Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 99, 1.1 apocchantī duṣvapnyam apa durhārdam ucchatam /
AVP, 10, 4, 5.2 āpa iva duḥṣvapnyam apa tat svapadhvam athānandinaḥ sumanasaḥ sam eta //
AVP, 10, 9, 2.1 abhūtyāsatvāya nir duḥṣvapnyaṃ sṛjāmi /
Atharvaveda (Śaunaka)
AVŚ, 6, 46, 3.2 evā duṣvapnyaṃ sarvaṃ dviṣate saṃ nayāmasi //
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 9, 2, 2.2 tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam //
AVŚ, 9, 2, 3.1 duṣvapnyaṃ kāma duritaṃ ca kāmāprajastām asvagatām avartim /
AVŚ, 10, 5, 24.2 prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu //
AVŚ, 13, 1, 58.2 duṣvapnyaṃ tasmiṃchamalaṃ duritāni ca mṛjmahe //
AVŚ, 16, 1, 11.0 prāsmad eno vahantu pra duṣvapnyaṃ vahantu //
AVŚ, 16, 6, 9.0 jāgradduṣvapnyaṃ svapne duṣvapnyam //
AVŚ, 16, 6, 9.0 jāgradduṣvapnyaṃ svapne duṣvapnyam //
AVŚ, 16, 7, 8.0 idam aham āmuṣyāyaṇe 'muṣyāḥ putre duṣvapnyaṃ mṛje //
Kauśikasūtra
KauśS, 7, 9, 1.2 parā duḥṣvapnyaṃ suva yad bhadraṃ tan na ā suva /
KauśS, 7, 9, 1.3 akṣivepaṃ duḥṣvapnyam ārtiṃ puruṣareṣiṇīm /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.2 parā duḥṣvapniyaṃ suva /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
Ṛgveda
ṚV, 5, 82, 4.2 parā duṣṣvapnyaṃ suva //
ṚV, 8, 47, 15.2 trite duṣṣvapnyaṃ sarvam āptye pari dadmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 16.2 tritāya ca dvitāya coṣo duṣṣvapnyaṃ vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 47, 17.2 evā duṣṣvapnyaṃ sarvam āptye saṃ nayāmasy anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 10, 36, 4.1 grāvā vadann apa rakṣāṃsi sedhatu duṣṣvapnyaṃ nirṛtiṃ viśvam atriṇam /
ṚV, 10, 37, 4.2 tenāsmad viśvām anirām anāhutim apāmīvām apa duṣṣvapnyaṃ suva //