Occurrences

Baudhāyanadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 15.1 anaśnan saṃhitāsahasram adhīyīta /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 12.2 anaśnan saṃhitāsahasreṇa vā pṛṣṭhopatāpaśatasahasreṇa vā //
Vasiṣṭhadharmasūtra
VasDhS, 4, 34.1 dvādaśa māsān dvādaśārdhamāsān vānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
VasDhS, 20, 46.1 udīcīṃ diśaṃ gatvānaśnan saṃhitādhyayanam adhīyānaḥ pūto bhavatīti vijñāyate //
Mahābhārata
MBh, 1, 1, 52.1 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ /
MBh, 1, 155, 18.1 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ /
MBh, 7, 164, 38.1 tasya saṃdadhataśceṣūn saṃhiteṣuṃ ca kārmukam /
MBh, 12, 189, 15.1 dhyānam utpādayatyatra saṃhitābalasaṃśrayāt /
MBh, 12, 192, 118.1 prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam /
MBh, 12, 351, 3.1 ṛcaścānena vipreṇa saṃhitāntarabhiṣṭutāḥ /
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
Manusmṛti
ManuS, 11, 201.1 ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā /
Kirātārjunīya
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Kūrmapurāṇa
KūPur, 2, 33, 59.1 ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca /
Liṅgapurāṇa
LiPur, 1, 64, 117.2 purāṇasaṃhitākartā bhavānvatsa bhaviṣyati //
LiPur, 2, 21, 75.1 saṃhitāmantritenaiva rudrādhyāyastutena ca /
LiPur, 2, 22, 37.1 saṃhitāmantritaṃ kṛtvā sampūjya prathamena ca /
LiPur, 2, 25, 88.1 punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namo'ntenābhimantrayet //
Viṣṇupurāṇa
ViPur, 1, 1, 26.1 purāṇasaṃhitākartā bhavān vatsa bhaviṣyati /
ViPur, 3, 4, 23.1 saṃhitātritayaṃ cakre śākapūṇirathetaraḥ /
ViPur, 3, 6, 3.1 sāhasraṃ saṃhitābhedaṃ sukarmā tatsutastataḥ /
ViPur, 3, 6, 18.1 kāśyapaḥ saṃhitākartā sāvarṇiḥ śāṃśapāyanaḥ /
Bhāratamañjarī
BhāMañj, 1, 869.2 atharvasaṃhitāyājī vidadhe vidhivaddhutam //
BhāMañj, 13, 796.1 prayataḥ saṃhitājāpī kāmarāgojhitaḥ purā /
Garuḍapurāṇa
GarPur, 1, 2, 52.1 purāṇasaṃhitākartā yathāhaṃ syāṃ tathā kuru /
GarPur, 1, 42, 19.1 saṃhitāmantritānyeva dhūpitāni samarpayet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 6.0 na ca kevalaṃ saṃhitāmātram evāsti //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 25.2 rasabhasma vinā tatra kathyate saṃhitākramaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 47.2 saṃhitādvayasaṃyuktaṃ puṇyaṃ śivakathāśrayam //
SkPur (Rkh), Revākhaṇḍa, 1, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.2 purāṇasaṃhitādhyāyā mārkaṇḍāśramavarṇanam //