Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Mṛgendraṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
Taittirīyopaniṣad
TU, 1, 3, 4.7 itīmā mahāsaṃhitāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
Mahābhārata
MBh, 1, 1, 64.3 saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ /
MBh, 1, 57, 75.2 saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ /
MBh, 1, 113, 40.13 daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ /
MBh, 1, 113, 40.22 daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ /
MBh, 1, 113, 40.25 ekārthāni purāṇāni vedāścaikārthasaṃhitāḥ /
MBh, 1, 113, 40.31 ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ /
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 27, 52.1 saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante śrutarṣibhiḥ /
Liṅgapurāṇa
LiPur, 1, 39, 59.1 saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante manīṣibhiḥ /
Matsyapurāṇa
MPur, 49, 76.1 caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
MPur, 142, 56.1 saṃhitāśca tathā mantrā ṛṣibhir brahmaṇaḥ sutaiḥ /
MPur, 144, 12.2 saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ //
Viṣṇupurāṇa
ViPur, 3, 4, 26.1 ityete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ //
ViPur, 3, 6, 5.1 hiraṇyanābhāttāvatyaḥ saṃhitā yairdvijottamaiḥ /
ViPur, 3, 6, 6.2 pauṣpiñjiśiṣyāstadbhedaiḥ saṃhitā bahulīkṛtāḥ //
ViPur, 3, 6, 11.1 pathyasyāpi trayaḥ śiṣyāḥ kṛtā yairdvija saṃhitāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 9.0 tadāsatāṃ tāvad evaṃvidhāḥ śrutyādisadāgamārthāvirodhinyaḥ paurāṇikyaḥ saṃhitāḥ anyāś ca kāścana śrutayo yāsām idaṃ tātparyam //