaviyogavyasanārṇavam /
KSS, 3, 3, 28.2 muktā virahadīrghāsu cakravākīva rātriṣu //
KSS, 3, 4, 286.2 datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ //
KSS, 3, 6, 61.1 ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
KSS, 3, 6, 108.2 sthūlagaṇḍīṃ karālauṣṭhīṃ danturāṃ dīrghakaṃdharām //
KSS, 4, 2, 63.1 viloladīrghayā ghoraṃ raktāṃśukapatākayā /
KSS, 5, 3, 52.1 tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
KSS, 6, 1, 159.2 nūnaṃ cārāvimau dīrgharahasyālāpasevinau //
Kālikāpurāṇa
KālPur, 56, 58.2 dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate //
Madanapālanighaṇṭu
MPālNigh, 2, 28.1 jīrakaṃ dīrghakaṃ śuklam ajājī kaṇajīrakam /
Maṇimāhātmya
MaṇiMāh, 1, 3.2 kavitvaṃ dīrghajīvitvaṃ kurute 'tra yathā prabho //
MaṇiMāh, 1, 29.1 kavitvaṃ dīrghajīvitvaṃ kurute nātra saṃśayaḥ /
Mātṛkābhedatantra
MBhT, 9, 21.2 gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam //
MBhT, 12, 43.2 hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ //
MBhT, 12, 45.2 hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ //
MBhT, 12, 55.2 dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ //
MBhT, 12, 70.1 evaṃ kṛte labhec chāntiṃ dīrghāyur nātra saṃśayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.2 api sarvasiddhivācaḥ kṣīyeran dīrghakālam udgīrṇāḥ /
Narmamālā
KṣNarm, 1, 9.2 duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ //
KṣNarm, 1, 86.1 sa prāpya pradadau dīrghāṃ śaratṣaṇmāsakalpanām /
KṣNarm, 2, 106.1 khalvāṭo viralaśmaśrurdīrghavākpraskhalankvacit /
KṣNarm, 3, 34.1 turagādyācitānītastabdhadīrghadhvajo naraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 123.2 maṅgalyaṃ dīrghavarṇāntam āśīrvādābhidhānavat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.2 dīrghā sthūlā guṇairduṣṭā karmasiddhivināśikā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Rasahṛdayatantra
RHT, 5, 39.1 kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām /
RHT, 16, 6.1 paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām /
RHT, 16, 11.1 kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /
RHT, 16, 13.1 kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /
Rasamañjarī
RMañj, 3, 18.2 trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //
RMañj, 3, 89.1 pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /
RMañj, 5, 23.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //
RMañj, 9, 12.2 sthūlaṃ dṛḍhaṃ ca dīrghaṃ ca puṃso liṅgaṃ prajāyate //
Rasaprakāśasudhākara
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 7, 11.1 snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /
RPSudh, 10, 21.2 dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //
RPSudh, 10, 26.1 atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā /
RPSudh, 10, 27.1 ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /
Rasaratnasamuccaya
RRS, 3, 26.1 chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam /
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 137.1 pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /
RRS, 4, 76.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
RRS, 9, 27.2 caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //
RRS, 9, 47.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RRS, 9, 78.1 caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā /
RRS, 9, 78.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā /
RRS, 11, 92.1 hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /
RRS, 22, 14.2 bhavetputraśca dīrghāyuḥ paṇḍito bhāgyamaṇḍitaḥ //
Rasaratnākara
RRĀ, R.kh., 5, 20.2 trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //
RRĀ, Ras.kh., 7, 59.1 atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ /
RRĀ, Ras.kh., 7, 60.2 liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate //
RRĀ, V.kh., 1, 25.2 tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam //
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 9, 53.1 dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /
Rasendracintāmaṇi
RCint, 7, 4.2 saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam //
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
RCint, 7, 53.0 trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //
RCint, 7, 114.1 pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /
RCint, 8, 196.2 vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //
RCint, 8, 230.2 tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //
RCint, 8, 247.2 varjyaṃ śākāmlamādau dinakatipayacit svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //
RCint, 8, 276.2 śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //
Rasendracūḍāmaṇi
RCūM, 5, 24.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RCūM, 11, 13.2 chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam //
RCūM, 11, 15.2 gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RCūM, 11, 98.1 pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 16, 41.2 vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //
Rasendrasārasaṃgraha
RSS, 1, 220.1 pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /
RSS, 1, 267.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ smṛtam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
Rasārṇava
RArṇ, 4, 16.2 caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //
RArṇ, 4, 58.2 bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā //
RArṇ, 6, 70.2 trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //
RArṇ, 17, 3.3 dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //
RArṇ, 18, 54.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
Rājanighaṇṭu
RājNigh, 2, 31.2 snigdhadīrghatanutāmanoramās tāḥ striyaḥ khalu matā vipaścitām //
RājNigh, 2, 32.1 yatra puṣpapravālādi nātidīrghaṃ na cālpakam /
RājNigh, Śālm., 140.1 dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā /
RājNigh, Kar., 86.1 sā dīrghavarttulapuṣpaviśeṣād anekanirdeśā /
RājNigh, Āmr, 254.1 hvesaṇīyā kaṭus tīkṣṇā hṛdyā dīrghadalā ca sā /
RājNigh, Māṃsādivarga, 70.1 nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ /
RājNigh, Māṃsādivarga, 71.1 pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ /
RājNigh, Māṃsādivarga, 72.1 śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti /
RājNigh, Māṃsādivarga, 73.1 yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ /
RājNigh, Māṃsādivarga, 74.1 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 3.0 lambā tumbī dīrghatiktālābusaṃjñā //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
Skandapurāṇa
SkPur, 20, 49.3 kimarthaṃ mama putrasya dīrghamāyur ubhāv api /
Smaradīpikā
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Smaradīpikā, 1, 23.1 vyasanakṛpaṇabuddhiḥ strīvaśaḥ strīvilāso bahuguṇabahutejāḥ dīrghanetro 'bhimānī //
Smaradīpikā, 1, 25.1 hayo yathā udarakaṭikṛśāsyo dīrghakaṇṭhādharoṣṭhaḥ /
Smaradīpikā, 1, 25.2 daśanavadananetraṃ tasya dīrgho 'pi nābhiḥ //
Smaradīpikā, 1, 30.1 padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī //
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Smaradīpikā, 1, 38.1 dīrghākṛtidīrghasuvarṇanetrā dīrghādharā dīrghanitambabimbā /
Smaradīpikā, 1, 39.1 śobhanā komalā coṣṇā dīrghā dīrghaśiroruhā /
Smaradīpikā, 1, 39.1 śobhanā komalā coṣṇā dīrghā dīrghaśiroruhā /
Smaradīpikā, 1, 48.1 padminī padmanidrā ca dīrghanidrā ca citriṇī /
Smaradīpikā, 1, 55.4 sthūlaṃ musalam ity āhur dīrghaṃ tad raṅgavīrakam //
Smaradīpikā, 1, 56.1 nātihrasvaṃ nātidīrghaṃ sthūlaṃ sthūlāntikaṃ varam /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 10.0 athānantaraṃ prāṃśavo dīrghāstathaiva yathā bhagavānnārāyaṇaḥ prathamaṃ vikramakāle vāmanatvaṃ kṛtvā prāṃśurdīrghaḥ saṃjātaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 13.2 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 14.0 dīrghaṃ ca tadduḥkhaṃ ca tasya prabhava utpattisthānaṃ sa cāsau bhavaśca saṃsārastasmād bhayaṃ tad evodanvān samudras tasmād uttāras tatra nāvo yānapātrāṇi //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 23.0 dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvaśca dattāḥ satyaḥ sadyaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrāloka
TĀ, 3, 132.1 kṣobhānandavaśāddīrghaviśrāntyā soma ucyate /
TĀ, 3, 186.1 ato 'tra dīrghatritayaṃ sphuṭaṃ cāndramasaṃ vapuḥ /
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 6, 226.1 mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu ᄆ /
TĀ, 6, 234.1 dīrghaṃ plutaṃ kramāddvitriguṇamardhaṃ tato 'pi hal /
TĀ, 7, 29.2 na cāsau vastuto dīrghā kālabhedavyapohanāt //
TĀ, 8, 100.1 maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ /
TĀ, 8, 314.1 api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 16.2 śakāraṃ bindusaṃyuktaṃ dīrghamuktaṃ ṣaḍaṅgakam //
ToḍalT, Navamaḥ paṭalaḥ, 6.2 brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 24.1 jitvā mṛtyuṃ jarāṃ rogaṃ dīrghakālaṃ sa jīvati /
Ānandakanda
ĀK, 1, 2, 11.1 dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
ĀK, 1, 6, 82.1 nirmāṃsaścaiva dīrghaśca bhagaḥ śuṣkaśirāstathā /
ĀK, 1, 7, 11.1 dīrghāstryasrāśca tanavo niboddhavyā napuṃsakāḥ /
ĀK, 1, 12, 56.2 tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum //
ĀK, 1, 15, 45.1 atisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham /
ĀK, 1, 17, 20.1 prasṛtaṃ ca pibedaṣṭapalaṃ dīrghāyuṣāya ca /
ĀK, 1, 23, 175.1 ṣoḍaśāṅguladīrghā ca jambīraphalavistṛtā /
ĀK, 1, 26, 4.1 caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā /
ĀK, 1, 26, 4.2 viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā //
ĀK, 1, 26, 24.1 kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /
ĀK, 1, 26, 92.1 aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam /
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 141.2 vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //
ĀK, 2, 1, 305.2 pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā //
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Āryāsaptaśatī
Āsapt, 1, 33.1 atidīrghajīvidoṣād vyāsena yaśo 'pahāritaṃ hanta /
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Āsapt, 2, 158.2 prāleyāniladīrghaḥ kathayati kāñcīninādo 'yam //
Āsapt, 2, 291.1 dīrghagavākṣamukhāntarnipātinas taraṇiraśmayaḥ śoṇāḥ /
Āsapt, 2, 352.2 svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga //
Āsapt, 2, 405.1 bhavati nidāghe dīrghe yatheha yamuneva yāminī tanvī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 26.0 dīrghaṃjīvitīyam ityatra dīrghaṃjīvitaśabdo 'sminn astīti matvarthe adhyāyānuvākayor luk ca iti chapratyayaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 27.0 yadi vā dīrghaṃjīvitaśabdam adhikṛtya kṛto grantho 'dhyāyarūpastantrarūpo vā ityasyāṃ vivakṣāyām adhikṛtya kṛte granthe ityadhikārāt śiśukrandayamasabha ityādinā chaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 30.0 dīrghaṃjīvitaśabdo 'sminn asti iti dīrghaṃjīvitaśabdam adhikṛtya kṛto vā ityanayā vyutpattyā dīrghaṃjīvitīyaśabdas tantre 'dhyāye ca pravartanīyaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 52.0 atha ataḥ dīrghaṃ jīvitīyam adhyāyaṃ vi ā khyāsyāma ityaṣṭapadatvam //
ĀVDīp zu Ca, Sū., 1, 26.2, 12.0 amitamiti amitamivāmitam atidīrghatvāt //
ĀVDīp zu Ca, Sū., 1, 29.2, 1.0 dīrghamāyuścikīrṣanta iti prāṇinām ātmanaś ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 4.0 viparītasya dīrghatvenāniyatasya tathā rogayuktatve nāsukhasya //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 5.1, 3.0 sānubādhanaṃ ca dīrghakālāvasthāyikuṣṭhādivikārakāri //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 1, 8.2, 1.0 rasāyanakāryam āha dīrgham ityādi //
ĀVDīp zu Ca, Cik., 1, 12.2, 10.0 ānantyamivānantyaṃ dīrghasaṃtānatām ityarthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 3.0 sthitā iti dīrghakālajīvinaḥ //
Śukasaptati
Śusa, 23, 11.3 yatra sūraḥ kharo ghasro yatra dīrgho 'tiduḥsahaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 8.2 trikoṇadehadīrghaṃ ca tannapuṃsakameva ca //
Bhāvaprakāśa
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 6, 8, 174.1 trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
Caurapañcaśikā
CauP, 1, 6.1 adyāpi tāṃ yadi punaḥ śravaṇāyatākṣīṃ paśyāmi dīrghavirahajvaritāṅgayaṣṭim /
Dhanurveda
DhanV, 1, 76.1 dīrghā tu tarjanī yatra hyāśritāṅguṣṭhamūlakam /
Gheraṇḍasaṃhitā
GherS, 1, 33.2 evaṃ kṛte tu nitye ca lambikā dīrghatāṃ gatā //
GherS, 3, 26.1 evaṃ nityaṃ samabhyāsāllambikā dīrghatāṃ vrajet /
GherS, 3, 53.1 vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 79.1 dīrghāyuṣo bhavanty addhā gokarṇe tadvane nṛpa /
GokPurS, 10, 16.1 tanmūrtiṃ pūjayed rājan dīrghāyuṣmān bhavet dhruvam /
Haribhaktivilāsa
HBhVil, 2, 29.2 labdho 'tra mantro dīrghāyuḥsampatsantativardhanaḥ //
HBhVil, 2, 134.1 dīrghamantraṃ ca śiṣyasya yāvad āgrahaṇaṃ paṭhet /
HBhVil, 4, 209.1 vartulaṃ tiryag acchidraṃ hrasvaṃ dīrghaṃ tataṃ tanum /
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
HBhVil, 5, 316.2 śuṣiraṃ chidrabahulaṃ dīrghākāraṃ tu tad bhavet //
HBhVil, 5, 319.1 dīrgharekhāsamopetaṃ dakṣiṇe śuṣiraṃ pṛthu /
HBhVil, 5, 326.2 yasya dīrghaṃ mukhaṃ pūrvakathitair lakṣaṇair yutam /
HBhVil, 5, 329.2 dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā /
HBhVil, 5, 330.2 matsyarūpaṃ tu deveśaṃ dīrghākāraṃ tu yad bhavet /
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 66.2 tadānalaśikhā dīrghā jāyate vāyunāhatā //
Kokilasaṃdeśa
KokSam, 1, 4.1 tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
KokSam, 2, 5.2 ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante //
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 11.3 aṣṭāṅgulāvaṭī kāryā dīrghā vā vartulā tathā //
MuA zu RHT, 3, 11.2, 12.1 dvādaśāṅguladīrgheṇa mardakaś caturaṅgulaḥ /
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 16, 8.2, 3.0 sampūrṇadīrghamūṣāyāṃ gostanākārāyāṃ taptataile koṣṇasāraṇataile sūtaṃ kṣipet //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
MuA zu RHT, 19, 66.2, 12.0 hemnā vā rajatena vāpi sahito dhmāto vrajatyekatāmakṣīṇo niviḍo guḍaśca guṭikāḥ karoti dīrghojjvalāḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 29.2 capalā rasaje dīrghā pitte vegavatī tathā //
Nāḍīparīkṣā, 1, 37.1 dīrghā kṛśā vātagatir viṣamā vepate dharā /
Nāḍīparīkṣā, 1, 52.1 madhye kare vahennāḍī yadi dīrghā punardrutā /
Nāḍīparīkṣā, 1, 53.2 drutā ca saralā dīrghā śīghrā pittajvare bhavet //
Nāḍīparīkṣā, 1, 54.2 mṛṇālasaralā dīrghā nāḍī pittajvare vahet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 40.1 kūpakhāte taṭākhāte dīrghakhāte tathaiva ca /
Rasakāmadhenu
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
RKDh, 1, 1, 98.1 caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /
RKDh, 1, 1, 100.3 caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /
RKDh, 1, 1, 131.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RKDh, 1, 1, 134.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RKDh, 1, 1, 190.1 dīrghamūṣā prakartavyā sāraṇe sattvapātane /
RKDh, 1, 2, 12.1 kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā /
RKDh, 1, 2, 67.2 dīrghaḥ saṃdaṃśakasacaiva hastamātro 'tisundaraḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 78.3, 3.0 dīrghaḥ āyāmena unnataḥ iti dīrghotsedhayor bhedaḥ //
RRSBoṬ zu RRS, 9, 78.3, 3.0 dīrghaḥ āyāmena unnataḥ iti dīrghotsedhayor bhedaḥ //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 62.2, 1.0 vahnimitrāḥ mūṣāḥ dīrghakālaṃ vahninā sahāvasthānāt asyā vahnimitratvaṃ jñātavyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā yā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 7, 10.3, 1.0 iyaṃ catuṣkoṇā dīrghacālanī //
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 9, 30.2, 4.0 caturaṅguladīrghādilakṣaṇāṃ mūṣāṃ vidhāya tanmukhaṃ vartulaṃ kārayet //
RRSṬīkā zu RRS, 9, 78.3, 2.0 yā nīlā śyāmavarṇā vā snigdhādiguṇaviśiṣṭā ṣoḍaśāṅgulakocchrāyā tathā navāṅgulakavistārā caturviṃśāṅgulair ā samantāddīrghā ca syāt //
RRSṬīkā zu RRS, 9, 78.3, 4.0 gharṣaṇī tu dvādaśāṅguladīrghā syāt //
RRSṬīkā zu RRS, 9, 78.3, 6.0 athavā khalvaśilā viṃśatyaṅguladīrghā //
RRSṬīkā zu RRS, 10, 24.2, 3.0 dvādaśāṅgulaṃ dīrgham ūrdhvam uttānamūṣāyā ūrdhvatanamukhabhāgo dhattūrapuṣpavat krameṇa vistīrṇastadvadeva ca saṃśleṣeṇa tricatuṣkoṇayuto dhmānāvasare pihite'pi mukhe sati tatkoṇamārgeṇāntaḥsthadhūmasya bahirnirgamanārthaṃ koṇaghaṭanenaiva tanmukhaṃ sacchidraṃ bhavati //
RRSṬīkā zu RRS, 10, 38.2, 8.0 yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
Rasasaṃketakalikā
RSK, 1, 24.2 tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet //
Rasataraṅgiṇī
RTar, 4, 13.1 natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet /
RTar, 4, 39.1 caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam /
RTar, 4, 59.2 viṃśatyaṃguladīrghaśca lohadaṇḍaḥ suśobhanaḥ //
RTar, 4, 61.1 laghūni cātha dīrghāṇi yuktyā yantrāṇi kārayet /
Rasārṇavakalpa
RAK, 1, 423.0 mārkaṇḍaṃ iva dīrghāyuḥ satyaṃ saubhāgyavān bhavet //
RAK, 1, 462.1 vandhyāyā jāyate putraṃ dīrghāyuḥpriyadarśanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 147.1 tena ca samayena ayaṃ loko dīrghāyur abhūt //
SDhPS, 17, 45.1 na dīrghamukho bhavati na vaṅkamukho bhavati na kṛṣṇamukho bhavati nāpriyadarśanamukhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 44.2 bhagavansarvalokānāṃ dīrghāyustvaṃ mato mama //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.3 na cāpīhāsti bhagavandīrghāyuriha kaścana //
SkPur (Rkh), Revākhaṇḍa, 10, 24.2 dīrghāyurasi viprendra na mṛtastvaṃ yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 33, 10.1 kālenātisudīrgheṇa yauvanasthā varāṅganā /
SkPur (Rkh), Revākhaṇḍa, 38, 2.3 guhāyām anayatkālaṃ sudīrghaṃ dvijasattama //
SkPur (Rkh), Revākhaṇḍa, 56, 118.3 bhūmidaḥ svargamāpnoti dīrgham āyur hiraṇyadaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 20.1 dīrghajihvā karālāsyā tīkṣṇadaṃṣṭrā durāsadā /
SkPur (Rkh), Revākhaṇḍa, 62, 17.2 vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet //
SkPur (Rkh), Revākhaṇḍa, 72, 59.2 dīrghāyuṣo jīvaputrā dhanavantaḥ suśobhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 35.2 tasya rājñaḥ sadā saukhyaṃ narā dīrghāyuṣaḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 85, 80.2 dīrghāyurjāyate putro bhāryā ca vaśavartinī //
SkPur (Rkh), Revākhaṇḍa, 167, 28.2 putramāpnoti rājendra dīrghāyuṣamakalmaṣam //
SkPur (Rkh), Revākhaṇḍa, 180, 4.2 yathā me jāyate śraddhā dīrghāyustvaṃ tathā vada //
Sātvatatantra
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 24.4 aṇu mahad dīrghaṃ hrasvaṃ ceti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 18.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastāddīrgham upariṣṭāddhrasvam //