Occurrences

Carakasaṃhitā
Amarakośa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājamārtaṇḍa
Āyurvedadīpikā
Dhanurveda

Carakasaṃhitā
Ca, Vim., 8, 116.1 saṃhananataśceti saṃhananaṃ saṃhatiḥ saṃyojanamityeko 'rthaḥ /
Amarakośa
AKośa, 1, 106.2 prāleyaṃ mihikā cātha himānī himasaṃhatiḥ //
AKośa, 2, 216.2 tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ //
AKośa, 2, 216.2 tṛṇānāṃ saṃhatistṛṇyā naḍyā tu naḍasaṃhatiḥ //
AKośa, 2, 261.2 striyāṃ tu saṃhatirvṛndaṃ nikurambaṃ kadambakam //
AKośa, 2, 533.2 padgaśca padikaścātha pādātaṃ pattisaṃhatiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 18, 237.1 tasmiṃś ca kṣīṇa evānyā gantrī te dravyasaṃhatiḥ /
BKŚS, 18, 604.2 kena bhāgīrathī dṛṣṭā vicchinnajalasaṃhatiḥ //
Kirātārjunīya
Kir, 8, 27.1 atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ /
Kir, 8, 31.2 vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ //
Kir, 12, 10.2 tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ //
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kir, 14, 27.2 yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ //
Kir, 14, 34.2 gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ //
Kir, 15, 43.2 haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ //
Kāvyālaṃkāra
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
KāvyAl, 6, 49.1 ktinnantaṃ ca prayuñjīta saṃgatiḥ saṃhatiryathā /
Matsyapurāṇa
MPur, 158, 14.2 vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 9.2 nāḍyo nadanadīnāṃ ca gotrāṇām asthisaṃhatiḥ //
Hitopadeśa
Hitop, 1, 35.3 alpānām api vastūnāṃ saṃhatiḥ kāryasādhikā /
Hitop, 1, 36.1 saṃhatiḥ śreyasī puṃsāṃ svakulair alpakair api /
Kathāsaritsāgara
KSS, 4, 2, 30.2 adaridrā bhavatyeṣā sarvārthijanasaṃhatiḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 74.2, 7.0 matsyaṇḍikā khaṇḍasaṃhatiḥ //
Dhanurveda
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /