Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Yogasūtra
Amarakośa
Harivaṃśa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāratamañjarī
Nibandhasaṃgraha
Rājamārtaṇḍa
Rājanighaṇṭu

Carakasaṃhitā
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 116.1 saṃhananataśceti saṃhananaṃ saṃhatiḥ saṃyojanamityeko 'rthaḥ /
Ca, Vim., 8, 116.1 saṃhananataśceti saṃhananaṃ saṃhatiḥ saṃyojanamityeko 'rthaḥ /
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 62, 11.1 sa cādbhutamahāvīryo vajrasaṃhanano yuvā /
MBh, 1, 68, 4.1 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā /
MBh, 1, 115, 25.4 divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ //
MBh, 1, 119, 41.2 bhīmasaṃhanano bhīmastad apyajarayat tataḥ /
MBh, 1, 126, 5.1 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā /
MBh, 1, 178, 15.7 tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum //
MBh, 1, 184, 6.2 śyāmo yuvā saṃhananopapanna eṣo hi vīro bahubhuk sadaiva //
MBh, 1, 213, 68.1 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam /
MBh, 3, 11, 21.2 sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ //
MBh, 3, 134, 4.1 yo vai darpāt saṃhananopapannaḥ sudurbalaḥ parvatam āvihanti /
MBh, 3, 146, 30.2 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā //
MBh, 3, 181, 39.1 sarve bhavantas tvativīryasattvā divyaujasaḥ saṃhananopapannāḥ /
MBh, 3, 260, 12.2 vajrasaṃhananāḥ sarve sarve caughabalās tathā //
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 7, 16.1 matsaṃhananatulyānāṃ gopānām arbudaṃ mahat /
MBh, 5, 149, 21.2 siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ //
MBh, 5, 166, 21.1 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ /
MBh, 7, 2, 28.1 citrāṇi cāpāni ca vegavanti jyāścottamāḥ saṃhananopapannāḥ /
MBh, 7, 5, 13.1 kulasaṃhananajñānair balavikramabuddhibhiḥ /
MBh, 7, 131, 17.3 syālastava mahābāhur vajrasaṃhanano yuvā //
MBh, 8, 5, 11.2 śatror api mahendrasya vajrasaṃhanano yuvā //
MBh, 8, 15, 13.2 vajrasaṃhananaprakhya pradhānabalapauruṣa //
MBh, 8, 23, 26.2 paśya hīmau mama bhujau vajrasaṃhananopamau //
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 10, 1, 8.1 avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā /
MBh, 10, 18, 7.2 yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan //
MBh, 12, 65, 4.1 bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananād vadanti /
MBh, 12, 84, 47.2 mantrasaṃhanano rājā mantrāṅgānītaro janaḥ //
MBh, 12, 220, 57.2 sarve saṃhananopetāḥ sarve parighabāhavaḥ //
MBh, 14, 71, 16.1 tasmin hyastrāṇi divyāni divyaṃ saṃhananaṃ tathā /
Rāmāyaṇa
Rām, Bā, 16, 4.1 asaṃhāryān upāyajñān divyasaṃhananānvitān /
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Su, 1, 175.1 sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ /
Rām, Yu, 21, 30.1 putro daśarathasyaiṣa siṃhasaṃhanano yuvā /
Rām, Yu, 24, 9.2 dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ //
Yogasūtra
YS, 3, 46.1 rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat //
Amarakośa
AKośa, 2, 335.2 gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ //
Harivaṃśa
HV, 9, 5.2 divyasaṃhananā caiva iḍā jajña iti śrutiḥ //
Laṅkāvatārasūtra
LAS, 2, 58.2 kailāsaścakravālaśca vajrasaṃhananā katham //
LAS, 2, 82.1 vajrasaṃhananāḥ kena hyacalā brūhi me katham /
Matsyapurāṇa
MPur, 135, 56.1 sa vajranihato daityo vajrasaṃhananopamaḥ /
Suśrutasaṃhitā
Su, Nid., 11, 6.1 śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 46.1, 1.1 darśanīyaḥ kāntimān atiśayabalo vajrasaṃhananaśceti //
Bhāratamañjarī
BhāMañj, 1, 555.2 vajrasaṃhananairgātrairvidadhe dalaśaḥ śilām //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 7.0 raktajānabhidhātumāha punasta dhāraṇasaṃhananapariṇāmavyūhāvakāśadānaiḥ paṭṭakauśeye garbhavyākaraṇe //
Rājamārtaṇḍa
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 30.1 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /